Vīracōḻiyam (Mūlam)

Master file currently kept in "...\UTF2PDY\VIRACO\VC_MUL.HTM"

((latest modification: 2010 april 23th))



((_antac ciṟappu.))

{{U 00}}

taṭamār tarupoḻiṟ poṉpaṟṟi kāvalaṉ ṟāṉmoḻinta
paṭivīra cōḻiyak kārikai nūṟṟeṇ paḵtoṭoṉṟiṉ
tiṭamār poḻippurai yaipperun tēvaṉ cekampaḻiccak
kaṭaṉāka vēnaviṉ ṟāṉṟamiḻ kātaliṟ kaṟpavarkkē.

((nēricai veṇpā.))

_ōrā teḻutiṉē ṉōruraiyai yoṇporuḷai
yārāyntu koḷva taṟivuṭaimai-cīrāyntu
kuṟṟaṅ kaḷaintu kuṟaipeytu vācittal
kaṟṟaṟinta māntar kaṭaṉ.



((_ōm))

((vīracōḻiyam))

((pāyiram))

{{U 0}}

((kaṭṭaḷaik kalittuṟai))

1. [Puttamittiraṉār's comm.]

mikkavaṉ, pōtiyiṉ mētak
kiruntavaṉ, meyttavattāl
tokkavaṉ, yārkkun toṭaravoṇ
ṇātavaṉ, tūyaṉeṉat
takkavaṉ pātan talaimēṟ
puṉaintu tamiḻuraikkap
pukkavaṉ paimpoḻiṟ poṉpaṟṟi
maṉputta mittiraṉē.

2. [Puttamittiraṉār's comm.]

_āyuṅ kuṇattava lōkitaṉ
pakka lakattiyaṉkēṭ
ṭēyum puvaṉik kiyampiya
taṇṭami ḻīṅkuraikka
nīyu muḷaiyō veṉiṟkaru
ṭaṉceṉṟa nīḷvicumpil
_īyum paṟakku mitaṟkeṉ
kolōcollu mēntiḻaiyē.

3. [Puttamittiraṉār's comm.]

nāmē veḻuttucco ṉaṟporuḷ
yāppalaṅ kārameṉum
pāmēvu pañca vatikāra
māmparap paiccurukkit
tēmē viyatoṅkaṟ ṟērvīra
cōḻaṉ ṟiruppeyarāṟ
pūmē luraippaṉ vaṭanūṉ
marapum pukaṉṟu koṇṭē.


((mutalāvatu _eḻuttatikāram))

((cantippaṭalam))

{{U 1}}

((kaṭṭaḷaik kalittuṟai))


Vi_1 [Puttamittiraṉār's comm.]
((_uyireḻuttu, _āytaveḻuttu, meyyeḻuttu, mūviṉamey))

{{C PUTTA}}
_aṟinta veḻuttammuṉ paṉṉiraṇṭāvikaḷāṉa; kammuṉ
piṟanta patiṉeṭṭu mey; naṭu vāytam; peyarttiṭaiyā
muṟintaṉa yammuta lāṟum; ṅañaṇa namaṉaveṉṟu
ceṟintaṉa melliṉam; ceppāta valliṉam; tēmoḻiyē!


Vi_2 [Puttamittiraṉār's comm.]
((kuṟil, neṭil, _uyiraḷapeṭai, varkkaveḻuttu, kuṟṟiyalukaram))

{{C PUTTA}}

_iṟutimey nīṅkiya vīrāṟi laintu kuṟil; neṭil_ēḻ
peṟuvari yāṉ; neṭunīrmai yaḷapu; piṇaintavarkkam
maṟuvaṟu valloṟṟu melloṟṟu mām; vaṉmai mēlukaram
_uṟuvatu naiyun toṭarmoḻip piṉṉu neṭiṟpiṉṉumē.


Vi_3 [Puttamittiraṉār's comm.]
((_eḻuttup pōli, _iṟuti viṉā, ..))
((.. puḷḷi peṟum _eḻuttukkaḷ, cuṭṭu, kuṟṟiyalikaram))

{{C PUTTA}}

_akaram vakaratti ṉōṭiyain tauvām; yakarattiṉō
ṭakara miyaintaiya tākum; _ā _ē _ō viṉāvantamām;
_ekara _okaramey yiṟpuḷḷi mēvum; _a _i _uccuṭṭām;
_ikaraṅ kuṟuki varuṅkuṟ ṟukarampiṉ yavvariṉē.


Vi_4 [Puttamittiraṉār's comm.]
((coṉmuṉvarum viṉā, ..))
((.. _eḻuttukkaḷ piṟakkum _olimuyaṟciyiṉ vakai, ..))
((.. _iṭainilai mayakkam))

{{C PUTTA}}

_ēyā_ec coṉmuṉ viṉā; _eṭut talpaṭut talnalital
_ōyā turappal _eṉanāl vakaiyiṟ piṟakkumeykaḷ
cāyā mayakkantam muṉṉarp piṟavoṭu tāmumvantu
vīyāta _īroṟṟu mūvoṟ ṟuṭaṉilai vēṇṭuvarē.


Vi_5 [Puttamittiraṉār's comm.]
((māttiraiyum, piṉvarum _uyir _oṟṟuṭaṉ kūṭum _eṉpatum))

{{C PUTTA}}

kuṟṟeḻut toṉ(ṟu); _oṉ ṟaraiyākumaiyau _iraṇṭuneṭil;
_oṟṟeḻut tāytam_i _u_arai; mūṉṟaḷa(pu); _ōṅkuyirmey
maṟṟeḻut taṉṟuyir māttirai yēpeṟum; maṉṉukiṉṟa
_oṟṟeḻut tiṉpiṉ ṉuyirvariṉ _ēṟum _oḷiyiḻaiyē!


Vi_6 [Puttamittiraṉār's comm.]
((_eḻuttukkaḷ piṟattaṟkuk kāraṇamākiya _iṭamum muyaṟciyum))

{{C PUTTA}}

_unti mutaleḻuṅ kāṟṟup piṟantura muñciramum
panta malikaṇ ṭamumūkkum _uṟṟaṇṇam palluṭaṉē
muntu mitaḻnā moḻiyuṟup pāku muyaṟciyiṉāl
vantu meḻutteṉṟu colluvar vāṇutalē!


Vi_7 [Puttamittiraṉār's comm.]
((mutaṉilai (moḻikku mutalākum _eḻuttukkaḷ) ))

{{C PUTTA}}

_āvi yaṉaittuṅ ka ca ta napamav variyumvavvil
_ēviya _eṭṭumyav vāṟumñan nāṉkum_el lāvulakum
mēviya veṇkuṭaic cempiyaṉ vīrarā cēntiraṉṟaṉ
nāviyal centamiṭ colliṉ moḻimutal naṉṉutalē!


Vi_8 [Puttamittiraṉār's comm.]
((_iṟutinilai (moḻikku _īṟākum _eḻuttukkaḷ) ))

{{C PUTTA}}

_īṟum makara ṇakaraṅka ṭāmum _iṭaiyiṉattil
_ēṟum vakaram _oḻintaintum _īrain teḻiluyirum
vīṟu malivēṅ kaṭaṅkuma rikkiṭai mēviṟaṟeṉṟu
kūṟun tamiḻiṉuk kīṟṟeḻut tāmeṉpar kōlvaḷaiyē!


Vi_9 [Puttamittiraṉār's comm.]
((_iyalpu puṇarcciyum vikārap puṇarcciyum))

{{C PUTTA}}

niṉṟacol līṟum varuñcoṉ mutalum niravittammuḷ
_oṉṟiṭum pōtum _orōmoḻik kaṇṇu mulakiṟkoppi
ṉaṉṟiya mummai vikāramvan teytiṭuma; naṉkiyalpiṟ
kuṉṟuta liṉṟi varutalu muṇṭeṉṟu kūṟuvarē.


Vi_10 [Puttamittiraṉār's comm.]
((vaṭamoḻikkaṇ varum vikārap puṇarcci))

{{C PUTTA}}

_āṉṟā mulōpatto ṭākama mātēca māriyattuḷ
mūṉṟā moḻiyo ṭeḻuttu vikāram mutaṉaṭuvī
ṟēṉṟām vakaiyoṉpa tākalu muṇ(ṭu); _avai yevviṭattun
tōṉṟā vulakat tavarkkotta pōtaṉṟit tūmoḻiyē!


Vi_11 [Puttamittiraṉār's comm.]
((vaṭamoḻiyil _etirmaṟaip poruḷil varum nakāramum, ..))
((.. _ē, _ō _eṉpavaṟṟiṉ tiripum))

{{C PUTTA}}

coṉṉa moḻipporu ṇīkku nakāram; _ac coṉmuṉmeyyēl
_annilai yāka vuṭalkeṭum; _āvimuṉ ṉākilatu
taṉṉilai māṟṟiṭum; _ē_ō _iraṇṭum taṉimoḻimuṉ
maṉṉiya _ai_auvu mākum vaṭamoḻi vācakattē.


Vi_12 [Puttamittiraṉār's comm.]
((vaṭamoḻic canti))

{{C PUTTA}}

_āvum _akarak kikarattuk kaiyum_au vum_ukarak
kēvum _iruviṉuk kārum virutti; _eḻilukarak
kōvum _ikarattiṟ kēyuṅ kuṇameṉ ṟuraippa; vantu
tāvum _ivaitatti tattiṉun tātup peyariṉumē.


Vi_13 [Puttamittiraṉār's comm.]
(tamiḻc canti)
((_uyirmuṉ _uyir varutalum, ..))
((.. cila nilaimoḻikaḷiṉ _īṟaḻitalum))

{{C PUTTA}}

mūṉṟoṭu nāṉkoṉpa tāmuyirp piṉṉuyir muntiṉaṭu
_āṉṟa yakāramvan tākama mākum; _al lāvuyiruk
kēṉṟa vakāram; _eṭ ṭēṟkum _iraṇṭum; _iṟutikeṭṭut
tōṉṟu nilaiyum _orōviṭat tāmeṉpar tūmoḻiyē!


Vi_14 [Puttamittiraṉār's comm.]
((ṇakara meyyiṉaṉ muṉ takaranakaram puṇartalum, ..))
((.. kuṟṟoṟṟiṉ piṉ _uyir puṇartalum, ..))
((.. ya ra ḻa _oṟṟiṉaṉ muṉ valliṉam puṇartalum))

{{C PUTTA}}

_āṟā muṭaliṉpiṉ tavvariṉ _āṅkatain tāmuṭalām;
kūṟārnta navvariṉ muṉpiṉa tām; kuṟiṟ piṉpumeykaḷ
_ēṟā vuyirpiṉ varaviraṇ ṭākum; yav vōṭuraḻa
_īṟā varilvaṉmai piṉpilvark kattoṟ ṟiṭaippaṭumē.


Vi_15 [Puttamittiraṉār's comm.]
((_i, _ī, _ai _eṉpavaṟṟuṭaṉ nakaram puṇartalum, ..))
((.. ḻakara ḷakara meykaḷuṭaṉ takaram puṇartalum))

{{C PUTTA}}

nāṉkoṭu mūṉṟoṉpa tāmuyi riṉpiṉpu navvarumēl
_ēṉṟa ñakārama tākum; patiṉainto(ṭu) _eṇṇiraṇṭāyt
tōṉṟuṭaṟ piṉṉart takāram variṉiraṇ ṭuntoṭarpāl
_āṉṟavain tāmuṭal _ām; muṉpi loṟṟuk kaḻivumuṇṭē.


Vi_16 [Puttamittiraṉār's comm.]
((ḷakaramey valliṉattōṭum nakara makaraṅkaḷōṭum puṇartalum, ..))
((.. taṉi neṭiṟpiṉ varum ḷakaramey takarattōṭu puṇartalum))

{{C PUTTA}}

_eṇṇiraṇ ṭāmoṟṟu vaṉmaivan tāṟpiṉ piyaintavaintā
naṇṇiya voṟṟām; nakaram variṉmuṉmeyṇavvatuvām;
taṇṇiya mavvan tiṭiṉumaḵtē; taṉineṭiṟpiṉ
paṇṇiya voṟṟuppiṉ ṟāṉvarap pōmoru kāṟpayiṉṟē.


Vi_17 [Puttamittiraṉār's comm.]
((lakaramey nakarattōṭum yakarattōṭum ..))
((.. valliṉattōṭum puṇartalum, ..))
((.. yakaramey nakarattōṭu puṇartalum))

{{C PUTTA}}

paṉmūṉṟa tāmuṭal nappiṉ varumeṉi ṉīṟṟeḻuttām;
paṉṉēḻa tāmvaṉmai piṉvariṉ; _āyiṭait tavvumaḵtām;
piṉṉā mikāra matupaṉṉoṉ ṟāmuṭal piṉvarumēl;
coṉṉā riyaviṉpiṉ ṟōṉṟu nakāra ñakārameṉṟē.


Vi_18 [Puttamittiraṉār's comm.]
((ḻakaramey valliṉattōṭum nakarattōṭum ..))
((.. makarattōṭum puṇartalum, _iyalpu cantiyum))

{{C PUTTA}}

_aimmūṉṟa tāmuṭal vaṉmaipiṉ vantiṭil _āṟoṭaintām
meymmāṇpa tām; nav variṉmuṉ ṉaḻintupiṉ mikkaṇavvām;
mammēl variṉiru mūṉṟā muṭal; maṟ ṟiyalpucanti
tammā cakalaṅ kiṭappiṉka ḷāmeṉpa tāḻkuḻalē!


Vi_19 [Puttamittiraṉār's comm.]
((makaramey valliṉa melliṉaṅkaḷōṭu puṇartalum, ..))
((.. _atu vakaram varak kuṟukutalum, ..))
((.. vakaramey takarattōṭu puṇartalum))

{{C PUTTA}}

vaṉmaivan tāṟpiṉpu pattā muṭalvaṉmai yiṉvarukkat
taṉmaiyoṟ ṟākum; ñanamakkaḷ piṉvariṟ cāṟṟumappōm;
muṉvayiṟ kālvav variṉ; patiṉ mūṉṟā muṭalaḻiyum
piṉaṉvayiṉaṉ tavvariṉ tavvuṅ kaṭaivaṉmaip pēṟuṟumē.


Vi_20 [Puttamittiraṉār's comm.]
((ṉakaramey nakarattōṭum takarattōṭum puṇartalum, ..))
((.. _uyir valliṉattōṭu puṇartalum))

{{C PUTTA}}

_īṟṟiṉpiṉ navvari ṉīṟṟeḻut tām; _eḻil tavvariltav
vēṟṟup patiṉēḻa tāmuṭa lām; _eytum _āviyiṉpiṉ
_āṟṟun tiṟalval liṉamvan tiṭilavaṟ ṟiṉvarukkam
pōṟṟu mivaiyeṉṟa valloṟṟu melloṟṟum pukkiṭumē.


Vi_21 [Puttamittiraṉār's comm.]
((kuṟṟiyalukaram _uyirvarak keṭutalum, ..))
((.. kuṟṟiyalukarattiṉ _ayal melloṟṟu valloṟṟātalum, ..))
((.. _avaṟṟiṉ muṉ valloṟṟu mikutalum, ..))
((.. cila muṟṟiyalukaraṅkaḷum _uyirvarak keṭutalum))

{{C PUTTA}}

_āvipiṉ ṟōṉṟak keṭuṅkuṟ ṟukaram; _avaṟṟiṉmelloṟ
ṟēviya vāṟeḻil valloṟṟu mām; _iṉi vaṉmaiyoṟṟu
mēvi yataṉmuṉ viḷaitalum vēṇṭuvar; _āvivantāṟ
pāviya muṟṟuka rattiṉ citaivum pakarntaṉarē.


Vi_22 [Puttamittiraṉār's comm.]
((lakaramey makara takaraṅkaḷōṭu puṇartalum, ..))
((.. ṉakarameyyum ṇakarameyyum valliṉattōṭu puṇartalum, ..))
((.. _uyirōṭu kūṭiya ḻakaram _uyir mutal moḻiyōṭu puṇartalum))

{{C PUTTA}}

_īṟām lakāra matavan tetirntiṭil; _īṟṟeḻuttēl
_āṟāṅ kaṭaivaṉmai yāmvaṉmai tōṉṟil; _ain tāmuṭalām
_āṟā muṭalval liṉamvariṉ; _āvimu ṉāviyoṭuṅ
kūṟā ḻakāra maḻintu ṭakāraṅ kuṟukiṭumē.


Vi_23 [Puttamittiraṉār's comm.]
((_oṉṟu mutal pattīṟākiya _eṇkaḷum, ..))
((.. nūṟu _eṉṉum _eṇṇum _aṭaiyum vikāraṅkaḷ))

{{C PUTTA}}

_oṉṟuk koruvōr _iruvīr _iraṇṭukku mūṉṟumummū
_aṉṟuṟṟa nālukku nāṉkaintai yāṟṟu _ēḻeḻuvām;
toṉṟuṟṟa _eṭṭukkeṇ ṇoṉpatoṉ pāṉoṭu toṇṭoḷḷum; pāṉ
paṉṟuṟṟa nūṟu patupaḵtu pattu; nū ṟāyiramē.


Vi_24 [Puttamittiraṉār's comm.]
((_uyirkkuṟṟeḻuttu ña na ma va _eṉpavaṟṟuṭaṉum ..))
((.. yakarattuṭaṉum puṇartalum, ..))
((.. ṭakaram ṇakaramātalum, ..))
((.. _orōviṭattu _oṟṟuttōṉṟutalum, ..))
((.. cila moḻikaḷiṉ _īṟṟu _ākāram ..))
((.. kuṟuki _ataṉōṭu _ukaram peṟutalum))

{{C PUTTA}}

_āvik kuṟiṟpiṉ ñanamavat tōṉṟilav voṟṟiṭaiyām;
mēviya paṉṉoṉṟu tōṉṟillav vām; meyyil _aintirumūṉ
ṟāvatu muṇ(ṭu);_oṟ ṟorōvaḻit tōṉṟiṭum; _āvumavvāyt
tāviya vaintā muyirpiṉ peṟuvaṉa tāmumuṇṭē.


Vi_25 [Puttamittiraṉār's comm.]
((cila nilaimoḻi _īṟṟoṟṟum _īṟṟayal _akaramum _uyirātal ..))
((.. _uyirmeyyātal variṉ _aṭaiyum vikāramum, ..))
((.. cilaviṭattu varumoḻi mutaluyir keṭutalum, ..))
((.. nilaimoḻi _īṟṟuyir keṭutalum, ..))
((.. la ṉa ḷa ṇa ma ṉakkaḷ _oṉṟukkoṉṟāy varutalum))

{{C PUTTA}}

niṉṟacol līṟṟumeym muṉṉā mutaluyir nīṇṭumeyyum
poṉṟu muyiro ṭuyirmeyvan tāl; vanta _āviyumpōyk
kuṉṟu morōvaḻi; kūṟiya _āvi yorōvaḻippōm;
_aṉṟi laṉaḷa ṇamaṉakka ḷoṉṟukkoṉ ṟāvaṉavē.


Vi_26 [Puttamittiraṉār's comm.]
((cuṭṭuppeyar _aṭaiyum vēṟupāṭukaḷ))

{{C PUTTA}}

kūṟiya cuṭṭiṉpiṉ ṉāytamuṅ kūṭum; cuṭ ṭīṟṟukaram
māṟi yuyiriraṇ ṭāvatu mām; vanta cuṭṭorukāl
vīṟuṭai neṭṭeḻut tākum; _aḷapum virintuniṟkum;
nūṟuṭai veḷḷitaṭ ṭāmaraik kōyi ṉuṭaṅkiṭaiyē!


Vi_27 [Puttamittiraṉār's comm.]
((peyar vēṟṟumaiyēṟṟuc cāriyaiyōṭu kūṭukaiyil ..))
((.. _uḷavām vikāraṅkaḷ))

{{C PUTTA}}

tuppār peyarvēṟ ṟumaiyi ṉakattun tokaiyiṉkaṇṇuñ
ceppār moḻimutaṟ piṉcāri yaivariṟ ṟērntavaṟṟuḷ
_oppār moḻiyī ṟuyiroṭum pōmoru kāluṭalpōm;
tappā vuyirmey keṭumoru kāleṉpar tāḻkuḻalē!


Vi_28 [Puttamittiraṉār's comm.]
((ḷakara lakara meykaḷ takarattoṭu puṇartalum ..))
((.. _ippaṭalattiṉ puṟaṉaṭaiyum))

{{C PUTTA}}

_eṇṇiraṇ ṭāmoṟṟup paṉmūṉṟu meyniṉ ṟivaṟṟiṉ piṉṉē
_aṇṇiya tavvariṉ taṭṭaṟa vām;_avai yāytamumām;
paṇṇiya canti pakarā taṉavum; pakarntavaṟṟāṟ
kaṇṇi yuraikka matiyāl vaṉacak kaṉaṅkuḻaiyē!

((cantippaṭalam muṟṟum.))


((_iraṇṭāvatu collatikāram))

((1. vēṟṟumaippaṭalam))

{{U 2}}


Vi_29 [Puttamittiraṉār's comm.]
((vēṟṟumaiyiṉ tokaiyum, kārakattiṉ tokaiyum))

{{C PUTTA}}

_eṭṭām _eḻuvāy mutaṟpeyar vēṟṟumai; _āṟuḷavām
kaṭṭār karuttā mutaṟkā rakam; _avai kaṭṭuraippiṉ
_oṭṭār karuttā karumaṅ karaṇamoṇ kōḷiyoṭum
ciṭṭā ravatiyo ṭātāram _eṉṟaṟi tēmoḻiyē!


Vi_30 [Puttamittiraṉār's comm.]
((pālum ciṟappum cārntu peyarccoṟkaḷ ..))
((.. _ivvaḷaviṉavām _eṉpatum, mutal vēṟṟumaiyiṉ _urupum))

{{C PUTTA}}

_oruva ṉoruttiyoṉ ṟāñciṟap pōṭupal lōrpalavaik
karutu muṟaiyiṟ kalappaṉa vēṟṟumai kāṇmutalcu
maruvum_ar _ār_arkaḷ _ārkaḷ mārmutal vēṟṟumaiyiṉ
_uruvam viḷivēṟ ṟumaiyoḻit teṅku muṟappeṟumē.


Vi_31 [Puttamittiraṉār's comm.]
((_eṇvakaip peyarum, _eṭṭu vēṟṟumaiyuṅ kūṭik ..))
((.. kāraka pataṅkaḷ _aṟupattu nāṉkām _eṉpatu))

{{C PUTTA}}

_oruva ṉorutti palaroṉ ṟoṭupala vuñciṟappiṉ
_urupukaṇmūṉṟumuṭaṉvaittup piṉṉeṭṭu vēṟṟumaiyum
maruva niṟuvi yuṟaḻtara vāṅkā rakapataṅkaḷ
_uruvu maliyu maṟupattu nāṉkuḷa _oṇṭoṭiyē!


Vi_32 [Puttamittiraṉār's comm.]
((vaṭamoḻiyiṟ kāraka pataṅkaḷ _ivvaḷaviṉavām _eṉpatu))

{{C PUTTA}}

_ātiyi lāṇpe ṇaliyeṉṟu nāṭṭi yatiṉarukē
_ōtiya vēṟṟumai yēḻaiyuñ cērvit toruṅkataṉpiṉ
vātiya loṉṟo ṭiraṇṭu palaveṉa vaittuṟaḻat
tītiya lāta vaṟupattu mūṉṟuṟun tērntaṟiyē.


Vi_33 [Puttamittiraṉār's comm.]
((mutalvēṟṟumai mutaliya vēṟṟumaiyurupukaḷ))

{{C PUTTA}}

kūṟiya coṟpiṉ poruṇmāt tirattiṟ kulaveḻuvāy
vīṟuṭai vēṟṟumai yeytu moruva ṉoruttiyoṉṟiṉ
_ēṟiya cuppala viṟcuvvuṅ kaḷḷumeṅ kummaḻiyum
_ūṟiya cucciṟap puppala riṟkaḷ ḷoḻintaṉavē.


Vi_34 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

_aiyeṉ patukaru mattiraṇ ṭāva tatuvorukāṟ
paiya vaḻitarum mūṉṟōṭo ṭālām pakarkaruttā
vaiya nikaḻkara ṇattiṉ varum; kup poruṭṭeṉpatu
meytikaḻ vēṟṟumai nāṉkāva tāmikka kōḷiyilē.


Vi_35 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

_āṉāḷā rārka ḷatuviṉa vāṟiṟ kuṭaippiṉkuvvēl
nūṉā ṭiyapata mānuva lātāra mēḻiṉiṟkē
tāṉā muḻaivayiṉ pakka luḻiyilkaṇ cārpiṟavum
vāṉā maliniṉṟa vaṟṟil varū_umain tavatiyilē.


Vi_36 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

_āyāḷī yēyavvo ṭāvāṉō lōyīraḷapeṭaikāḷ
māyā viḷiyi ṉurupukaḷ; maṟṟivai muṉṉilaikkaṇ
ṇēyākum; muṉcoṉṉa vēḻvēṟ ṟumaiyumel lāviṭattum
_ōyā tiyalkai yuṇarperi yōrta muraippaṭiyē.


Vi_37 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

_uṉṉumeṉ ṉuntaṉṉum yāvumav vummivvu muvvumevvu
meṉṉu mivaṟṟiṉmuṉ ṉīnāṉṟāṉ cuvvaril yāmutala
vaṉṉumvaḷ ḷuntuvvum vaiyuñ ciṟappiṉīr nāmoṭutām
piṉṉilain tumvar palariṟkaḷ ḷōṭuvar kaḷḷeṉpavē.

((vēṟṟumaippaṭalam muṟṟum.))


((2. _upakārakap paṭalam))

{{U 3}}


Vi_38 [Puttamittiraṉār's comm.]
((karuttāk kārakamutaliya kārakaṅkaḷ _ivaiyām _eṉpatu.))

{{C PUTTA}}

mētaku naṟṟoḻil ceyvāṉ karuttā; viyaṉkaruvi
tītil karaṇam; ceyappaṭṭa tākun tiṟaṟkarumam;
yātaṉi ṉīṅku mavatiya tām;_iṭa mātāramām;
kōtaṟu kōḷimaṉ koḷpava ṉākuṅ koṭiyiṭaiyē!


Vi_39 [Puttamittiraṉār's comm.]
((kārakaṅkaḷ _āṟukkum _utāraṇam))

{{C PUTTA}}

varainiṉ ṟiḻintaṅkor vētiyaṉ vāviyiṉ kaṇmalinta
virainiṉṟa pūvaik karattāṟ paṟittu vimalaṉukkut
turainiṉṟa tīviṉai nīṅkaviṭ ṭāṉeṉṟu collutalum
_urainiṉṟa kāraka māṟum piṟakkum _oḷiyiḻaiyē!


Vi_40 [Puttamittiraṉār's comm.] & Vi_41 [Puttamittiraṉār's comm.]
((40, 41. muṉ collappaṭṭa ..))
((.. _āṟu kārakaṅkaḷ _irupattu mūṉṟātal))

{{C PUTTA}}

kāraṇan tāṉteri tāṉteri yākkaru mantalaimai
_āraṇaṅ kēyain tuḷakarut tā;_aca lañcalamām
pūraṇa mākum _avati; puṟamaka māṅkaraṇam;
cīraṇaṅ kārvaṅ kiṭappirap pāṅkōḷi tēmoḻiyē!


Vi_42 [Puttamittiraṉār's comm.]
((_irupattumūṉṟu kāraka patattiṉum ..))
((.. vēṟṟumaip pirattiyaṅkaḷ mayaṅki varutal.))

{{C PUTTA}}

_ātiya tāṉteri yākkarut tā;_atal lākkaruttā
_ātiya tāṟoṭu mūṉṟum peṟumeṉpar; _ātiyaiyē
_ōtiṉar tāṉteri yākkaru mattiṟ(ku); _oḻikarumam
mētaku mūṉṟiraṇ ṭāṟunāṉ kāmeṉpar melliyalē!


Vi_43 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

mūṉṟainto ṭāṟukaraṇam peṟum; muraṭ kōḷiyatē
mūṉṟiru mūṉṟoṭu nāṉkān tarumuṟai yāl;_avati
tōṉṟumain tām; maṟṟai yātāramēḻiṉka ṇēyeṉpavām;
vāṉṟika ṭeyva vaṭanūṟ pulavartam vāymoḻiyē.

((_upakārakappaṭalam muṟṟum.))


((3. tokaip paṭalam))

{{U 4}}


Vi_44 [Puttamittiraṉār's comm.]
((tokainilait toṭarkaḷum, vēṟṟumait tokaiyiṉ vakaiyum))

{{C PUTTA}}

nāmaṅka ḷiṟporun tumporuḷ naṟṟokai; _attokaikkaṇ
tāmaṅ kaḻiyumuṉ cāṟṟiya vēṟṟumai; vēṟṟumaiyaic
cēmaṅkoḷ cārpāka veytiya: colluñ cilaviṭattup
pōmaṅ kataṉporuḷ taṉṉaiyel lārkkum poruṭpaṭuttē.


Vi_45 [Puttamittiraṉār's comm.]
((tokainilait toṭarkaḷ _āṟu vakaiyām _eṉpatu))

{{C PUTTA}}

taṟpuru ṭaṉpala neṟkaṉma tārayan tāṅkiyacīr
naṟṟuvi kuttokai nāvār tuvantuvam nallateyvac
coṟpayaṉ māntarka ḷavviya pāvami teṉṟutoṉmai
kaṟpaka māppakarn tārtokai yāṟum kaṉaṅkuḻaiyē!


Vi_46 [Puttamittiraṉār's comm.]
((taṟpuruṭa camācamum, tuviku camācamum))

{{C PUTTA}}

_eḻuvāy mutaleḻu vēṟṟumai yōṭu meḻuntaṭaiyil
vaḻuvāta ṅaññoṭeṭ ṭāntaṟ puruṭaṉ; vaḷartuviku
taḻuvārnta _eṇmoḻi muṉṉāy varuntat titapporuṇmēl
kuḻuvā rorumaiyop puppaṉmai yoppuk kuṟiyiraṇṭē.


Vi_47 [Puttamittiraṉār's comm.]
((vekuvirīki camācam))

{{C PUTTA}}

_irumoḻi paṉmoḻi piṉmoḻi yeṇṇō ṭirumoḻiyeṇ
maruvum vitiyā rilakkaṇa maṟṟaic cakamuṉmoḻi
paravun tikantarā ḷattokai yeṉṉap palaneṟṟokai
viriyumo rēḻavai vēṟṟu moḻipporuṇ melliyalē!


Vi_48 [Puttamittiraṉār's comm.]
((kaṉmatāraya camācam))

{{C PUTTA}}

muṉmoḻip paṇpu mirumoḻip paṇpu moḻintamainta
piṉmoḻi yoppoṭu muṉmoḻi yoppum piṇakkoṉṟilā
muṉmoḻi naṟkarut tummuṉa moḻinaṟ ṟuṇivumeṉa
naṉmoḻi yārkaṉma tāraya māṟeṉṉa nāṭṭiṉarē.


Vi_49 [Puttamittiraṉār's comm.]
((_avviyapāva camācamum, tuvantuva camācamum))

{{C PUTTA}}

muṉmoḻi yavviyañ cērtokai pērmuṉ moḻittokaiyē
coṉmoḻi yavviya pāvam maruvum; tuvantuvamum
vaṉmoḻi yāmita rētaram vāynta camākāramām;
naṉmoḻi yāṉurait tārkaḷ camācam naṟunutalē!


Vi_50 [Puttamittiraṉār's comm.]
((tamiḻttokai nilaittoṭarkaḷum, ..))
((.. paṇputtokai _ummait tokaikaḷiṉ vakaiyum))

{{C PUTTA}}

vēṟṟumai yummai viṉaipaṇ puvamaiyo ṭaṉmoḻiyeṉ(ṟu)
_āṟṟun tokaicen tamiṇarka ḷāṟeṉpar; _āyntapaṇpil
tōṟṟu maḷavu vaṭivu niṟañcuvai colpiṟavum
_ēṟṟu mirupal laḷavu niṟaiyeṇ peyarummaiyē.


Vi_51 [Puttamittiraṉār's comm.]
((tamiḻt tokainilait toṭarkaḷil _uṇṭām cila citaivukaḷ))

{{C PUTTA}}

_aṉmoḻi naṟṟokai yiṟṟokum pōtumal lāviṭattum
naṉmoḻip piṉpu naṭuvuṅ keṭunaṉ korōviṭattu
muṉmoḻi yīṟu keṭum; paṉmai yākum; muraṭporuḷkōḷ
piṉmoḻi muṟcoṟ piṟitōr moḻiyo ṭirumoḻiyē.

((tokaippaṭalam muṟṟum.))


((6. tattitap paṭalam))

{{U 5}}


Vi_52 [Puttamittiraṉār's comm.]
((tattitap pirattiyaṅkaḷ))

{{C PUTTA}}

_aṉṉiya ṉīṉa ṉikaṉēyaṉ vāṉvati yammikaram
vaṉṉu _akaratto ṭāṉāḷaṉ māṉaka ṉātimaṟṟun
tuṉṉiya cīrttat titattiṉ pirattiyañ cuvveṉpatu
maṉṉu marapu piḻaiyāma leṅkum varappeṟumē.


Vi_53 [Puttamittiraṉār's comm.] & Vi_54 [Puttamittiraṉār's comm.]
((53, 54. tattitaṅkaḷ nikaḻum _iṭam _ivai _eṉpatu))

{{C PUTTA}}

_uṇṇu mitaṉā luraikku mitaṉai yuṭaiyaṉitu
paṇṇu mitaṉaip payilu mitiṟpayaṉ koḷḷumittāl
_eṇṇu mitaṉai yitaṉukku nāyaka ṉīṅkirukkum
naṇṇu mitaṉai yitaiyokku miṅkuḷa ṉaṉṉayattē.


Vi_55 [Puttamittiraṉār's comm.]
((kuṇakkuṟippaiyum poruḷkaḷaiyum ..))
((.. viḷakka varum pirattiyaṅkaḷ))

{{C PUTTA}}

maiyam putuvukam vallaḷa vāti kuṇakkuṟippil
vaiyam valineṭu vātipiṉ ṉāmmaṉkaṉ ṉāṉaṉvaṉṉāḷ
_aiya mavaṉavaḷ mimmuta lākun tirappiyattiṟ
paiya matikka vulakat tavarkkup payaṉpaṭavē.


Vi_56 [Puttamittiraṉār's comm.]
((peṇpāṟpeyariṉvarum pirattiyaṅkaḷ))

{{C PUTTA}}

_acciyo ṭāṭṭi yaṉiyāt tiyatti tiyāḷoṭaḷḷi
_iccici yātiyum peṇmait teḷivām; _eḻilvaṭanūl
mecciya vākārān tattiṉu mūrppiṉṉu mikka _aiyām;
nacciya _īkāran tāṉē kuṟukum naṟunutalē!


Vi_57 [Puttamittiraṉār's comm.]
((vaṭacoṟkaḷ tamiḻil vantu vaḻaṅkum vitam))

{{C PUTTA}}

muntiya varkkaṅka ḷaintiṉu muṉṉoṉṟiṉ mūṉṟaṭaṅkum;
pantiyil teyva moḻimutal yavvēl pakarumiyyām;
vantiṭum lavviṟ kukaramu mākum; varilrakaram
_anta _iraṇṭo ṭakaramu māmeṉpar _āyiḻaiyē!


Vi_58 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

mutaloṟ ṟiraṭṭikku muppattoṉ ṟeytiṭiṉ; muṉpiṉiḵ
titamikka vaintāmey yākun taṉiyē yitaṉayaṟkup
patamikka cavvaru meṇṇāṉku tavvāmup pāṉuṟumūṉ
ṟataṉukku lōpamum yavvoṭu kavvu maṟaivarkaḷē.


Vi_59 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

kūṭṭeḻut tiṉpiṉ yaralakkaḷ tōṉṟiṭiṟ kūṭṭiṭaiyē
_oṭṭeḻut tākap peṟumō rikāram;vav vukkoruvvām;
mīṭṭeḻut tuttami ḻallaṉa pōmvēṟu tēyaccolliṉ
māṭṭeḻut tummita ṉālaṟi maṟṟai vikārattiṉē.

((tattitpaṭalam muṟṟum.))


((5. tātup paṭalam))

{{U 6}}


Vi_60 [Puttamittiraṉār's comm.]
((tātukkaḷai _ākkum vakai))

{{C PUTTA}}

maṉṉiya cīrvaṭanūliṟ carapaca veṉṟuvantu
tuṉṉiya tātukkaḷiṉpōli pōlat tokutamiḻkkum
paṉṉiya tātuk kaḷaippaṭait tukkoḷka; muṉṉilaiyiṉ
_uṉṉiya vēva lorumaiccoṟ pōṉṟula kiṟkokkavē.


Vi_61 [Puttamittiraṉār's comm.]
((cila tātukkaḷ))

{{C PUTTA}}

naṭavaṭu ceypaṇṇu naṇṇupō cinti naviluṇṇiru
kiṭaviṭu kūṟu peṟumaṟu koḷḷaḻai vāḻkiḷaivel
kaṭanaṭu taṅku kacipoci pūcu mikupukucel
_iṭumuṭi yēntukol _ivvaṇṇa maṟṟu miyaṟṟikkoḷḷē.


Vi_62 [Puttamittiraṉār's comm.]
((tātukkaḷōṭu vāṉ mutaliya pirattiyaṅkaḷ ..))
((.. vantu kūṭi muṭiyum vakai))

{{C PUTTA}}

vāṉumai yampukai vallivu tallallaṉ pāṉalaikut
tāṉviti vaici mutalcup pirattiyan tātuviṉpiṉ
_āṉa viṉaikkuṟip pukkā rakatti laṇaiyumeṉpa;
_ūṉamil colloṉṟu muṉpuniṉ ṟākalu muṇṭeṉparē.


Vi_63 [Puttamittiraṉār's comm.]
((vaṭamoḻit tātukkaḷōṭu ..))
((.. pirattiyaṅkaḷ kūṭi muṭiyum vakai))

{{C PUTTA}}

tammanti kaṉvam maṉamaṇan taṉṉaka ṉakkoṭiyuc
cammaṉ mamaiyakañ cartira māvāyu vallilmiyāṉ
kammaṉ tavaṅkal mutalā yiṉateyvat tātuviṉkaṇ
vimma varuṅkā rakattum viṉaikkuṟip piṉkaṇumē.


Vi_64 [Puttamittiraṉār's comm.]
((cila tātukkaḷ _aṭaiyum vikāraṅkaḷ))

{{C PUTTA}}

_ayyā yikarānta mavvā vukarānta māvimuṉpu
naiyātu niṟkum pirattiyam piṉvariṉ; naṟkuṇamum
poyyā viruttiyum _ōrō viṭattup pukaḻpeyarccol
_uyyā toḻiyil vikārattai yōrntuko ḷoṇṇutalē!


Vi_65 [Puttamittiraṉār's comm.]
((kāritat tātukkaḷ))

{{C PUTTA}}

_āṭṭāṟṟu tīṟṟāti tātuk kaḷaiyaṭaṟ kāritameṉ(ṟu)
_ōṭṭā vaṟika; _uraiyiṉ paṭiyoppil vippipiṉpu
mūṭṭā vaṟikā ritakkā ritam; muṉpiṟ ṟātuviṉkaṭ
kāṭṭā vaṟiyavai kāritak kāritak kāritamē.


Vi_66 [Puttamittiraṉār's comm.]
((kālaṅkāṭṭum pirattiyaṅkaḷ))

{{C PUTTA}}

tātuviṉ piṉpu taṉaya viṟappiṉ; nikaṭciyiṉkaṇ
_ōtuṅ kiṟacuvvo ṭāniṉṟa vām;kummum mōṭumaḵkāṉ
pēta maliyu metiriṉka ṇākum; piṟavumvantāl
_ētamil cantirān tampiḻai yāma liyaṟṟikkoḷḷē.


Vi_67 [Puttamittiraṉār's comm.]
((tumantap pirattiyam))

{{C PUTTA}}

maṉṉun tumantam poruṭṭukkap pāṉtaṟku vāṉaveṉṟu
paṉṉu meḻiṟṟātu viṉpiṉpi lākum; pakarilmuṉpu
tuṉṉiya tātut toḻiṟporuṭ ṭākaveṉ ṉuntoṭarcci
_uṉṉiya pōteṉṟu teyvap pulava ruraittaṉarē.


Vi_68 [Puttamittiraṉār's comm.]
((tuvāntap pirattiyam))

{{C PUTTA}}

_āvumiṭ ṭuntuvvu muvviṉo ṭiyyu marumpulavar
_ēvuṅ karuttā virutoḻiṟ koṉṟiṭiṉ muṉpuniṉṟu
mēvum poruṭṭātu viṉpiṉ varummikka taṉpeyarē
pāvun tuvāntama tāmeṉ ṟuraippar paṉimoḻiyē!


Vi_69 [Puttamittiraṉār's comm.]
((_iṭaiccoṟkaḷ niṉṟumuṭiyum vitam))

{{C PUTTA}}

_illaiyuṇṭālil livaimuta lāviṭaic coṟkaḷukkōr
_ellaiyuṇṭāka viyaṟṟavoṇ ṇāvicai yumporuḷum
_ollaiyuṇṭāka niṟ kummiṭa muntērn tivaṟṟoṭokkac
collaiyuṇ ṭākkukaka veṉpatu nūliṉ tuṇiporuḷē.


Vi_70 [Puttamittiraṉār's comm.]
((taṭaipporuḷil pirattiyam varumvakai))

{{C PUTTA}}

_āṉāḷā rārkaḷo ṭātā vilaṉmaṟ ṟilaḷilarum
tāṉā milarka ḷilatila tātut taṭaipporuṭkaṇ
mēṉā muraitta marapē varum; mikka vātoḻimuṉ
nāṉā vuḷamaṟṟu naṟṟaṭai maṉṉum pirattiyamē.

((tātuppaṭalam muṟṟum.))


((6. kiriyā patap paṭalam))

{{U 7}}


Vi_71 [Puttamittiraṉār's comm.]
((paṭarkkai _eṉṉum piratama puruṭaṉil varum ..))
((.. kiriyā pataṅkaḷ _ittuṇaiyām _eṉpatu))

{{C PUTTA}}

_oruva ṉorutti ciṟappup palaroṉ ṟoṭupalavai
maruvu paṭarkkai yoṭukāla mūṉṟaiyum vaittuṟaḻat
turuva malipati ṉeṭṭān toḻiṟpatam; tolkaruttā
_uruva maliyum poruṇmēl nikaḻu moḷiyiḻaiyē!


Vi_72 [Puttamittiraṉār's comm.]
((muṉṉilaiyiṉum, taṉmaiyiṉum varum ..))
((.. kiriyā pataṅkaḷ _ittuṇaiyām _eṉpatu))

{{C PUTTA}}

muṉṉilai taṉmai yiṭattiṉiṟ kālaṅkaḷ mūṉṟaiyumvait
tuṉṉu morumai ciṟappoṭu paṉmaiyu muyttuṟaḻntāl
paṉṉun toḻiṟcoṟ patiṉeṭ ṭuḷakarut tāpporuṇmēṉ
maṉṉi nikaḻtokai muppato ṭāṟum vakuttaṟiyē.


Vi_73 [Puttamittiraṉār's comm.]
((paṭarkkai _iṟantakāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

tāṉāṉun tāḷāḷun tārārun tārkaḷo ṭārkaḷeṉṟu
mēṉā muraitta pirattiya mākun tatuvatuvum
tēṉār kuḻali! taṉavu maṉavun tikaḻpaṭarkkai
_āṉā viṟappil toḻiṟpata māṟiṟku māyntaṟiyē.


Vi_74 [Puttamittiraṉār's comm.]
((paṭarkkai nikaḻkāla viṉaikaḷil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

niṉṟāṉ kiṟāṉoṭu niṉṟāḷ kiṟāḷivai niṉṟārkiṟār
niṉṟārka ḷōṭukiṉ ṟārkaḷu niṉṟatuṅ kiṉṟatuvum
teṉṟāta cīrniṉ ṟaṉakiṉ ṟaṉavun tikaḻpaṭarkkaip
piṉṟā ṉikaḻkai toḻiṟpata māṟiṟkum pērttaṟiyē.


Vi_75 [Puttamittiraṉār's comm.]
((paṭarkkai _etirkāla viṉaikaḷil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

vāṉpāṉum vāḷpāḷum vārpārum vārkaḷum pārkaḷuñcīr
tāṉpā viyavatu vumpatu vuntattai yattaiveṉṟa
tēṉpāvuñ colli! vaṉavum paṉavun tikaḻpaṭarkkai
vāṉpāṉ maliyu metirviṟ ṟoḻiṟpata māṟiṟkumē.


Vi_76 [Puttamittiraṉār's comm.]
((muṉṉilai taṉmai _iṟanta kāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

tāyāyun tīrīruñ cāṟṟiya tīrkaḷo ṭīrkaḷumāñ
cāyāta muṉṉilai yiṉṉiṟap pām;taṉmai taṉṉiṟappil
tēyāta tēṉēṉun tēmēmun tōmōmu mākum_eṉpa
vēyār potiyat takattiya ṉārcoṉṉa meyttamiḻkkē.


Vi_77 [Puttamittiraṉār's comm.]
((muṉṉilai taṉmai nikaḻ kāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

kiṟā_ayniṉ ṟāykiṟīr niṉṟīr kiṟīrkaḷniṉ ṟīrkaḷumāy
_iṟāniṉ ṟaṉamuṉ ṉilaiyi ṉikaḻcci; _itaṉkaṇtaṉmai
kiṟē_eṉniṉ ṟēṉkiṟēm niṉṟēm kiṟōmuniṉ ṟōmumeṉṟām
teṟāniṉṟa kaṭpava ḷantikaḻ vāynaṟ ṟiruntiḻaiyē!


Vi_78 [Puttamittiraṉār's comm.]
((muṉṉilai taṉmai _etirkāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

vāypāyvīr pīrvīrkaḷ pīrka ḷivaimaṉṉu muṉṉilaiyil
cāypāy viṭumetir kālam; _itaṉuḻit taṉmaicolliṉ
vēypā viyatōḷi! vēṉpēṉvēm pēmoṭu vōmpōmumām;
cēypā viyaceḻum pōtip pirāṉtaṉ tirunturaikkē.


Vi_79 [Puttamittiraṉār's comm.]
((_ēval viṉaiyil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

_ōṅkāta muṉṉilaip pālēva lāṅkā lorumaiyiṟcup
pāṅkār ciṟappilā mēyumiṉ kappaṉmai yāmiṭattu
nīṅkāta miṉkaḷuṅ kaḷḷām; _icaiviṉiṟ kavveṉpatām;
tāṅkāp parōkkat tiṉiṟpōlu māmeṉpar tāḻkuḻalē!


Vi_80 [Puttamittiraṉār's comm.]
((mūṉṟiṭattiṉum tuṇiviṉkaṇ pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

taṉmait tuṇivā morumaivaṉ paṉtañcam pōmoṭuvōm
paṉmaikka ṇaṉṟip paṭarkkaiyiṉ kaṇṇum morumaiyilām
paṉmaikkaṇ varparkaḷ ḷōṭāku muṉṉilai taṉṉorumait
taṉmaic civaitipaṉ maikki vicippittip piṉṉaravē.


Vi_81 [Puttamittiraṉār's comm.]
((viṉaik kuṟippup poruḷiṉum, karumak kārakattiṉum ..))
((.. kiriyāpatam muṭiyum vitam))

{{C PUTTA}}

viṉaikkuṟip pōṭu karumam paṭarkkaiyiṉ mikkavoṉṟai
_aṉaitteṉṉa lām;_av voṭupaṭut tātupiṉ ṉāmiyaṟkai
taṉaikkaru mampeṟum; tātukkaḷ maṟṟum paṭuviṉaippōl
niṉaikka varum; maṟṟivaiyum peyarccol nikarttiṭumē.


Vi_82 [Puttamittiraṉār's comm.]
((_eḻuttuppiḻaikaḷ vārāmal kākka _eṉpatu))

{{C PUTTA}}

_īreṭṭu mūvaintu māmuṭal tēṟṟavu mīṟṟuvaṉmai
tēriṭṭu mūṉṟā muṭaloṭu tēṟṟavuñ cintaiceytu
nēriṭ ṭuraippa raṟivoṉ ṟilātavar nīyavaṟṟaip
pāriṭṭamākap periyōr tamaturai pārttaṟiyē.


Vi_83 [Puttamittiraṉār's comm.]
((vaṭamoḻikkiṭappu, tamiḻmoḻi marapu, ..))
((.. kārakapatak kuṟṟam mutaliyavaṟṟai _aṟintu, ..))
((.. coṟkaḷai vaḻuviṉṟi muṭikka _eṉpatu.))

{{C PUTTA}}

matattiṟ poliyum vaṭacoṟ kiṭappun tamiḻmarapum
_utattiṟ poliyēḻaic coṟkaḷiṉ kuṟṟamu mōṅkuviṉaip
patattiṟ citaivu maṟintē muṭikkapaṉ ṉūṟāyiram
vitattiṟ poliyum pukaḻava lōkitaṉ meyttamiḻē.

((kiriyāpatap paṭalam muṟṟum.))



Vi_84 [Puttamittiraṉār's comm.]
((_ivaṟṟāṟ collārāyappaṭum _eṉpatu))

{{C PUTTA}}

vēṟṟumai yeṭṭun tiṇaiyiraṇṭum pālaintum
māṟṟutaṟ kotta vaḻuvēḻum - _āṟoṭṭum
_ēṟṟamuk kālamiṭa mūṉṟō ṭiraṇṭiṭattāl
tōṟṟa vuraippatāñ col.


Vi_85 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

tiṇaipāl marapu viṉāccep piṭañcol
_iṇaiyā vaḻuttokaiyō ṭecca-maṇaiyāk
kaviṉaiyapār vēṟṟumaiyuṅ kālamayak kuṅkoṇ
ṭavinayaṉā rārāyntār col.

((collatikāram muṟṟum.))


((mūṉṟāvatu poruḷatikāram))

((poruṭpaṭalam))

{{U 8}}


Vi_86 [Puttamittiraṉār's comm.]
((poruḷkaḷiṉ tokai))

{{C PUTTA}}

_āṟṟu makamē puṟamē yakappuṟa maṉṟiveṉṟi
pōṟṟum puṟappuṟa meṉṟām poruḷ; _aḷap pāṉaḷavai
_ēṟṟum piramēya meṉṟum vakuppar; _ivaiyumaṉṟic
cāṟṟum pulavaru meṇṇiṟan tāreṉpar tāḻkuḻalē!


Vi_87 [Puttamittiraṉār's comm.] & Vi_88 [Puttamittiraṉār's comm.]
((87, 88. mēṟkūṟiya poruḷkaḷiṉ vakai))

{{C PUTTA}}

mullai kuṟiñci marutat toṭumutu pālaineytal
colliya kāñci curanaṭai kaikkiḷai pālaitumpai
_illavaṇ mullai taputāran tāpata mēyntavaḷḷi
_allatu kāntaḷ kuṟuṅkali veṭci yaṭalveñciyē.

kuṟṟicai vākai karantai peruntiṇai koṟṟanocci
paṟṟiya pācaṟai mullai yuḻiñai yeṉappakarnta
maṟṟivai yaiyaintu māmporuḷ nāṉkiṉum vaṇpukaṭci
paṟṟiya pāṭāṇ potuviya lātiyum pārttaṟiyē.


Vi_89 [Puttamittiraṉār's comm.]
((_akam, _akappuṟam, puṟam, puṟappuṟam ..))
((.. _eṉṉumivai peṟum _uraikaḷiṉ tokai))

{{C PUTTA}}

mullai kuṟiñci marutat toṭupālai neytalaintuñ
collu makamā mataṉuk kuraitoku caṭṭakamō(ṭu)
_ellai nikaḻu mirupato ṭēḻuḷa; _ēṉaiyavaṟ(ṟu)
_ollai nikaḻu muraiyu maṟintukoḷ _oṇṇutalē!


Vi_90 [Puttamittiraṉār's comm.] & Vi_91 [Puttamittiraṉār's comm.]
((90, 91. mēṟkūṟiya _uraikaḷiṉ vakai))

{{C PUTTA}}

caṭṭaka mētiṇai kaikōḷ naṭaicuṭ ṭiṭaṅkiḷavi
_oṭṭiya kēḷvi moḻivakai kōḷuṭ peṟuporuḷeṉ(ṟu)
_iṭṭikac coṟporuḷ _ecca miṟaicci payaṉkuṟippuk
kaṭṭaka meyppāṭu kāraṇaṅ kālaṅ karuttiyalpē.


{{C PUTTA}}

_ēṟṟum viḷaivo ṭuvama milakkaṇa mēyntatollōr
pōṟṟum puṭaiyurai yēmoḻi cērtaṉmai yēyumaṉṟi
_āṟṟum poruḷaṭai veṉṟā muraiyal lavaṟṟiṉukku
māṟṟu muraiyum vakukku muraiyu matittaṟiyē.


Vi_92, [Puttamittiraṉār's comm.]
Vi_93, [Puttamittiraṉār's comm.]
Vi_94, [Puttamittiraṉār's comm.]
Vi_95 [Puttamittiraṉār's comm.]
& Vi_96 [Puttamittiraṉār's comm.]
((92-96. _aintu tiṇaikkum _uriya ..))
((.. mutal karu _uripporuḷkaḷ))

{{C PUTTA}}

malaiyiruḷ muṉpaṉi kūtirveṟ paṉkaṇa mūṅkilmaññai
_ilaimali vēṅkaiceṅ kānta ḷilava mikalmurukaṉ
cilaimali kuṉṟuvar tēṉē puṇartal tiṉaicuṉaiyuṅ
kolaimali yāṉai kuṟiñciyeṉ ṟiṉṉa kuṟiñciyilē.


{{C PUTTA}}

_ōtiya vēṉi loṭupiṉ paṉiyakil vemparalē
tītiyal vēṭar kalaiyoḷ viṭalaitiṇ pālaiyattaṅ
kōtiyal cennāy paruntoṭu kompaṉai yārppirital
vātiyaṟ kaṉṉi kuṟumparvem pālai maṭavaralē!


{{C PUTTA}}

kāṭukār mālai yiṭaiyar mutiraikāṉ yāṟumullai
nīṭumāl koṉṟai niraimēytta lōṭu neṭuṅkuruntaṅ
kēṭilkār tōṉṟi ciṟupāṉ kiḻatti maṉaiyiruttal
pīṭucēr puṉku piṟavumul laittiṇai peṇkoṭiyē!


{{C PUTTA}}

poṟṟā maraiyin tiraṉpoykai pūntār paḻaṉañcennel
vaṟṟā verumai vaḷarpaṉi nīrnāy vaṭamakaṉṟil
teṟṟā maṉaiyūṭa lūraṉ kaṭaiciyar ceṅkaḻunīr
cuṟṟā marutat tiṇaiyiluṇ ṭāvaṉa tūmoḻiyē!


{{C PUTTA}}

mīṉē kaṭalpaṉi koṇkaṉ timilam viḷarinilāk
kāṉē tarumpuṉṉai kaṇṭalaṉ ṉañcuṟāk kātaluppu
vāṉōr varuṇaṉ mutalai nuḷaiya riraṅkalkaitai
tēṉē tarumoḻi yāy! _anti neytal teḷintaṟiyē.


Vi_97 [Puttamittiraṉār's comm.]
((_akappuṟam))

{{C PUTTA}}

_ēṟṟu mutupālai pācaṟai mullai yiyaṉṟavaḷḷi
tōṟṟuñ curanaṭai yillavaṇ mullaitol kāntaḷaṉṟi
māṟṟuṅ kuṟuṅkali tāpataṅ kuṟṟicai kaikkiḷaiyō(ṭu)
_āṟṟum peruntiṇai yāntapu tāra makappuṟamē.


Vi_98 [Puttamittiraṉār's comm.]
((puṟamum puṟappuṟamum))

{{C PUTTA}}

veṭci karantai viṟalvañci kāñci yuḻiñainocci
_uṭkiya tumpaiyeṉ ṟēḻum puṟamuyar vākaitaṉpiṉ
koṭkum potuviyal pāṭāṇpuṟappuṟaṅ koṇṭivaṟṟai
_uṭku matuviṭṭuravō ruraippaṭi yōrntaṟiyē.


Vi_99 [Puttamittiraṉār's comm.]
((veṭciyiṉ vakai))

{{C PUTTA}}

_oruppāṭu naṟcoṟ celavoṟ ṟuraippup pukalporutal
viruppā niraikoṇ ṭavarait taṭuttal neṟiceluttal
ceruppāṭu kaippaṭai kāttūr pukaltiṟaṅ kūṟiṭutal
paruppāṭu pālāṟ kaḷittalveṭ cittiṟam pāṉmoḻiyē!


Vi_100 [Puttamittiraṉār's comm.]
((karantaiyiṉ vakai))

{{C PUTTA}}

_ōṭāp paṭaiyāṇmai yuṉṉa niraimīṭṭal maṉṉarveṟṟi
kōṭāt tiṟaṅkūṟal taṉtiṟaṅ kūṟutal koṟṟappoṟṟār
cūṭāp polikuta lārama rōṭṭal tukaḷaṟukal
tēṭāp poṟittal karantait tiṟamaṟṟun tērntaṟiyē.


Vi_101 [Puttamittiraṉār's comm.]
((vañciyiṉ vakai))

{{C PUTTA}}

_arava meṭuttal vayaṅkiya līkai vilakkarumai
viravu taṉiccē vakamveṉṟi kūṟalveṉ ṟārviḷakkam
niravum vaḻivoṭu cōṟṟunilaikoṟ ṟavarmelivum
paravu taḻiñciyeṉ ṟiṉṉavai vañciyiṉ pāṟpaṭumē.


Vi_102 [Puttamittiraṉār's comm.]
((kāñciyiṉ vakai))

{{C PUTTA}}

nilaiyāmai vāḻttu mayakka mutumai nilaiyiṉoṭun
tolaiyā makiḻcci perumaitīp pāytal curattiṭaittaṉ
talaiyār kaṇavaṉ taṉaiyiḻat taltaṉi yēyiraṅkal
kalaiyār maṉaivipey cūḷuṟa veṉṟivai kāñciyeṉṉē.


Vi_103 [Puttamittiraṉār's comm.]
((_uḻiñaiyiṉ vakai))

{{C PUTTA}}

vēntaṉ ciṟappu matilē ṟutalveṉṟi vāṭciṟappuk
kāntum paṭaimikai nāṭkō ḷoṭukāva lēmuṭikōḷ
_ēntun tokainilai koṟṟanīrp pōrccelva mūrcceruvē
pōnta mutirvu kuṟumaiyeṉ ṟāmuḻi ñaippuṇarppē.


Vi_104 [Puttamittiraṉār's comm.]
((vākaiyiṉ vakai))

{{C PUTTA}}

nāṟkulap pakkamuk kālaṅ kaḷavaḻi naṟkuravai
_āṟṟalval lāṇvēṭkai yārpakka mēṉmai yarumporuḷē
tōṟṟiya kāval tuṟavu koṭaipaṭai yāḷarpakkam
māṟṟiya voṟṟumai yōṭumaṟ ṟummivai vākaiyilē.


Vi_105 [Puttamittiraṉār's comm.]
((tumpaiyiṉ vakai))

{{C PUTTA}}

nilaipāḻi kōḷoṭu vāḷāṭ ṭuṭaipaṭai nīḷkaḷiṟṟiṉ
tolaiyār malaivivai tumpai vikaṟpaṅkaḷ toṉmaimikka
talaiyāya nūlavai taṉṉiṉuṅ kaṇṭiṅ koḻintavellāñ
cilaiyāru naṉṉutal mātē! _aṟintukoḷ ceppiṭavē.


Vi_106 [Puttamittiraṉār's comm.]
((pāṭāṇ vakai))

{{C PUTTA}}

pukaṭci paraval kuṟippuk koṭinilai kantaḻiyē
_ikaṭci malivaḷḷi yeṉṟivai yāṟu neṟimuṟaiyil
tikaṭci malaitaru pāṭāṇ pakuticep pātaṉavum
_ikaṭciyuṇ ṭākā vakaitērn taṟita liyalpuṭaittē.

((poruṭpaṭalam muṟṟum.))

((poruḷatikāram muṟṟum.))


((nāṉkāvatu yāppatikāram))

((yāppup paṭalam))

{{U 9}}


Vi_107 [Puttamittiraṉār's comm.]
((_acai _iraṇṭum _īracai ḻavacaic cīrkaḷum))

{{C PUTTA}}

kuṟilu neṭilu meṉumivai nēracai; kuṟṟeḻuttup
peṟiṉmuṉ _ivaiyē niraiyacai yām;piḻaip pillaipiṉpoṟ
ṟiṟiṉum; _acaiyiraṇ ṭoṉṟiṉmuṟ cīrmū vacaiyoṉṟinēr
_iṟuva tiṭaiccīr; niraiyiṟiṟ piṟcīr _eṉaviyampē.


Vi_108 [Puttamittiraṉār's comm.]
((_īracai ḻavacaic cīrkaḷiṉ _utāraṇam))

{{C PUTTA}}

karuviḷaṅ kūviḷan tēmā puḷimā _eṉakkalantu
maruviya nāṉku mutaṟcīrka ḷām;maṟ ṟavaṟṟiṉantat
turuvamāṅ kāyvari ṉāmiṭaic cīr_oṇ kaṉivarumēṟ
ceruvamar vēṟkaṇṇi ṉāy! kaṭaic cīreṉat tērntaṟiyē.


Vi_109 [Puttamittiraṉār's comm.]
((mēṟkūṟiya cīrkaḷālāṉa _aṭikaḷiṉ peyar))

{{C PUTTA}}

_irucīru muccīru nāṟcīru maiñcīru maintiṉmikku
varucīru mantaraṅ kāltīp puṉaloṭu maṇpeyarāl
tiricī raṭiyāṅ kuṟaḷcin taḷavu neṭiṟṟakaimai
tericīrk kaḻineṭi leṉṟu niraṉiṟai ceppuvarē.


Vi_110 [Puttamittiraṉār's comm.]
((mayaṅki varum mōṉai _eḻuttukkaḷ))

{{C PUTTA}}

muṉṉiraṇ ṭāviyu mīṟumai yummōṉai; muṉṉavaṟṟiṉ
piṉṉiraṇ ṭāviyu mēḻumeṭ ṭummōṉai; _āṟumaintum
paṉṉiraṇ ṭāmuyir muṉṉiraṇ ṭummōṉai; paṇṇuntaccap
piṉṉiraṇ ṭānaña mavvumvav vummōṉai peṇṇaṇaṅkē!


Vi_111 [Puttamittiraṉār's comm.]
((_etukaiyum _etukaiyiṉ vēṟupāṭukaḷum))

{{C PUTTA}}

_ēṉṟā mutalaḷa vottiraṇ ṭāmeḻut toṉṟivariṟ
cāṉṟā rataṉai yetukaiyeṉ ṟōtuvar; taṉmaikuṉṟā
mūṉṟāva toṉṟa liraṇṭaṭi yoṉṟaṉ muḻutumoṉṟal
_āṉṟā viṉamuyi rāciṭai yāyvarum _āṅkatuvē.


Vi_112 [Puttamittiraṉār's comm.]
((ceyyuḷ vakai))

{{C PUTTA}}

pattiyaṅ kattiya meṉṟiraṇ ṭāñceyyuḷ; pattiyamēl
_ettiya pātaṅka ḷālvan tiyalu meṉamoḻinta;
kattiyaṅ kaṭṭurai ceyyuḷiṉ pōlik kalantavaṟṟō
ṭottiyal kiṉṟamai yāloṉṟu tāmu muraittaṉarē.


Vi_113 [Puttamittiraṉār's comm.]
((veṇpāviṉ potu _ilakkaṇam))

{{C PUTTA}}

_oṉṟu miṭaiccīr caruñcī roṭu;mutaṟ cīrkaḷteṟṟum;
_eṉṟu maḷavaṭi. yīṟṟaṭi yallaṉa; _īṟṟaṭiyum
naṉṟu malarkācu nāḷpiṟap peṉṟiṟṟa cintaṭiyē;
tuṉṟuṅ kaṭaiccīr pukāveṉpar veḷḷaiyiṟ ṟūmoḻiyē!


Vi_114 [Puttamittiraṉār's comm.]
((veṇpāviṉ vakai))

{{C PUTTA}}

vēṇṭiya _īraṭi yāṟkuṟaḷ _ām; mikka mūvaṭiyāl
tūṇṭiya cintiyal; nāṉkaṭi nēricai; tokkataṉiṉ
nīṇṭiya pātattup paḵṟoṭai yām;_ita ṉēricaiyē
nīṇṭicai yāṅkali; nēricai pētikki liṉṉicaiyē.


Vi_115 [Puttamittiraṉār's comm.]
((_āciriyappāviṉ vakai))

{{C PUTTA}}

_īṟṟayaṉ muccīr variṉē ricaiyām; _iṇaikkuṟaṭpā
_ēṟṟa kuṟaḷcin tiṭaiyē varum;nilai maṇṭilappāc
cāṟṟiya taṉṉē raṭiyā liyalum; talainaṭuvī(ṟu)
_āṟṟiya pātat takava laṭimaṟi maṇṭilamē.


Vi_116 [Puttamittiraṉār's comm.]
((kalippāviṉ vakai))

{{C PUTTA}}

taravoṭu tāḻicai cuṟṟum _arākamam pōtaraṅkam
_uravuṭai naṟṟaṉi vārameṉ ṟāṅkali; _ōrntataṉai
varavicai nēricai yampō taraṅkampiṉ vaṇṇakamē
viraviya koccakam veṇkali yeṉṟu vikaṟpipparē.


Vi_117 [Puttamittiraṉār's comm.]
((vaṇṇaka _ottāḻicaik kalippā _ampōtaraṅka _ottāḻicaik kalippā nēricai _ottāḻicaik kalippākkaḷil varum _uṟuppum veṇkalippā _āmāṟum))

{{C PUTTA}}

vaṇṇaka vottā ḻicaikkā ṟuṟuppeṉpar; _aintuṟuppu
naṇṇuva tampō taraṅkavot tāḻicai; nāṉkuṟuppām
_eṇṇiya nēricai yottā ḻicaitāṉ; _iṟuticintāyt
tiṇṇiya nēraṭi yālvarum veṇkali tēmoḻiyē!


Vi_118 [Puttamittiraṉār's comm.]
((koccakak kalippāviṉ vakai))

{{C PUTTA}}

nilavun taravun taraviṇai yumniṉṟa tāḻicaikaḷ
cilavum palavuñ ciṟantu mayaṅkiyuñ cīrvikaṟpam
palavum variṉum pavaḷamuñ cēlum paṉimullaiyuṅ
kulavun tirumukat tāy!koṇṭa vāṉpeyar koccakamē.


Vi_119 [Puttamittiraṉār's comm.]
((vañcippāvum maruṭpāvum _āmāṟu))

{{C PUTTA}}

cintuṅ kuṟaḷu maṭiyeṉpar vañcikkuc cīrtaṉiccol
_antañ curitaka māciri yattāṉ maruvum; veḷḷai
munti yiṟuti yakavala tāki muṭiyumeṉṟāl
_intu nutaṉmaṭa vāy!maruṭ pāveṉ ṟiyampuvarē.


Vi_120 [Puttamittiraṉār's comm.]
((((kūṉ varum _iṭamum, veṇcentuṟaiyum, kuṟaṭṭāḻicaiyum _āmāṟu))))

{{C PUTTA}}

pāmutal niṟpatu kūṉvañci yīṟṟiṉum pātattuḷḷum
_āmiraṇ ṭottu nikaḻaṭi veṇcen tuṟaiyiḻukip
pōmicaic centuṟai cantañ citaikuṟaḷ pūṇpalacīr
tāmatu vantaṅ kuṟainavu māṅkuṟaṭ ṭāḻicaiyē.


Vi_121 [Puttamittiraṉār's comm.]
((veḷi viruttamum, _ōcai keṭṭa cintiyal veṇpā veṇṭāḻicaiyām _eṉṟalum, _ōcai keṭṭa nēricai veṇpā veṇṭuṟaiyām _eṉṟalum, _ōcai keṭṭa nēricai veṇpā veṇṭuṟaiyām _eṉṟalum, veṇṭāḻicaiyum))

{{C PUTTA}}

nāṉkoṭu mūṉṟaṭi tōṟun taṉiccollu naṇṇumeṉil
tāṉpeyar veḷḷai viruttam;mup pātan taḻuviveḷḷai
pōṉṟiṟum veṇṭāḻicai; mūṉ ṟiḻivē ḻaṭiporunti
_āṉṟavan taṅkuṟai yiṉveṇ ṭuṟaiyeṉpa rāyiḻaiyē!


Vi_122 [Puttamittiraṉār's comm.]
((_āciriyattāḻicaiyum, _āciriyattuṟaiyum, _āciriya viruttamum))

{{C PUTTA}}

mūṉṟaṭi yoppaṉa tāḻicai; nāṉkāyk kaṭaiyayaṟkaṇ
_ēṉṟaṭi naintu miṭaimaṭak kāyu miṭaiyiṭaiyē
tōṉṟaṭi kuṉṟiyu mākun tuṟai;tol kaḻineṭilāy
_āṉṟaṭi nāṉkot tiṭilā ciriya viruttamaṉṟē.


Vi_123 [Puttamittiraṉār's comm.]
((kalittāḻicaiyum, kali viruttamum, kalittuṟaiyum))

{{C PUTTA}}

_īraṭi yāti yeṉaittaṭi yālumvan tīṟṟilniṉṟa
_ōraṭi nīḷiṟ kalittā ḻicai;_oli yōrviruttam
nēraṭi nāṉkāy nikaḻumeṉ ṟār;neṭi leṉṟuraitta
pēraṭi nāṉku kalittuṟai yāmeṉpar peyvaḷaiyē!


Vi_124 [Puttamittiraṉār's comm.]
((kōvaik kalittuṟai _āmāṟu))

{{C PUTTA}}

neṭilaṭi nāṉkavai nērntuniṉ ṟēpati ṉāṟeḻuttāy
muṭivaṉa vāmpati ṉēḻu niraivariṉ muṉmoḻinta
paṭivaḻu vātu naṭaipeṟu mōcaivaṇ ṭēntiniṉṟa
kaṭikamaḻ kōtaik kayaṉeṭuṅ kaṇṇi! kalittuṟaiyē.


Vi_125 [Puttamittiraṉār's comm.]
((vañcittuṟaiyum, vañciviruttamum, vañcittāḻicaiyum, pākkaḷiṉ _oḻipum))

{{C PUTTA}}

tuṉṉuṅ kuṟaḷaṭi nāṉkuvañ cittuṟai; cintaṭināṉ(ku)
_uṉṉum viruttam; tuṟaimuṉ ṟoruporuḷ tāḻicaiyām;
_iṉṉum variṉu maṭakkuka pōliyeṉ ṟēṟpamuṉṉūl
paṉṉu mavarkku muṭampā ṭeṉavaṟi paintoṭiyē!


Vi_126 [Puttamittiraṉār's comm.]
((pākkaḷai muṟkūṟiya peyarkaḷāl _allāmal vēṟupeyarkaḷāl vakuttu, vēṟu _ilakkaṇamum kūṟukiṉṟār))

{{C PUTTA}}

mēvuṅ kuṟaḷcin toṭutiri pātiveṇ pāttilatam
mēvum viruttañ cavalaiyeṉ ṟēḻu miṉiyavaṟṟuḷ
tāvu milakkaṇan tappiṭi lāṅkavai tampeyarāl
pāvu nilaiyuṭaip pōliyu meṉṟaṟi pattiyamē.


Vi_127 [Puttamittiraṉār's comm.]
((kuṟaḷ, cintu, tiripāti, veṇpākkaḷ _āmāṟu))

{{C PUTTA}}

_eḻucī raṭiyiraṇ ṭāṟkuṟa ḷākum; _iraṇṭaṭiyot
taḻicī rilātatu cintām; _aṭimūṉṟu tammilokkil
viḻucī rilāta tiripāti; nāṉkaṭi mēviveṇpāt
toḻucīr patiṉainta tāynaṭu vētaṉic colvarumē.


Vi_128 [Puttamittiraṉār's comm.]
((tilatam _āmāṟu))

{{C PUTTA}}

nērmun tuṟiṟpati ṉāṟeḻut tāki niraimutalāñ
cīrmun tuṟiṟpati ṉēḻāy muṭintucep pāraṭikaḷ
_ērmuntu nāṉkot tirupatu cīrā liyaṉṟiṭumēl
tērmuntu pēralkuṉ mātē! _aḵtu tilatamaṉṟē.


Vi_129 [Puttamittiraṉār's comm.]
((viruttam _āmāṟu))

{{C PUTTA}}

_aḷavō raṭipō lorunāṉku pēta milātumeyppa
tuḷatē laḵtu viruttameṉ ṟēyaṟi; _uḷḷaṅkoḷḷuṅ
kaḷavē nuḻaintu kayaliṉu nīṇṭu kaṭuvaṭuviṉ
piḷavē yaṉaiya perumatar nāṭṭattup peyvaḷaiyē!


Vi_130 [Puttamittiraṉār's comm.]
((cavalaiyum, cavalaip pōliyum))

{{C PUTTA}}

_iṭaiyu mutaluṅ kaṭaiyuṅ kuṟaintu miṭaiyiṭaiyē
_aṭaiyu maṭikuṟain tumvari ṉāṉkaṭi yappeyarāl
naṭaimun tiyaṉṟa cavalaiyeṉ ṟōtuvar; nāṉkiṉmikka
toṭaiyun tiṟampuva tāyviṭiṟ pōli tuṭiyiṭaiyē!


Vi_131 [Puttamittiraṉār's comm.]
((viruttamum taṇṭakamum _āmāṟu))

{{C PUTTA}}

_oṉṟāti yeṉpa rorucā ravaroru nāṉkumuṉṉām
_eṉṟā liṉitucan tatti ṉeḻuttai yirupatiṉmēl
naṉṟāya vāṟuyar vāmeṉ ṟuraipparnaṟ ṟaṇṭakamēṟ
piṉṟāta kaṭṭaḷai nāṉkumuṉ ṉākip perukiṭumē.


Vi_132 [Puttamittiraṉār's comm.]
((_ilakuvum kuruvum _āmāṟu))

{{C PUTTA}}

_ēṟiya neṭṭeḻut tēneṭi loṟṟē yeḻilvaṭanūl
kūṟiya cīrkkuṟi loṟṟē kuruvām kuṟilatuvē
vēṟiyal ceykai yilakuveṉ ṟākum; viyaṉkuṟilum
_īṟiya liṟpiṟi tāmoru kāleṉ ṟiyampuvarē.


Vi_133 [Puttamittiraṉār's comm.]
((pirattāra mutal _āṟu teḷivu))

{{C PUTTA}}

_oppā ruṟaḻcciyuṅ kēṭumut tiṭṭamu moṉṟiraṇṭe
ṉappā lilaku kuruccey kaiyumantac cantaṅkaḷāl
tuppār tokaiyu nilava ḷavumeṉṟu collivaittār
ceppār teḷivuka ḷāṟaiyuñ cīṟaṭit tēmoḻiyē!


Vi_134 [Puttamittiraṉār's comm.]
((cantaṅkaḷaip pirattarittuk kāṭṭutal))

{{C PUTTA}}

_āti yiṉiṟkurup pātamvait tātik kuruvataṉkīḻ
_ōtiya cīrila kuttaṉṉai yākki yoḻintavaṟṟai
mūtiyaṉ mēṟpaṭik koppittu muṉpuṟap pāḻkiṭakkiṉ
tītiya lākkuruk koṇṭē maṟaikka tiṟappaṭavē.


Vi_135 [Puttamittiraṉār's comm.]
((naṭṭam _eṉṉum teḷivukku _ilakkaṇam))

{{C PUTTA}}

_ēṟu maṭiyeṉait tāvatu keṭṭateṉ ṟālavveṇṇait
tēṟum paṭiyarai ceyti lakukkoḷka cēriṉoṟṟai
vēṟu muruvoṉṟu peytarai ceytu viyaṉkuruvait
tīṟu tikaḻu maḷavu miyaṟṟuka vippaṭiyē.


Vi_136 [Puttamittiraṉār's comm.]
((_uttiṭṭam _eṉṉum teḷiviṉ _ilakkaṇam))

{{C PUTTA}}

kāṭṭiya vīṭeṉait tāvateṉ ṟālataṉ kaṇṇeḻuttiṟ
kūṭṭiya voṉṟāti koṇṭa tiraṭṭittuk kōppiyala
nāṭṭiya cīrila kukkaḷiṉ mēṉaṇ ṇiyavilakkam
_īṭṭiyaṅ koṉṟiṭ ṭuraikku mitaṉaiyut tiṭṭameṉṉē.


Vi_137 [Puttamittiraṉār's comm.]
((_ōr _ilaku mutalāka _uṭaiya viruttaṅkaḷai _aṟital))

{{C PUTTA}}

_ōṅkiya cantat teḻuttuk kaḷaivī ṭiraṇṭorumūṉ
ṟāṅkiya ṉāṉkainto ṭāṟē ḻeṉaviraṇṭālicaittut
tāṅkiya vīṭoṉṟoṉ ṟīṟoḻit tiṭṭut tamatayaleṇ
pāṅkiṟ ṟokuttu lakukkurup peytu pakartokaiyē.


Vi_138 [Puttamittiraṉār's comm.]
((cantattiṉ tokai mutaliyaṉa _aṟiyum vitam))

{{C PUTTA}}

tokaināṉ kiṭamiṭ ṭeḻuttāṉ muraṇit toṭarumarai
takaiyāta vaṇṇa naṭuvaṇa vāṟṟit taruṅkaṭaiyiṟ
cikaiyāka viṭṭeḻut tōṭila kukkaḷuñ cīrkkuruvum
mikaiyāku mātti raiyumaṭai vēyaṟi melliyalē!


Vi_139 [Puttamittiraṉār's comm.]
((cantattiṉ tokai, _aḷavu mutaliyaṉa))

{{C PUTTA}}

_eḻutta ḷavumiraṇ ṭēmuta lāykkoṇ ṭiraṭṭi ceyyak
kuḻutta viṟutit tokaiyē tokai; kula vuntokaiyai
_aḻutta viraṭṭicey taṅkoṉṟu nīkka vatuvuṟaḻvāl
viḻutta viyaṉṟa nilattiṉ viraleṉpa melliyalē!


Vi_140 [Puttamittiraṉār's comm.]
((taṇṭakamāmāṟu))

{{C PUTTA}}

maruvuneṭilkuṟil valloṟṟu melloṟ ṟiṭaiyiloṟṟeṉ(ṟu)
_uruvan tikaḻntavai yuykkuṅ kuṟikaḷop pārnirainēr
turuva malipuḷḷi vaṭṭam vilakeṉpar toṉmaikuṉṟāt
tiruvu maḻakum pukaḻun tikaḻtaru tēmoḻiyē!


Vi_141 [Puttamittiraṉār's comm.]
((_ituvum _atu))

{{C PUTTA}}

_ippaṭik kaṭṭaḷait tuṇṭamoṉ ṟākkiya tīriraṇṭil
_oppuṭai yeṭṭiṟ patiṉāṟi ṉiṉmuppat tōriraṇṭiṟ
ceppiṭa vākkuka taṇṭakam valloṟṟal lātavoṟṟut
tuppuṭa ṉuccā raṇaiyiṉal lāṉmikat tōṉṟaritē.


Vi_142 [Puttamittiraṉār's comm.]
((vaṇṇamāmāṟu))

{{C PUTTA}}

mellicai yēnta loḻukuruṭ ṭeṇṇoru vēmuṭuku
valliyal pāvakap pāṭṭu nalivakaip pōṭiyaiyu
colliya cittiran tāvu puṟappāṭ ṭaḷapeṭaiyum
vallicai tūṅkal neṭuñcīr kuṟuñcī rivaivaṇṇamē.

((yāppatikāram muṟṟum.))

((yāppuppaṭalam muṟṟum.))


((_aintāvatu _alaṅkāram))

((_alaṅkārap paṭalam))

{{U 10}}


Vi_143 [Puttamittiraṉār's comm.]
((_ivvatikārattil _iṉṉa _ilakkaṇaṅ kūṟappaṭum _eṉpatu))

{{C PUTTA}}

_uraiyuṭa lāka vuyirporu ḷāka vuraittavaṇṇam
nirainiṟa mānaṭai yēcela vāniṉṟa ceyyuṭkaḷān
taraimali māṉiṭar tammalaṅ kāraṅkaḷ taṇṭicoṉṉa
karaimali nūliṉ paṭiyē yuraippaṉ kaṉaṅkuḻaiyē!


Vi_144 [Puttamittiraṉār's comm.]
((_ittakaiya collē ceyyuṭkuk kuṟṟamillāta _uṟuppām _eṉpatu))

{{C PUTTA}}

cārnta vaḻakkoṭu tappā vaṭaveḻut taittavirntu
tērntuṇar vārkku miṉimaiyait tantucey yuṭkaḷiṉum
nērntu colappaṭ ṭuyarntava rālnira lēporuḷai
_ōrntu koḷappaṭuñ coṟkuṟṟa maṟṟa vuṟuppeṉparē.


Vi_145 [Puttamittiraṉār's comm.]
((_ippaṭippaṭṭa coṟkaḷ ceyyuṭkup paḻikkappaṭṭa _uṟuppām _eṉpatu))

{{C PUTTA}}

teṟṟi vaḻakkoṭu tērntuṇar vārkkiṉpañ ceyyaliṉṟip
paṟṟi vaṭanū leḻuttukka ḷōṭu payiṉṟuraiyiṉ
maṟṟivai yilleṉṟu vāṅkavum paṭṭup poruṇmaruṇṭip
peṟṟi yuṭaiccoṟ paḻitta vuṟuppeṉṟu pēcuvarē.


Vi_146 [Puttamittiraṉār's comm.]
((_ippaṭippaṭṭa poruḷ ciṟappuyirām _eṉpatu))

{{C PUTTA}}

_ākkutal kēṭṭavark kiṉpat tiṉaiyaṉṟi yavvavarē
pōkkutal ceyta karuttiṟ poruḷāyp purātaṉarāl
nīkkutal ceytakuṟ ṟattaik kaṭattal neṟimuṟaiyē
tākkutal ceyta poruḷkāṇ ciṟappuyir tāḻkuḻalē!


Vi_147 [Puttamittiraṉār's comm.]
((_ippaṭippaṭṭa poruḷ ciṟappillāta _uyirām _eṉpatu))

{{C PUTTA}}

terivā ṉaritu poruḷeṉap pōtal citaivucollap
purivāṉ poruḷukku mēṟutaṉ maṟṟum poruḷuṇṭeṉṟu
parivā ṉuṭaṉcolla vēṇṭuta leṉṟintap pāṭṭilvaitta
virivām poruḷeṉṉu māviyiṉ kuṟṟam viḷaṅkiḻaiyē!


Vi_148 [Puttamittiraṉār's comm.]
((vitarppar, kauṭar _eṉpār kūṟum _āvikaḷ))

{{C PUTTA}}

_īṇṭuñ cilīṭṭa mutāratai kānti pulaṉcamatai
tūṇṭuñ camāti poruṭṭeḷi vōkañ cukumāratai
_īṇṭumiṉ pattoṭu pattāvi yeṉṉum vitarppaṉ; kauṭaṉ
vēṇṭu mivaṟṟai viparīta māka viḷaṅkiḻaiyē!


Vi_149 [Puttamittiraṉār's comm.]
((pirāṇaṉākiya poruḷē _alaṅkāram _eṉpatu))

{{C PUTTA}}

_oppār poruḷē yuyirā ṉamaiyi ṉuraittavaṟṟait
tuppā ralaṅkāra mākat tokukkaccol lumporuḷuñ
ceppār taramuṟṟi lēyalaṅ kāran tikaḻvataṉṟēl
tappār tarumeṉṟu kaṇṭurait tārpaṇṭu taṇṭikaḷē.


Vi_150 [Puttamittiraṉār's comm.]
((cilīṭṭam mutaliya _uyir _āmāṟu))

{{C PUTTA}}

ceṟivār cilīṭṭam; tokaimikai yām_ōkam; cīrccamatai
_aṟivā raṭiyoppa tākum; camāti yavaṉikkoppap
piṟivār kuṇamoṉṟa toṉṟiṟ kiṭappaṉa; meṉmaiyoṉṟiṉ,
neṟivār kuḻali! cukumārataiyeṉṟu nērnturaiyē.


Vi_151 [Puttamittiraṉār's comm.]
((_ituvum _atu.))

{{C PUTTA}}

_āṉā vaḻakiṉaik kāntiyeṉ kiṉṟa tatutamiḻiṉ
nāṉā vitamāy naṭaipeṟ ṟiyalu naṉipukaṭci
tāṉā miṭattiṉum vārttaiyiṉ kaṇṇun talaiciṟantu
tēṉāy vitarpparuk kuṅkavu ṭarkkun tiṟappaṭumē.


Vi_152 [Puttamittiraṉār's comm.]
((taṉmai, _uvamai, _uruvakam, tīpakam, _eṉṉum _aṇikaḷ _āmāṟu))

{{C PUTTA}}

tirappiyañ cāti toḻilkuṇa māntaṉmai; cīruvamai
parappiya voppām; _uruvaka māva tataṉṟirivu;
karappiya colleṅku moṉṟē yupakāra mēlviḷakku;
nirappiya mīṭciyu maṟṟataṉ pōli niraivaḷaiyē!.


Vi_153 [Puttamittiraṉār's comm.]
((piṟaporuḷ vaippu, taṭaimoḻi, vitirēkam, vipāvaṉai, curukku, perukku, _īṟu nōkku, _ētu, nuṇukkam, _ilēcu _eṉṉum _alaṅkāraṅkaḷ _āmāṟu))

{{C PUTTA}}

kūṟum piṟaporuḷ vaipput taṭaimoḻi koḷporuḷil
_ēṟu miraṇṭiloṉ ṟēṟum vitirēka mētuviṉmai
tēṟum vipāvaṉai yaṉṟit tikaḻcuruk kēperukkē
_īṟu mikunōkka mētu nuṇukka milēcu meṉṉē.


Vi_154 [Puttamittiraṉār's comm.]
((_aṭaivu, makiḻcci, cuvai, _ūkkam, pariyāya moḻi, tuṇaippēṟu, _utāttam, _avanuti, cilēṭai, ciṟappu, _uṭaṉilaiccol, muraṇ, nuvalāccol, terivil pukaḻcci, cuṭṭu _eṉṉum _alaṅkāramāmāṟu))

{{C PUTTA}}

_aṭaivu makiḻcci cuvaiyūkka māmpari yāyamoḻi
_aṭaivu malituṇaip pēṟoṭu tātta mavanutiyu
muṭaivu nikaḻuñ cilēṭai ciṟappo ṭuṭaṉilaiccoṟ
puṭaiyiṉ muraṇuva lāccoṟ purivil pukaḻccicuṭṭē.


Vi_155 [Puttamittiraṉār's comm.]
((_oruṅkiyal, parimāṟṟam, _āci, virāvu, pāvikam _eṉṉum _alaṅkāraṅkaḷ _āmāṟum, _avaikaḷiṉ tokaiyum))

{{C PUTTA}}

_ākku moruṅkiya lēpari māṟṟatto ṭācivirāt
tākku moḻippā vikamivai yēḻaintun taṇṭicoṉṉa
vākku maliyalaṅ kāra meṉavaṟi; maṟṟumiṉṉa
nōkku meṉiṟpala vāmalaṅ kāra nuṭaṅkiṭaiyē!


Vi_156 [Puttamittiraṉār's comm.] & Vi_157 [Puttamittiraṉār's comm.]
((_uvamaiyiṉ vakaikaḷ))

{{C PUTTA}}

pukaḻcci paḻippu virōtaṅ karutticai yuṇmaiyaiyam
_ikaḻcci yetirpporu ḷaṟputa nōkkita rētarantā
ṉikaḻcci mikaipaṇ puyarvu niyama maniyamamun
tikaḻcci malitaṭai teṟṟuc cilēṭai tuṇiveṉparē.

{{C PUTTA}}

_ummai poruḷiṉo ṭoppumai kūṭṭa mapūtattoṭu
cemmai tikaḻvāk kiyapporuḷ kōvaitiṇ kāraṇamum
vemmai mayakkam palaviyal vikkiri yattiṉoṭu
meymmaiyiṟ cantā ṉamumeṉ ṟuvamai vikaṟpipparē.


Vi_158 [Puttamittiraṉār's comm.]
((_uvamaiyiṉ potu _ilakkaṇam))

{{C PUTTA}}

paṭṭāṅ kuraittal pukaḻtal paḻittaliṟ paṇpupayaṉ
ciṭṭār toḻilvaṭi vāti yuvamai ceṟintuṟupput
taṭṭā tiyalum poruḷu muvamaiyuñ cārpotuvāy
muṭṭā malēnikaḻ kāraṇa mumpeṟu moykuḻalē!


Vi_159 [Puttamittiraṉār's comm.]
((piṟavāṟṟāṉ _ākum _uvamai _alaṅkārattiṉ vakaikaḷ))

{{C PUTTA}}

_oppi luvamai yiḻivuyar vōṭu muyariḻivu
tuppil camamē talaippeyal kūṟṟut tokaivirivu
tappi luṟaḻntu varalō ṭoruvaḻi yōrporuṇmēṟ
ceppuc ciṉaimuta loppu maṟaiyeṉṟu tērntaṟiyē.


Vi_160 [Puttamittiraṉār's comm.] & Vi_161 [Puttamittiraṉār's comm.]
((_uruvaka _aṇiyiṉ vakai))

{{C PUTTA}}

teṟṟut tokaiyav viyamētup paṇpu viriyuvamai
maṟṟuc cilēṭai cakala miyaipu varappuṇarnta
muṟṟut tokaiviri taṉṉō ṭavayavi muntuṟuppup
peṟṟup payiṟattu vāpaṉan taṉṉō ṭiyaipiliyē.

{{C PUTTA}}

tākkuñ camātāṉa mēviti rēkan taṭaimoḻiyum
_ūkku muruvakat tōṭoṉ ṟuruvaka mēkāṅkameṉ
ṟākku muruvaka mainnāṉkoṉ ṟāmpiṟa vantaṉavum
nīkku vaṉaviṭṭut tollō ruraippaṭi nērntaṟiyē.


Vi_162 [Puttamittiraṉār's comm.]
((piṟa poruḷ vaippaṇiyiṉ vakai))

{{C PUTTA}}

tērum potuvē ciṟappu nilaiyē cilēṭaiyaṉṟi
yērum muraṇiyai pōṭiyai piṉmai yiyaiputammiṟ
pērum viraviya lēnaṟ piṟaporuḷ vaipputtaṇṭi
cīrum pepālivu maliyun taṉṉūliṉiṟ ceppiyatē.


Vi_163 [Puttamittiraṉār's comm.] & Vi_164 [Puttamittiraṉār's comm.]
((taṭaimoḻiyaṇiyiṉ vakai))

{{C PUTTA}}

_āci yaṉātaraṅ kāraṇaṅ kāriya maiyamētup
pēcu mupāyañ cilēṭai muyaṟci piṟaporuḷvaip(pu)
_ēcil karuṇainaṭ pōṭu karuma mikaḻccivaṉcol
tēci ṉirakkan talaimai yaṉucayañ ceṟṟameṉṉē.

veppan tarumam paravacat tōṭu viyaṉkuṇamaṟ(ṟu)
_oppup poruḷiṉ taṭaimoḻi taṉṉai _uraittuṇarntu
ceppa muṭaiyavar kālaṅkaṇ mūṉṟiṟ ṟiruttippiṉṉum
_eppaṇpu koṇṭa vikaṟpam variṉu miyaṟṟuvarē.


Vi_165 [Puttamittiraṉār's comm.]
((vitirēka _aṇiyiṉ vakai))

{{C PUTTA}}

_orumai yirumai cilēṭai yuyarpiṉo ṭētuvaṉṟip
perumai malicāti yoppām vitirēkam pēcutoḻil
_arumai malikuṇañ cātiyeṉ ṟākumav vētuvumaṟ(ṟu)
_irumai nikaḻñā pakaṅkā rakamā milaṅkiḻaiyē!


Vi_166 [Puttamittiraṉār's comm.]
((vipāvaṉai, curukku _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

pāvum vipāvaṉai pallō raṟiyum paricoḻittu
mēvu miyalpu kuṟippētu nīkki viḷaivuraiyām;
vīvil kavitāṉ karutu poruḷai veḷippaṭuttaṟ
kōviya mēcuruk kāmaṟai colli ṉuraittiṭiṉē.


Vi_167 [Puttamittiraṉār's comm.]
((_aticayam, nōkku _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

_aruḷu maticaya māṉṟōr viyappa tulakiṟavāp
poruḷkuṇa maiyan tuṇivu tiriveṉap pōṟṟuvarāl;
perukiya nōkkatu taṟkuṟip pēṟṟam peyarporuḷāy
varuvatum pērāp poruḷatu māka vakuttaṉarē.


Vi_168 [Puttamittiraṉār's comm.]
((_ētu _eṉṉum _alaṅkāram))

{{C PUTTA}}

_ētu vuraippi ṉituvitu viṉviḷai veṉṟuraittal;
_ōtiya kāraka ñāpaka muḷḷato ṭoṉṟiṉoṉṟu
māti yapāva maḻivupā ṭeṉṟu mapāvamiṉmai
tīti loruṅkuṭaṉ ṟōṟṟamyut tāyuttañ ceppuvarē.


Vi_169 [Puttamittiraṉār's comm.]
((nuṇukkam, _ilēcam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tikaḻu nuṇukkaṅ kuṟippiṟ ṟoḻiliṟ ṟiṟamuṇarttal;
nikaḻu milēcameyc cattuvam vēṟu neṟiyiṉuyttal;
_ikaḻu moḻiyiṟ pukaḻtalu mēttiya viṉṉuraiyiṟ
pukaḻu naṭaiyiṟ paḻittalum pōṟṟuvar poṟṟoṭiyē!


Vi_170 [Puttamittiraṉār's comm.]
((niraṉiṟai, cuvai, _ūkkam, pariyāyam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

niraṉiṟai yāvatu collum poruḷu niraṉiṟuttal;
viravu makiḻcci yuḷanika ḻārvam viḷampumoḻi;
_uriya cuvaitā ṉiratamēm pāṭṭurai yūkkameṉpa;
pariyāya mōrporuḷ tōṉṟap piṟitu pakartaleṉṉē.


Vi_171 [Puttamittiraṉār's comm.]
((camāyitam, _utāratai, _avaṉuti _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tāṅkuñ camāyitan tāṉmuyal ceyti taṉatupayaṉ
_āṅkata ṉālaṉṟi maṟṟoṉṟi ṉālvanta tākac collal;
tīṅki lutāratai celvamu muḷḷamuñ cīrmaiceppal;
_ōṅku mavaṉuti yuṇmai tavira vuraittiṭalē.


Vi_172 [Puttamittiraṉār's comm.]
((cilēṭai _eṉṉum _alaṅkāram))

{{C PUTTA}}

ceppuñ cilēṭai yorutiṟañ cērcoṟ palaporuḷai
_oppa vuṇarttal; _oruviṉai palviṉai yōṅkumuraṇ
tuppuṟaḻ vāyiṉ colāy! niya mattō ṭaniyamamun
tappil virōtat tuṭaṉavi rōtamuñ cāṟṟiṉarē.


Vi_173 [Puttamittiraṉār's comm.]
((ciṟappu, _uṭaṉilai, muraṇ _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

celluñ ciṟapput toḻilkuṇa maṅkañ citaintiṭiṉu
nalla payaṉpaṭa nāṭṭal; _uṭaṉilaic coṉṉayantu
colluṅ kuṇamuta lotta tokuttal; columporuḷum
pullum virōtam puṇariṉ muraṇeṉpa poṟṟoṭiyē!


Vi_174 [Puttamittiraṉār's comm.]
((nuvalā nuvaṟci, terivil pukaḻcci, cuṭṭu _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

māṟi yikaḻmoḻi vaṇpuka ḻāynuva lāccolvarum;
tēṟun terivil pukaḻcciyoṉ ṟaippaḻik kappiṟitu
kūṟip pukaḻutal; cuṭṭā nikaḻpayaṉ koḷporuḷil
vēṟu paṭanaṉmai tīmai veḷippaṭal mellaṇaṅkē!


Vi_175 [Puttamittiraṉār's comm.]
((_oruṅkiyal, parimāṟṟam, _āci _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tuppā roruṅkiyal tūya viṉaipaṇ piraṇṭuporuṭ(ku)
_oppā vorucollu vaippa tuyarpari māṟṟamatu
ceppār poruṇmā ṟiṭal; tika ḻāciyiṉ cīrmaicoliṉ
tappāta vācīr vacaṉa meṉavuṇar tāḻkuḻalē!


Vi_176 [Puttamittiraṉār's comm.]
((virāvu, pāvikam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

paṇpu tarumpal lalaṅkārañ cērntu payiluvatu
naṇpu tarumvirā vām;pā vikamatu naṟkaviyiṉ
_oṇporu ḷiṉṟoṭar kāppiya muṟṟi ṉuraipeṟumāl;
viṇpuṭai niṉṟiṭai yaiccī ṟiyamulai melliyalē!


Vi_177 [Puttamittiraṉār's comm.]
((mēl kūṟiya _alaṅkāraṅkaḷiṉ puṟanaṭai))

{{C PUTTA}}

_īṇṭiya muṟṟēka tēca vuvamai yuruvakameṉ
ṟōṇṭoru mūṉṟā vuruvaka mōtuvar; kāraṇamun
tūṇṭu makāra ṇamumā mikaimoḻi colvar; _ellām
vēṇṭiya vēṇṭiya vāṟu vikaṟpippa melliyalē!


Vi_178 [Puttamittiraṉār's comm.]
((pāṭṭukkaḷiṉ vakai))

{{C PUTTA}}

yāppai yiyampiṭiṉ muttaka mōṭu kuḷakantokai
kāppiya mām; mut takantaṉ poruḷōr kaviyiṉmuṟṟum;
vāyppiṟ kuḷakam palapāṭ ṭoruviṉai; maṉṉutokai
kōppiṟ poruḷaṉa; kāppiya mānūl koṭiyiṭaiyē!


Vi_179 [Puttamittiraṉār's comm.]
((collaṇiyāmāṟu:))

{{C PUTTA}}

_ātiyu mīṟu miṭaiyu maṭiyoṉṟi lēmaṭakkum
_ōtiya pātaṅka ṇāṉkiṉu mām;_oru pātamuṟṟun
tītiya lāmai maṭakkalu muṇṭu; terintavaṟṟaik
kōtiya lāmai vikaṟpat tiṉilaṟi kōlvaḷaiyē!


Vi_180 [Puttamittiraṉār's comm.]
((piṟar kōḷ kūṟal))

{{C PUTTA}}

tantira vutti kuṇamata mēyurai tarkkantaṉṉil
vantiya leṇkōṇ mutalā yuḷamālai māṟṟumuṉṉā
vantiyal cittira meṉṟiṉ ṉavumalaṅ kārameṉṟē
tantiya laccilar coṉṉā ravaṟṟaiyuñ cārntaṟiyē.


Vi_181 [Puttamittiraṉār's comm.]
((cittirak kavi))

{{C PUTTA}}

_ēṟiya mālaimāṟ ṟēcak karamiṉat tāleḻuttāṟ
kūṟiya pāṭṭu viṉāvut taramēka pātamaṉṟit
tēṟiya kātai karappuc cuḻikuḷañ cittirappā
vīṟiyal kōmūt tiriyum piṟavum viritturaiyē.


Vi_182 [Puttamittiraṉār's comm.]
((viraviyal, maṇippiravāḷam, kiḷavikkavi, tuṟaikkavi, piraḷikai mutaliya viṉāvik kavikaḷ.))

{{C PUTTA}}

_iṭaiyē vaṭaveḻut teytil viraviya līṇṭetukai
naṭaiyētu millā maṇippira vāḷanaṟ ṟeyvaccolliṉ
_iṭaiyē muṭiyum patamuṭait tāṅkiḷa vikkaviyiṉ
toṭaiyē tuṟainaṟ piraḷikai yāti tuṇintaṟiyē.


Vi_183 [Puttamittiraṉār's comm.]
((tuṟaikkaviyum, kiḷavikkaviyum _āmāṟum, ceyyuḷiṉ payaṉum.))

{{C PUTTA}}

maṟaṅkaḷi tātu vayirapañ campira tantavacuk
kuṟaṅkaṇi kammuta lāntuṟai yākuṅ kuvalayattē
tiṟampala pōkkuṅ kiḷavik kavicey yuḷiṉpayaṉē
_aṟamporu ḷiṉpa moṭuva ṭeṉavaṟi _āraṇaṅkē!

((_alaṅkāra muṟṟum.))