Vīracōḻiyam

((original file preparation based on AA\ilakkanm\viracoli\pdy\vira.pdy))

Master file currently kept in "...\UTF2PDY\VIRACO\VIRA.HTM"

((latest modification: 2010 april 24th))



((_antac ciṟappu.))

{{U 00}}

taṭamār tarupoḻiṟ poṉpaṟṟi kāvalaṉ ṟāṉmoḻinta
paṭivīra cōḻiyak kārikai nūṟṟeṇ paḵtoṭoṉṟiṉ
tiṭamār poḻippurai yaipperun tēvaṉ cekampaḻiccak
kaṭaṉāka vēnaviṉ ṟāṉṟamiḻ kātaliṟ kaṟpavarkkē.

((nēricai veṇpā.))

_ōrā teḻutiṉē ṉōruraiyai yoṇporuḷai
yārāyntu koḷva taṟivuṭaimai-cīrāyntu
kuṟṟaṅ kaḷaintu kuṟaipeytu vācittal
kaṟṟaṟinta māntar kaṭaṉ.



((_ōm))

((vīracōḻiyam))

((pāyiram))

{{U 0}}

((kaṭṭaḷaik kalittuṟai))

1. [T.V.Gangadharan's transl.]

mikkavaṉ, pōtiyiṉ mētak
kiruntavaṉ, meyttavattāl
tokkavaṉ, yārkkun toṭaravoṇ
ṇātavaṉ, tūyaṉeṉat
takkavaṉ pātan talaimēṟ
puṉaintu tamiḻuraikkap
pukkavaṉ paimpoḻiṟ poṉpaṟṟi
maṉputta mittiraṉē.

2. [T.V.Gangadharan's transl.]

_āyuṅ kuṇattava lōkitaṉ
pakka lakattiyaṉkēṭ
ṭēyum puvaṉik kiyampiya
taṇṭami ḻīṅkuraikka
nīyu muḷaiyō veṉiṟkaru
ṭaṉceṉṟa nīḷvicumpil
_īyum paṟakku mitaṟkeṉ
kolōcollu mēntiḻaiyē.

3. [T.V.Gangadharan's transl.]

nāmē veḻuttucco ṉaṟporuḷ
yāppalaṅ kārameṉum
pāmēvu pañca vatikāra
māmparap paiccurukkit
tēmē viyatoṅkaṟ ṟērvīra
cōḻaṉ ṟiruppeyarāṟ
pūmē luraippaṉ vaṭanūṉ
marapum pukaṉṟu koṇṭē.


((mutalāvatu _eḻuttatikāram))

((cantippaṭalam))

{{U 1}}

((kaṭṭaḷaik kalittuṟai))


Vi_1 [T.V.Gangadharan's transl.]
((_uyireḻuttu, _āytaveḻuttu, meyyeḻuttu, mūviṉamey))

{{C PUTTA}}
_aṟinta veḻuttammuṉ paṉṉiraṇṭāvikaḷāṉa; kammuṉ
piṟanta patiṉeṭṭu mey; naṭu vāytam; peyarttiṭaiyā
muṟintaṉa yammuta lāṟum; ṅañaṇa namaṉaveṉṟu
ceṟintaṉa melliṉam; ceppāta valliṉam; tēmoḻiyē!

{{C PERUN}}

(_itaṉ poruḷ)

_aṟinta _eḻuttu _ammuṉ paṉṉiraṇṭu _āvikaḷāṉa
- _aṟintu collappaṭāniṉṟaveḻuttukkaḷukkuḷḷē _akaramutal _aukāramīṟākac collappaṭṭa paṉṉiraṇṭeḻuttum _uyireḻutteṉṉum peyaravām;
kammuṉ piṟanta patiṉeṭṭu mey
- kakaravoṟṟu mutal ṉakaravoṟṟīṟākac collappaṭṭapatiṉeṭṭeḻuttum meyyeḻutteṉṉum peyaravām;
naṭu _āytam
- _uyireḻuttiṟkum meyyeḻuttiṟkum naṭuvān taṉmaiyāyirukkiṟa _aḵkēṉam _eṉṉun taṉinilai _eḻuttāṉatu _āytaveḻutteṉṉum peyaratām;
peyarttu _iṭaiyā muṟintaṉa ya mutal _āṟum
- muṉ coṉṉa patiṉeṭṭu meykaḷukkuḷḷum ya ra la va ḻa ḷa veṉṉum _āṟeḻuttum _iṭaiyiṉaveḻutteṉṉum peyaravām;
ṅa ña ṇa na ma ṉa _eṉṟu ceṟintaṉa melliṉam
- ṅa ña ṇa na ma ṉaveṉṉum _āṟeḻuttum melliṉaveḻutteṉṉum peyaravām;
ceppāta valliṉam
- _ivaṟṟuṭ collātoḻinta ka ca ṭa ta pa ṟa veṉṉum _āṟeḻuttum valliṉaveḻutteṉṉum peyaravām (_e-ṟu.)

`tēmoḻiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_2 [T.V.Gangadharan's transl.]
((kuṟil, neṭil, _uyiraḷapeṭai, varkkaveḻuttu, kuṟṟiyalukaram))

{{C PUTTA}}

_iṟutimey nīṅkiya vīrāṟi laintu kuṟil; neṭil_ēḻ
peṟuvari yāṉ; neṭunīrmai yaḷapu; piṇaintavarkkam
maṟuvaṟu valloṟṟu melloṟṟu mām; vaṉmai mēlukaram
_uṟuvatu naiyun toṭarmoḻip piṉṉu neṭiṟpiṉṉumē.

{{C PERUN}}

(_i-ḷ)

_iṟutimey nīṅkiya _īrāṟil _aintu kuṟil neṭil _ēḻ peṟuvariyāṉ
- varukkaṅkaṭōṟum _iṟutiyeḻuttu nīṅkalāka maṟṟap paṉṉiraṇṭu _eḻuttukkaḷukkuḷḷum _ainteḻuttuk kuṟṟeḻutteṉṉum peyaravām; _ēḻeḻuttu neṭṭeḻutteṉṉum peyaravām;
neṭu nīrmai _aḷapu
-_uyiraḷapeṭaiyāṉatu neṭu nīrmaiyuṭaittu;
piṇainta varkkam maṟu _aṟu valloṟṟum melloṟṟum _ām
- valloṟṟum melloṟṟum _iṇaintu varuvatu varkkaveḻutteṉṉum peyaratām;
vaṉmaimēl _ukaram _uṟuvatu naiyum toṭar moḻi piṉṉum neṭil piṉṉumē
- taṉi neṭiṟpiṉṉum pala _eḻuttukkaḷ toṭarumoḻikkaṇṇum _īṟṟilē ka ca ṭa ta pa ṟa _eṉṉum _āṟu valleḻuttiṉaiyum _ūrntu _ukaram vantāl _anta _ukaramāṉatu kuṟukik kuṟṟiyalukaram _eṉṉum peyaratām (_e-ṟu.)

Vi_3 [T.V.Gangadharan's transl.]
((_eḻuttup pōli, _iṟuti viṉā, ..))
((.. puḷḷi peṟum _eḻuttukkaḷ, cuṭṭu, kuṟṟiyalikaram))

{{C PUTTA}}

_akaram vakaratti ṉōṭiyain tauvām; yakarattiṉō
ṭakara miyaintaiya tākum; _ā _ē _ō viṉāvantamām;
_ekara _okaramey yiṟpuḷḷi mēvum; _a _i _uccuṭṭām;
_ikaraṅ kuṟuki varuṅkuṟ ṟukarampiṉ yavvariṉē.

{{C PERUN}}

(_i-ḷ)

_akaram vakarattiṉōṭu _iyaintu _auvām
- _akaramāṉatu vakarattōṭuṅkūṭi _aukāramām;
yakarattiṉōṭu _akaramiyaintu _aiyatākum
- piṉṉum _akaramāṉatu yakarattōṭuṅ kūṭi _aikāramām;
_ā _ē _ō viṉā _antamām
- _ā _ē _ō _eṉṉum mūṉṟeḻuttum moḻiyiṉatu _īṟṟilē niṉṟu viṉāveḻuttu _eṉṉum peyaravām;
_ekaram _okaram meyyil puḷḷi mēvum
- _ekara _okaraṅkaḷum, meykaḷ patiṉeṭṭum mēlē puḷḷi peṟṟup puḷḷiyeḻutteṉṉum peyaravām;
_a _i _u cuṭṭām
- _a _i _u _eṉṉum mūṉṟeḻuttum moḻikku mutalilē cuṭṭeḻutteṉṉum peyaravām;
_ikaram kuṟuki varum kuṟṟukaram piṉ yavvariṉē
- kuṟṟiyalukarattiṉ piṉṉar yakaram vantu puṇarntāl _ikaramām; _anta _ikaramāṉatu kuṟukik kuṟṟiyalikaram _eṉṉum peyaratām (_e-ṟu.)

Vi_4 [T.V.Gangadharan's transl.]
((coṉmuṉvarum viṉā, ..))
((.. _eḻuttukkaḷ piṟakkum _olimuyaṟciyiṉ vakai, ..))
((.. _iṭainilai mayakkam))

{{C PUTTA}}

_ēyā_ec coṉmuṉ viṉā; _eṭut talpaṭut talnalital
_ōyā turappal _eṉanāl vakaiyiṟ piṟakkumeykaḷ
cāyā mayakkantam muṉṉarp piṟavoṭu tāmumvantu
vīyāta _īroṟṟu mūvoṟ ṟuṭaṉilai vēṇṭuvarē.

{{C PERUN}}

(_i-ḷ)

_ē yā _e col muṉ viṉā
_ekara _ēkāraṅkaḷum yāvum moḻiyiṉatu mutalilē niṉṟu viṉāveḻutteṉṉum peyaravām;
_eṭuttal paṭuttal nalital _ōyātu _urappal _eṉa nālvakaiyil piṟakkum meykaḷ cāyā mayakkam tam muṉṉar piṟavoṭu tāmum vantu vīyāta _īroṟṟu mūvoṟṟu _uṭaṉilai vēṇṭuvarē
_eṭuttum paṭuttum nalintum _urappiyuñ collutalākiya nālvakaiyiṉālēyum piṟakkumeḻuttukkaḷāṉavai tam muṉṉart tām vantu mayaṅkiyum tammuṉṉarp piṟaveḻuttukkaḷ vantu mayaṅkiyum _īroṟṟuṭaṉilaiyāyum mūvoṟṟuṭaṉilaiyāyum varappeṟum _eṉṟu colluvarkaḷ mēlākiya pulavarkaḷ (_e-ṟu.)

Vi_5 [T.V.Gangadharan's transl.]
((māttiraiyum, piṉvarum _uyir _oṟṟuṭaṉ kūṭum _eṉpatum))

{{C PUTTA}}

kuṟṟeḻut toṉ(ṟu); _oṉ ṟaraiyākumaiyau _iraṇṭuneṭil;
_oṟṟeḻut tāytam_i _u_arai; mūṉṟaḷa(pu); _ōṅkuyirmey
maṟṟeḻut taṉṟuyir māttirai yēpeṟum; maṉṉukiṉṟa
_oṟṟeḻut tiṉpiṉ ṉuyirvariṉ _ēṟum _oḷiyiḻaiyē!

{{C PERUN}}

(_i-ḷ)

kuṟṟeḻuttu _oṉṟu
- kuṟṟeḻuttoru māttirai peṟum;
_oṉṟaraiyākum _ai _au
- _aikāra _aukārak kuṟukkaṅkaḷ _oṉṟarai māttirai peṟum;
_iraṇṭu neṭil
- neṭṭeḻuttu _iraṇṭumāttirai peṟum;
_oṟṟeḻuttu _āytam _i _u _arai
- _oṟṟeḻuttum _āytaveḻuttum kuṟṟiyalikaramum kuṟṟiyalukaramum_ākiya nāṉkum _ovvoṉṟu _arai māttirai peṟum,
mūṉṟu _aḷapu
-_uyiraḷapeṭaiyāṉatu mūṉṟu māttirai peṟum;
_ōṅku _uyirmey maṟṟu _eḻuttu _aṉṟu _uyirmāttiraiyē peṟum
- _uyirmeyyeḻuttāṉatu vēṟēyeḻuttaṉṟu, _uyirmāttiraiyē peṟum(_ēṟiya _uyiriṉaḷavē _uyirmeykkum _aḷaveṉak koḷka.);
maṉṉukiṉṟa _oṟṟeḻuttiṉ piṉ _uyirvariṉ _ēṟum
-nilaimoḻiyiṉatu _īṟṟoṟṟiṉ piṉṉar varumoḻi _uyir mutalākiya moḻi vantu puṇarntāl vanta _uyirāṉatu _oṟṟiṉ mēlēṟi naṭakkum (_e-ṟu.)

`_oḷiyiḻaiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_6 [T.V.Gangadharan's transl.]
((_eḻuttukkaḷ piṟattaṟkuk kāraṇamākiya _iṭamum muyaṟciyum))

{{C PUTTA}}

_unti mutaleḻuṅ kāṟṟup piṟantura muñciramum
panta malikaṇ ṭamumūkkum _uṟṟaṇṇam palluṭaṉē
muntu mitaḻnā moḻiyuṟup pāku muyaṟciyiṉāl
vantu meḻutteṉṟu colluvar vāṇutalē!

{{C PERUN}}

(_i-ḷ) nāpik kamalattiṉiṉṟu _eḻāniṉṟa vāyuvāṉatu mārpiṉ _iṭamākavum cirattiṉ _iṭamākavum kaṇṭattiṉ _iṭamākavum mūkkiṉ _iṭamākavum porunti veḷiyē puṟappaṭumpōtu _aṇṇam, pal, _itaḻ, nāveṉṟu collappaṭāniṉṟa _avayavaṅkaḷiṉ muyaṟciyiṉāl vevvēṟeḻuttoliyāyp piṟakkumeṉṟu colluvar mēlākiya pulavar (_e-ṟu.)

`vāṇutalē!' _eṉpatu makaṭū_u muṉṉilai.

_ivaṟṟuḷ _urattai valliṉamum, cirattai _āytamum, kaṇṭattai _uyirum _iṭaiyiṉamum, mūkkai melliṉamum poruntumeṉakkoḷka.

muyaṟciyuḷ _ōreḻuttiṟkup pala muyaṟciyuḷavātaliṉ, _eḻutteḻuttāy muyaṟci kūṟiṉ _īṇṭup perukum _eṉa viṭuttaṉam _eṉka.


Vi_7 [T.V.Gangadharan's transl.]
((mutaṉilai (moḻikku mutalākum _eḻuttukkaḷ) ))

{{C PUTTA}}

_āvi yaṉaittuṅ ka ca ta napamav variyumvavvil
_ēviya _eṭṭumyav vāṟumñan nāṉkum_el lāvulakum
mēviya veṇkuṭaic cempiyaṉ vīrarā cēntiraṉṟaṉ
nāviyal centamiṭ colliṉ moḻimutal naṉṉutalē!

{{C PERUN}}

(_i-ḷ) _uyireḻuttup paṉṉiraṇṭum, kakāra cakāra takāra nakāra pakāra makāra varkkaṅkaḷum, vakāra varkkattil _u _ū _o _ō _allāta _eṭṭeḻuttum, yakāra varkkattil _a _ā _u _ū _o _auvākiya _āṟeḻuttum, ñakāra varkkattil _a _ā _e _o _ākiya nāṉkeḻuttum _ākiya _ivaiyaṉaittum _ellā _ulakun taṉ veṇ koṟṟakkuṭai niḻaṟkīḻ _āḷāniṉṟa vīracōḻa makārācāviṉuṭaiya nāviṉiṭamākac collappaṭṭa centamiṭcollukku moḻikku mutalākiya _eḻuttukkaḷām (_e-ṟu.)

`naṉṉutalē' _eṉpatu makaṭū_u muṉṉilai.


Vi_8 [T.V.Gangadharan's transl.]
((_iṟutinilai (moḻikku _īṟākum _eḻuttukkaḷ) ))

{{C PUTTA}}

_īṟum makara ṇakaraṅka ṭāmum _iṭaiyiṉattil
_ēṟum vakaram _oḻintaintum _īrain teḻiluyirum
vīṟu malivēṅ kaṭaṅkuma rikkiṭai mēviṟaṟeṉṟu
kūṟun tamiḻiṉuk kīṟṟeḻut tāmeṉpar kōlvaḷaiyē!

{{C PERUN}}

(_i-ḷ) patiṉeṭṭāmeyyākiya ṉakaravoṟṟum, makāra ṇakāravoṟṟukkaḷum, _iṭaiyiṉaveḻuttil vakara _oṟṟoḻinta maṟṟa _aintoṟṟum, _uyireḻuttukkaḷuḷ _ekara _okara moḻinta maṟṟap patteḻuttum _ākiya _ivaiyaṉaittum kuṇakaṭal kumari kuṭakam vēṅkaṭam _eṉṉum _innāṉku _ellaikkuḷḷum vaḻaṅkāniṉṟa centamiṭcollukku moḻikkīṟākiya _eḻuttukkaḷām (_e-ṟu.)

`kōlvaḷaiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_9 [T.V.Gangadharan's transl.]
((_iyalpu puṇarcciyum vikārap puṇarcciyum))

{{C PUTTA}}

niṉṟacol līṟum varuñcoṉ mutalum niravittammuḷ
_oṉṟiṭum pōtum _orōmoḻik kaṇṇu mulakiṟkoppi
ṉaṉṟiya mummai vikāramvan teytiṭuma; naṉkiyalpiṟ
kuṉṟuta liṉṟi varutalu muṇṭeṉṟu kūṟuvarē.

{{C PERUN}}

(_i-ḷ)

niṉṟa collīṟum varuñcoṉmutalum niravit tammuḷ _oṉṟiṭum pōtum _orō moḻikkaṇṇum _ulakiṟkoppiṉaṉṟiya mummai vikāram vanteytiṭum
- nilaimoḻiyiṉatu _īṟum varumoḻiyiṉatu mutalum _oṉṟōṭoṉṟu kalantu puṇarumiṭattum _orōviṭattut taṉimoḻikkaṇṇum _ulakattukku _oppākat tōṉṟal tirital keṭutal _eṉṉu mūṉṟu vikāram varappeṟum;
naṉkiyalpiṟ kuṉṟutaliṉṟi varutalum _uṇṭeṉṟu kūṟuvar
- _orōviṭattu vikārappāṭillāmal nilaimoḻiyiṉatīṟum varumoḻiyiṉatu mutalum tiriyāmal _iyalpāy muṭitalum _uṇṭeṉṟu colluvar mēlākiya pulavar (_e-ṟu.)

Vi_10 [T.V.Gangadharan's transl.]
((vaṭamoḻikkaṇ varum vikārap puṇarcci))

{{C PUTTA}}

_āṉṟā mulōpatto ṭākama mātēca māriyattuḷ
mūṉṟā moḻiyo ṭeḻuttu vikāram mutaṉaṭuvī
ṟēṉṟām vakaiyoṉpa tākalu muṇ(ṭu); _avai yevviṭattun
tōṉṟā vulakat tavarkkotta pōtaṉṟit tūmoḻiyē!

{{C PERUN}}

(_i-ḷ)

_āṉṟām _ulōpattoṭu _ākamam _ātēcam _āriyattuḷ mūṉṟām moḻiyoṭu _eḻuttu vikāram
- vaṭamoḻikkaṇ _oru colliṉiṭamākavum _ōreḻuttiṉiṭamākavum _ulōpam _eṉṟum _ākamam _eṉṟum _ātēcam _eṉṟum mūṉṟu vikāram varappeṟum;
mutal naṭu _īṟu _ēṉṟām vakaiyoṉpatu _ākalum _uṇṭu.
piṉṉum vikāraṅkaḷāṉavai moḻiyiṉatu mutalilēyum moḻiyiṉatiṭaiyilēyum moḻiyiṉatu kaṭaiyilēyum _eṉa mummūṉṟāka vikaṟpikka _oṉpatu vikāramām; _eḻuttiṉu moḻiyiṉumākap patiṉeṭṭām.
_avai yevviṭattum tōṉṟā vulakattavarkkotta pōtaṉṟi
- piṉṉum _avvikāraṅkaḷāṉavai _ulakattārkkotta pōtaṉṟi maṟṟevviṭattum varappeṟā _eṉak koḷka (_e-ṟu.)

`tūmoḻiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_11 [T.V.Gangadharan's transl.]
((vaṭamoḻiyil _etirmaṟaip poruḷil varum nakāramum, ..))
((.. _ē, _ō _eṉpavaṟṟiṉ tiripum))

{{C PUTTA}}

coṉṉa moḻipporu ṇīkku nakāram; _ac coṉmuṉmeyyēl
_annilai yāka vuṭalkeṭum; _āvimuṉ ṉākilatu
taṉṉilai māṟṟiṭum; _ē_ō _iraṇṭum taṉimoḻimuṉ
maṉṉiya _ai_auvu mākum vaṭamoḻi vācakattē.

{{C PERUN}}

(_i-ḷ)

coṉṉa moḻip poruḷ nīkkum nakāram
-vaṭamoḻikkaṇ _oru colliṟkurittākiya poruḷai nīkkutaṟporuṭṭāka _accolliṉ muṉṉar _oru nakāram varappeṟum;
_accol muṉ meyyēl _annilaiyāka _uṭal keṭum
- piṉṉumantac collāṉatu meymmutaṉmoḻiyākil _accolliṉ muṉnakārattiṉ mēṉiṉṟa _uyir niṟka _uṭalkeṭum;
_āvi muṉṉākil _atu taṉ nilai māṟṟiṭum
- piṉṉumantac coṉṉa collāṉatu _uyir mutaṉmoḻiyākil _accolliṉ muṉ niṉṟa nakārattiṉ mēṉiṉṟa _uyir pirintu taṉṉilaiyai māṟṟi _uyir muṉṉum _oṟṟup piṉṉumāka niṟkum;
_ē_ō _iraṇṭum taṉimoḻi muṉ maṉṉiya _ai_auvum _ākum vaṭamoḻi vācakattē
- moḻimutaṟkaṇiṉṟa _ēkāra _ōkāraṅkaḷiraṇṭum tamiḻil tamiḻil varumpōtu _aikāra _aukāraṅkaḷākavum varum (_e-ṟu.)


Vi_12 [T.V.Gangadharan's transl.]
((vaṭamoḻic canti))

{{C PUTTA}}

_āvum _akarak kikarattuk kaiyum_au vum_ukarak
kēvum _iruviṉuk kārum virutti; _eḻilukarak
kōvum _ikarattiṟ kēyuṅ kuṇameṉ ṟuraippa; vantu
tāvum _ivaitatti tattiṉun tātup peyariṉumē.

{{C PERUN}}

(_i-ḷ)

_āvum _akarakku _ikarattukku _aiyum _auvum _ukarakku _ēvum _iruviṉukku _ārum virutti
- _akarattiṟku _ākāramum _ikarattiṟku _aikāramum _ukarattiṟku _aukāramum _iruveṉpataṟku _āreṉpatum _ātēcamāy vantu viruttiyeṉappaṭum;
_eḻil _ukarakku _ōvum _ikarattiṟku _ēyuṅ kuṇam _eṉṟu _uraippa
- _ukarattiṟku _ōkāramum _ikarattiṟku _ēkāramum _ātēcamāy vantu kuṇameṉappaṭum _eṉṟu colluvar mēlākiya pulavar;
vantu tāvum _ivai tattitattiṉum tātup peyariṉumē
- _inta viruttiyuṅ kuṇamun tattitappeyar muṭikkum _iṭattum tātuppeyar muṭikkum _iṭattum varappeṟum (_e-ṟu.)


Vi_13 [T.V.Gangadharan's transl.]
(tamiḻc canti)
((_uyirmuṉ _uyir varutalum, ..))
((.. cila nilaimoḻikaḷiṉ _īṟaḻitalum))

{{C PUTTA}}

mūṉṟoṭu nāṉkoṉpa tāmuyirp piṉṉuyir muntiṉaṭu
_āṉṟa yakāramvan tākama mākum; _al lāvuyiruk
kēṉṟa vakāram; _eṭ ṭēṟkum _iraṇṭum; _iṟutikeṭṭut
tōṉṟu nilaiyum _orōviṭat tāmeṉpar tūmoḻiyē!

{{C PERUN}}

(_i-ḷ)

mūṉṟoṭu nāṉku _oṉpatu _ām _uyirpiṉ _uyir muntiṉ naṭu _āṉṟayakāram vantu _ākamamākum
- _ikara _īkāra _aikāra _uyirīṟṟu nilaimoḻip patattiṉ piṉṉar,varumoḻi _uyirmutalākiya moḻi vantu puṇarntāl, _iṭaiyēyakāravoṟṟu vantu _ākamamām;
_allā _uyirukku _ēṉṟa vakāram
- _ivaiyallāta maṟṟa _uyirīṟṟu nilaimoḻip patattiṉ piṉṉarvarumoḻi _uyir mutalākiya moḻi vantu puṇarntāl _iṭaiyēvakaravoṟṟu vantu _ākamamām;
_eṭṭu _ēṟkum _iraṇṭum
- _ēkāravīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi _uyirmutalākiya moḻi vantu puṇarntāl yakāra vakāravoṟṟukkaḷ _iraṇṭumvantu _ākamamām;
_iṟuti keṭṭu tōṉṟum nilaiyum _orōviṭattu _ām _eṉpar
- _orōviṭattu nilaimoḻiyiṉatu _īṟṟiṉ niṉṟa patamātal, _uyirmeyyātal, _uyirātal, _oṟṟātal _aḻintu canti kāriyam paṇṇappaṭum _eṉṟu colluvar mēlākiya pulavar (_e-ṟu.)

`tūmoḻiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_14 [T.V.Gangadharan's transl.]
((ṇakara meyyiṉaṉ muṉ takaranakaram puṇartalum, ..))
((.. kuṟṟoṟṟiṉ piṉ _uyir puṇartalum, ..))
((.. ya ra ḻa _oṟṟiṉaṉ muṉ valliṉam puṇartalum))

{{C PUTTA}}

_āṟā muṭaliṉpiṉ tavvariṉ _āṅkatain tāmuṭalām;
kūṟārnta navvariṉ muṉpiṉa tām; kuṟiṟ piṉpumeykaḷ
_ēṟā vuyirpiṉ varaviraṇ ṭākum; yav vōṭuraḻa
_īṟā varilvaṉmai piṉpilvark kattoṟ ṟiṭaippaṭumē.

{{C PERUN}}

(_i-ḷ)

_āṟām _uṭaliṉ piṉ ta variṉ _āṅkatu _aintām _uṭalām
- ṇakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutaltakāram vantu puṇarntāl vanta takāramāṉatu ṭakāramām;
kūṟārnta navariṉ muṉpiṉatām
-ṇakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutalnakāram vantu puṇarntāl vanta nakāramum ṇakāramām;
kuṟil piṉpu meykaḷ _ēṟā _uyir piṉ vara _iraṇṭākum
- kuṟṟeḻuttiṉ piṉṉiṉṟa _oṟṟukkaḷāṉavai varumoḻi _uyir mutalākiya moḻi vantu puṇarntāl, _iṭaiyē _avvoṟṟu _iraṭṭittu niṟkum;
yavvōṭu raḻa _īṟā varil vaṉmai piṉpil varkkattu _oṟṟu _iṭaippaṭumē
- yakāra rakāra ḻakāra _oṟṟu _īṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _iṭaiyē _avvavvanta valloṟṟum valliṉa varukkamelloṟṟum mikku muṭiyum (_e-ṟu.)

Vi_15 [T.V.Gangadharan's transl.]
((_i, _ī, _ai _eṉpavaṟṟuṭaṉ nakaram puṇartalum, ..))
((.. ḻakara ḷakara meykaḷuṭaṉ takaram puṇartalum))

{{C PUTTA}}

nāṉkoṭu mūṉṟoṉpa tāmuyi riṉpiṉpu navvarumēl
_ēṉṟa ñakārama tākum; patiṉainto(ṭu) _eṇṇiraṇṭāyt
tōṉṟuṭaṟ piṉṉart takāram variṉiraṇ ṭuntoṭarpāl
_āṉṟavain tāmuṭal _ām; muṉpi loṟṟuk kaḻivumuṇṭē.

{{C PERUN}}

(_i-ḷ)

nāṉkoṭu mūṉṟu _oṉpatām _uyiriṉ piṉpu navarumēl _eṉṟa ñakāramatākum
- _ikara _īkāra _aikāra _uyirīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal nakāram vantu puṇarntāl, vanta nakāramāṉatu ñakāramām;
patiṉaintoṭu _eṇṇiraṇṭāy tōṉṟu _uṭal piṉṉar takāram variṉ _iraṇṭum toṭarpāl _āṉṟa _aintām _uṭalām
- ḻakāra ḷakāra _oṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal takāram vantu puṇarntāl, nilaimoḻiyīṟum varumoḻi mutalum tirintu taṉittaṉi _iraṇṭum ṭakāramām;
muṉpil _oṟṟukku _aḻivumuṇṭē
- piṉṉum _avvilakkaṇattuḷ nilaimoḻi _īṟṟiṟku _aḻivumuṇṭu (_e-ṟu.)


Vi_16 [T.V.Gangadharan's transl.]
((ḷakaramey valliṉattōṭum nakara makaraṅkaḷōṭum puṇartalum, ..))
((.. taṉi neṭiṟpiṉ varum ḷakaramey takarattōṭu puṇartalum))

{{C PUTTA}}

_eṇṇiraṇ ṭāmoṟṟu vaṉmaivan tāṟpiṉ piyaintavaintā
naṇṇiya voṟṟām; nakaram variṉmuṉmeyṇavvatuvām;
taṇṇiya mavvan tiṭiṉumaḵtē; taṉineṭiṟpiṉ
paṇṇiya voṟṟuppiṉ ṟāṉvarap pōmoru kāṟpayiṉṟē.

{{C PERUN}}

(_i-ḷ)

_eṇṇiraṇṭām _oṟṟu vaṉmai vantāl piṉpu _iyainta _aintā naṇṇiya _oṟṟām
- ḷakāravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _anta ḷakāramāṉatu ṭakāramām;
nakaram variṉ muṉ mey ṇavvatuvām
- ḷakara voṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutalnakāram vantu puṇarntāl, _anta ḷakāramāṉatu ṇakāramām; taṇṇiya mavantiṭiṉum _aḵtē. ḷakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal makāram vantu puṇarntāl, _anta ḷakāramāṉatu ṇakāramām;
taṉi neṭil piṉ paṇṇiya _oṟṟup piṉ tāṉ varappōm _orukāl payiṉṟē
- taṉi neṭiṟkīḻ niṉṟa ḷakaravoṟṟiṉ piṉṉar varumoḻi mutal takāram vantu puṇarntāl, _ātēcamāṉa ṭakāraṅkaḷuḷ taṉineṭiṟkīḻ vanta ṭakāram keṭum (_e-ṟu.)

Vi_17 [T.V.Gangadharan's transl.]
((lakaramey nakarattōṭum yakarattōṭum ..))
((.. valliṉattōṭum puṇartalum, ..))
((.. yakaramey nakarattōṭu puṇartalum))

{{C PUTTA}}

paṉmūṉṟa tāmuṭal nappiṉ varumeṉi ṉīṟṟeḻuttām;
paṉṉēḻa tāmvaṉmai piṉvariṉ; _āyiṭait tavvumaḵtām;
piṉṉā mikāra matupaṉṉoṉ ṟāmuṭal piṉvarumēl;
coṉṉā riyaviṉpiṉ ṟōṉṟu nakāra ñakārameṉṟē.

{{C PERUN}}

(_i-ḷ)

paṉmūṉṟatām _uṭal na piṉ varumeṉiṉ _īṟṟeḻuttām
- lakāravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutalnakāram vantu puṇarntāl, _anta lakāramāṉatu ṉakāramām;
paṉṉēḻatām vaṉmai piṉvariṉ
- varumoḻimutal valliṉam vantu puṇarntāl _anta lakāramāṉatuṟakāramām;
_āyiṭai tavvumaḵtām
- puṇarnta valliṉam takāramāyiṉ vanta takāramum ṟakāramēyām;
piṉṉām _ikāramatu paṉṉoṉṟām _uṭal piṉ varumēl
- lakāravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal yakāram vantu puṇarntāl, _iṭaiyē _ōr _ikaram varappeṟum;
coṉṉār _iyaviṉ piṉ tōṉṟum nakāram ñakārameṉaṉṟē
- yakāravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal nakāram vantu puṇarntāl, vanta nakāramāṉatu ñakāramām _eṉṟu colluvar pulavar (_e-ṟu.)

Vi_18 [T.V.Gangadharan's transl.]
((ḻakaramey valliṉattōṭum nakarattōṭum ..))
((.. makarattōṭum puṇartalum, _iyalpu cantiyum))

{{C PUTTA}}

_aimmūṉṟa tāmuṭal vaṉmaipiṉ vantiṭil _āṟoṭaintām
meymmāṇpa tām; nav variṉmuṉ ṉaḻintupiṉ mikkaṇavvām;
mammēl variṉiru mūṉṟā muṭal; maṟ ṟiyalpucanti
tammā cakalaṅ kiṭappiṉka ḷāmeṉpa tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) _aimmūṉṟatām _uṭal vaṉmai piṉ vantiṭil _āṟoṭu _aintām mey māṇpatām - ḻakāravoṟṟīṟṟu nilaimoḻippatattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _anta ḻakāramāṉatu ṇakāramum ṭakāramumām; navariṉ muṉṉaḻintu piṉ mikka ṇavvām - varumoḻi mutal nakāram vantu puṇar/ntāl, _anta ḻakāramāṉatu keṭṭu vanta nakāram ṇakāramām; mamēl variṉ _iru mūṉṟām _uṭal - varumoḻimutal makāram vantu puṇarntāl, _anta ḻakāramāṉatu ṇakāramām; maṟṟiyalpu canti tam mācakalaṅkiṭappiṉkaḷām _eṉpa - _iyalpu cantiyāvaṉa tattaṅkiṭappilē kiṭakkum _eṉṟu colluvar mēlākiya pulavar (_e-ṟu.)

`tāḻkuḻalē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_19 [T.V.Gangadharan's transl.]
((makaramey valliṉa melliṉaṅkaḷōṭu puṇartalum, ..))
((.. _atu vakaram varak kuṟukutalum, ..))
((.. vakaramey takarattōṭu puṇartalum))

{{C PUTTA}}

vaṉmaivan tāṟpiṉpu pattā muṭalvaṉmai yiṉvarukkat
taṉmaiyoṟ ṟākum; ñanamakkaḷ piṉvariṟ cāṟṟumappōm;
muṉvayiṟ kālvav variṉ; patiṉ mūṉṟā muṭalaḻiyum
piṉaṉvayiṉaṉ tavvariṉ tavvuṅ kaṭaivaṉmaip pēṟuṟumē.

{{C PERUN}}

(_i-ḷ) vaṉmai vantāl piṉpu pattām _uṭal vaṉmaiyiṉ varukkat taṉmaiyoṟṟākum - makaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻimutal valliṉam vantu puṇarntāl, _anta makaramāṉatu _avvavvanta valloṟṟum valliṉa varkka _oṟṟumām; ña na makkaḷ piṉ varil cāṟṟu ma pōm - varumoḻi mutal ña na makkaḷ vantu puṇarntāl, _anta makāramāṉatu keṭum; muṉ vayiṉ kāl va variṉ - varumoḻi mutal vakaram vantu puṇarntāl, _anta makaramāṉatu kuṟukik kāl māttiraiyāy _uṭpuḷḷi peṟum; patiṉmūṉṟām _uṭal _aḻiyum piṉ vayiṉ ta variṉ tavvum kaṭaivaṉmai pēṟuṟumē - lakāra _oṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal takāram vantu puṇarntāl, _anta lakāramāṉatu keṭṭu vanta takāramum ṟakāramākap peṟum (_e-ṟu.)


Vi_20 [T.V.Gangadharan's transl.]
((ṉakaramey nakarattōṭum takarattōṭum puṇartalum, ..))
((.. _uyir valliṉattōṭu puṇartalum))

{{C PUTTA}}

_īṟṟiṉpiṉ navvari ṉīṟṟeḻut tām; _eḻil tavvariltav
vēṟṟup patiṉēḻa tāmuṭa lām; _eytum _āviyiṉpiṉ
_āṟṟun tiṟalval liṉamvan tiṭilavaṟ ṟiṉvarukkam
pōṟṟu mivaiyeṉṟa valloṟṟu melloṟṟum pukkiṭumē.

{{C PERUN}}

(_i-ḷ) _īṟṟiṉ piṉ na variṉ _īṟṟeḻuttām - ṉakara _oṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal nakāram vantu puṇarntāl, vanta nakāramum _appatiṉeṭṭām _uṭalākiya ṉakāramām; _eḻil ta varil ta vēṟṟup patiṉēḻatām _uṭalām - varumoḻi mutal takāram vantu puṇarntāl, vanta takāramāṉatu ṟakāramām; _eytum _āviyiṉ piṉ _āṟṟum tiṟal valliṉam vantiṭil _avaṟṟiṉ varukkam pōṟṟum _ivaiyeṉṟa valloṟṟum melloṟṟum pukkiṭumē - _uyirīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _iṭaiyē _avvavvanta valloṟṟum valliṉa varukkavoṟṟum mikku muṭiyum (_e-ṟu.)


Vi_21 [T.V.Gangadharan's transl.]
((kuṟṟiyalukaram _uyirvarak keṭutalum, ..))
((.. kuṟṟiyalukarattiṉ _ayal melloṟṟu valloṟṟātalum, ..))
((.. _avaṟṟiṉ muṉ valloṟṟu mikutalum, ..))
((.. cila muṟṟiyalukaraṅkaḷum _uyirvarak keṭutalum))

{{C PUTTA}}

_āvipiṉ ṟōṉṟak keṭuṅkuṟ ṟukaram; _avaṟṟiṉmelloṟ
ṟēviya vāṟeḻil valloṟṟu mām; _iṉi vaṉmaiyoṟṟu
mēvi yataṉmuṉ viḷaitalum vēṇṭuvar; _āvivantāṟ
pāviya muṟṟuka rattiṉ citaivum pakarntaṉarē.

{{C PERUN}}

(_i-ḷ) _āvi piṉ tōṉṟak keṭum kuṟṟukaram - nilaimoḻiyīṟṟuk kuṟṟiyalukarattiṉ piṉṉar varumoḻi _uyirmutalākiya moḻivantu puṇarntāl, _annilaimoḻiyīṟṟuk kuṟṟiyalukaramāṉatu taṉakku _ātāramākiya meyyaiviṭṭut tāṉ keṭum; _avaṟṟiṉ melloṟṟu _ēviyavāṟu _eḻil valloṟṟumām - piṉṉum _annilaimoḻiyīṟṟuk kuṟṟiyalukarattiṉ muṉṉar niṉṟa melloṟṟāṉatu valloṟṟātalumām; _iṉi vaṉmaiyoṟṟumēvi _ataṉ muṉ viḷaitalum vēṇṭuvar - piṉṉum _annilai moḻiyiṉatu _īṟṟuk kuṟṟiyalukarattiṉ muṉṉar _oruvalloṟṟu varappeṟalumāmeṉpar; _āvi vantāl pāviya muṟṟukarattiṉ citaivum pakarntaṉarē-varumoḻi _uyirmutalākiya moḻi vantu puṇarntāl, nilaimoḻiyīṟṟu muṟṟiyalukaramuṅ keṭum _eṉṟu colluvar mēlākiya pulavar (_e-ṟu.)


Vi_22 [T.V.Gangadharan's transl.]
((lakaramey makara takaraṅkaḷōṭu puṇartalum, ..))
((.. ṉakarameyyum ṇakarameyyum valliṉattōṭu puṇartalum, ..))
((.. _uyirōṭu kūṭiya ḻakaram _uyir mutal moḻiyōṭu puṇartalum))

{{C PUTTA}}

_īṟām lakāra matavan tetirntiṭil; _īṟṟeḻuttēl
_āṟāṅ kaṭaivaṉmai yāmvaṉmai tōṉṟil; _ain tāmuṭalām
_āṟā muṭalval liṉamvariṉ; _āvimu ṉāviyoṭuṅ
kūṟā ḻakāra maḻintu ṭakāraṅ kuṟukiṭumē.

{{C PERUN}}

(_i-ḷ) _īṟām lakāram ma ta vantetirntiṭil-lakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal makāra takāraṅkaḷ vantu puṇarntāl, _anta lakāramāṉatu ṉakāramām; _īṟṟeḻuttēl _āṟām kaṭai vaṉmaiyām vaṉmai tōṉṟil - ṉakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _anta ṉakāramāṉatu _āṟām valliṉaveḻuttākiya ṟakāramām; _aintām _uṭalām _āṟām _uṭal valliṉam variṉ - ṇakaravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal valliṉam vantu puṇarntāl, _anta ṇakāramāṉatu ṭakāramām; _āvi muṉ _āviyoṭum kūṟā ḻakāram _aḻintu ṭakāraṅ kuṟukiṭumē - varumoḻi _uyirmutalākiya moḻivantu puṇar/ntāl, nilaimoḻiyiṉatu _īṟṟil niṉṟa ḻakāramāṉatu taṉ muṉṉiṉṟa _uyirōṭum _aḻintu _aintām _uṭalākiya ṭakāramām (_e-ṟu).


Vi_23 [T.V.Gangadharan's transl.]
((_oṉṟu mutal pattīṟākiya _eṇkaḷum, ..))
((.. nūṟu _eṉṉum _eṇṇum _aṭaiyum vikāraṅkaḷ))

{{C PUTTA}}

_oṉṟuk koruvōr _iruvīr _iraṇṭukku mūṉṟumummū
_aṉṟuṟṟa nālukku nāṉkaintai yāṟṟu _ēḻeḻuvām;
toṉṟuṟṟa _eṭṭukkeṇ ṇoṉpatoṉ pāṉoṭu toṇṭoḷḷum; pāṉ
paṉṟuṟṟa nūṟu patupaḵtu pattu; nū ṟāyiramē.

{{C PERUN}}

(_i-ḷ) _oṉṟukku _oru _or - _oṉṟeṉṉum _eṇṇukku _oru _eṉpatum _ōr _eṉpatum _ātēcamām; _iru _ir _iraṇṭukku-_iraṇṭeṉṉum _eṇṇukku _iru _eṉpatum _īreṉpatumātēcamām; mūṉṟu mu mū - mūṉṟeṉṉum _eṇṇukku mu _eṉpatum mū _eṉpatum _ātēcamām; _aṉṟuṟṟa nālukku nāṉku - nāleṉṉumeṇṇukku nāṉkeṉpatu _ātēcamām; _aintai - _ainteṉṉumeṇṇukku _aiyeṉpatātēcamām; _āṟu _aṟu = _āṟeṉṉum _eṇṇukku _aṟuveṉpatu _ātēcamām; _ēḻ _eḻuvām - _ēḻeṉṉum _eṇṇukku _eḻuveṉpatu _ātēcamām; toṉṟuṟṟa _eṭṭukku _eṇ - _eṭṭeṉṉum _eṇṇukku _eṇ _eṉpatu _ātēcamām; _oṉpatu _oṉpāṉoṭu toṇṭoḷḷum - _oṉpateṉṉum _eṇṇukku _oṉpāṉ _eṉpatum toṇ _eṉpatum toḷ _eṉpatum _ātēcamām; pāṉ paṉ tuṟṟa nūṟu patu paḵtu pattu - patteṉṉum _eṇṇukkuppāṉ _eṉpatum paṉ _eṉpatum nūṟeṉpatum patu _eṉpatum paḵtu _eṉpatum _ātēcamām; nūṟu _āyiramē - nūṟeṉṉum _eṇṇukku _āyiram _eṉpatu _ātēcamām (_e-ṟu.)


Vi_24 [T.V.Gangadharan's transl.]
((_uyirkkuṟṟeḻuttu ña na ma va _eṉpavaṟṟuṭaṉum ..))
((.. yakarattuṭaṉum puṇartalum, ..))
((.. ṭakaram ṇakaramātalum, ..))
((.. _orōviṭattu _oṟṟuttōṉṟutalum, ..))
((.. cila moḻikaḷiṉ _īṟṟu _ākāram ..))
((.. kuṟuki _ataṉōṭu _ukaram peṟutalum))

{{C PUTTA}}

_āvik kuṟiṟpiṉ ñanamavat tōṉṟilav voṟṟiṭaiyām;
mēviya paṉṉoṉṟu tōṉṟillav vām; meyyil _aintirumūṉ
ṟāvatu muṇ(ṭu);_oṟ ṟorōvaḻit tōṉṟiṭum; _āvumavvāyt
tāviya vaintā muyirpiṉ peṟuvaṉa tāmumuṇṭē.

{{C PERUN}}

(_i-ḷ) _āvi kuṟil piṉ ña na ma va tōṉṟil _avvoṟṟiṭaiyām - _uyirkkuṟṟeḻuttiṉ piṉṉar varumoḻi mutal ña na ma vakkaḷ vantu puṇarntāl, _iṭaiyē _avvavvanta _oṟṟu mikku muṭiyum; mēviya paṉṉoṉṟu tōṉṟil va _ām - piṉṉum _avvuyirkkuṟṟeḻuttiṉ piṉṉar varumoḻi mutal yakāram vantu puṇarntāl, _iṭaiyē vakaravoṟṟu vantu _ākamamām. meyyil _aintu _iru mūṉṟu _āvatum _uṇṭu - _orōviṭattu meykaḷukkuḷ ṭakāramāṉatu ṇakāramātalumām; _oṟṟu _orōvaḻi tōṉṟiṭum - _orōviṭattu _oṟṟu vantu tōṉṟutalumuṇṭu; _āvum _a _āyt tāviya _aintām _uyir piṉ peṟuvaṉatāmumuṇṭē - _orōviṭattu nilaimoḻiyiṉatu _īṟṟil niṉṟa _ākāramāṉatu _akaramākak kuṟuki _akkuṟukaluṭaṉē _aintām _uyir peṟutalum _uṇṭu (_e-ṟu.)


Vi_25 [T.V.Gangadharan's transl.]
((cila nilaimoḻi _īṟṟoṟṟum _īṟṟayal _akaramum _uyirātal ..))
((.. _uyirmeyyātal variṉ _aṭaiyum vikāramum, ..))
((.. cilaviṭattu varumoḻi mutaluyir keṭutalum, ..))
((.. nilaimoḻi _īṟṟuyir keṭutalum, ..))
((.. la ṉa ḷa ṇa ma ṉakkaḷ _oṉṟukkoṉṟāy varutalum))

{{C PUTTA}}

niṉṟacol līṟṟumeym muṉṉā mutaluyir nīṇṭumeyyum
poṉṟu muyiro ṭuyirmeyvan tāl; vanta _āviyumpōyk
kuṉṟu morōvaḻi; kūṟiya _āvi yorōvaḻippōm;
_aṉṟi laṉaḷa ṇamaṉakka ḷoṉṟukkoṉ ṟāvaṉavē.

{{C PERUN}}

(_i-ḷ) niṉṟa col _īṟṟumey muṉṉā mutaluyir nīṇṭu meyyum poṉṟum _uyiroṭu _uyirmey vantāl - varumoḻikku mutalāka _uyirātal _uyirmeyyātal vantu puṇarntāl, nilaimoḻiyīṟṟayalil niṉṟa _akāramāṉatu _ākāramāka nīṇṭu nilaimoḻiyiṉatu _īṟuṅkeṭum; vanta _āviyum pōy kuṉṟum _orōvaḻi - _orōviṭattu varumoḻi mutal _uyir keṭutalumuṇṭu; kūṟiya _āvi _orō vaḻi pōm - _orōviṭattu nilaimoḻiyiṉatu _īṟṟayaluyir keṭutalumuṇṭu; _aṉṟi la ṉa ḷa ṇa ma ṉakkaḷ _oṉṟukkoṉṟu _āvaṉavē - _ivaiyallāmalum lakārattukku ṉakāramum ḷakārattukku ṇakāramum makārattukku ṉakāramum _oṉṟukkoṉṟu _ātēcamām (_e-ṟu.)


Vi_26 [T.V.Gangadharan's transl.]
((cuṭṭuppeyar _aṭaiyum vēṟupāṭukaḷ))

{{C PUTTA}}

kūṟiya cuṭṭiṉpiṉ ṉāytamuṅ kūṭum; cuṭ ṭīṟṟukaram
māṟi yuyiriraṇ ṭāvatu mām; vanta cuṭṭorukāl
vīṟuṭai neṭṭeḻut tākum; _aḷapum virintuniṟkum;
nūṟuṭai veḷḷitaṭ ṭāmaraik kōyi ṉuṭaṅkiṭaiyē!

{{C PERUN}}

(_i-ḷ) kūṟiya cuṭṭiṉ piṉ _āytamuṅ kūṭum - nilaimoḻic cuṭṭeḻuttiṉ piṉṉar _āytamum varappeṟum; cuṭṭīṟṟu _ukaram māṟi _uyir _iraṇṭāvatumām - nilaimoḻic cuṭṭiṉatu _īṟṟiṉ niṉṟa _ukaramāṉatu keṭṭu _iraṇṭām _uyir peṟutalum _uṇṭu; vanta cuṭṭu _orukāl vīṟuṭai neṭṭeḻuttākum - _orōviṭattu varumoḻic cuṭṭu nīḷutalum _uṇṭu; _aḷapum virintu niṟkum - _annīḷutaluṭaṉē _aḷapeṭuttalumuṇṭu (_e-ṟu.)

`nūṟuṭai veḷḷitaṭ ṭāmaraik kōyi ṉuṭaṅkiṭaiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_27 [T.V.Gangadharan's transl.]
((peyar vēṟṟumaiyēṟṟuc cāriyaiyōṭu kūṭukaiyil ..))
((.. _uḷavām vikāraṅkaḷ))

{{C PUTTA}}

tuppār peyarvēṟ ṟumaiyi ṉakattun tokaiyiṉkaṇṇuñ
ceppār moḻimutaṟ piṉcāri yaivariṟ ṟērntavaṟṟuḷ
_oppār moḻiyī ṟuyiroṭum pōmoru kāluṭalpōm;
tappā vuyirmey keṭumoru kāleṉpar tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) peyar vēṟṟumai muṭikkum _iṭattum tokai vēṟṟumai muṭikkum _iṭattum moḻimutaṟpiṉ cāriyaic coṟkaḷ vantu puṇarntāl, _orōviṭattu nilaimoḻiyiṉatu _īṟum _īṟṟayaluyiruṅ keṭutalum, _orōviṭattu nilaimoḻiyiṉatu _īṟṟoṟṟuk keṭutalum, _orōviṭattu nilaimoḻiyiṉatu _īṟṟuyirmey keṭutalum _uṇṭu _eṉṟu colluvar mēlākiya pulavar (_e-ṟu.)

`tāḻkuḻalē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_28 [T.V.Gangadharan's transl.]
((ḷakara lakara meykaḷ takarattoṭu puṇartalum ..))
((.. _ippaṭalattiṉ puṟaṉaṭaiyum))

{{C PUTTA}}

_eṇṇiraṇ ṭāmoṟṟup paṉmūṉṟu meyniṉ ṟivaṟṟiṉ piṉṉē
_aṇṇiya tavvariṉ taṭṭaṟa vām;_avai yāytamumām;
paṇṇiya canti pakarā taṉavum; pakarntavaṟṟāṟ
kaṇṇi yuraikka matiyāl vaṉacak kaṉaṅkuḻaiyē!

{{C PERUN}}

(_i-ḷ) _eṇṇiraṇṭām _oṟṟu paṉmūṉṟu mey niṉṟu _ivaṟṟiṉ piṉṉē _aṇṇiya ta variṉ ta ṭa ṟa _ām - ḷakāra lakāravoṟṟīṟṟu nilaimoḻip patattiṉ piṉṉar varumoḻi mutal takāram vantu puṇarntāl, vanta takāramāṉatu muṟaiyē ṭakāra ṟakāraṅkaḷām; _avai _āytamumām - piṉṉumanta ḷakāra lakāraṅkaḷ _āytamātalumām; paṇṇiya canti pakarātaṉavum pakarntavaṟṟāl kaṇṇi _uraikka matiyāl - _iccantikaḷuṭ collāta cantikaḷuḷaveṉiṉum, _iccoṉṉa cūttiraṅkaḷāṉaṭakki muṭikka (_e-ṟu.)

`vaṉacak kaṉaṅkuḻaiyē!' _eṉpatu makaṭū_u muṉṉilai.

((cantippaṭalam muṟṟum.))


((_iraṇṭāvatu collatikāram))

((1. vēṟṟumaippaṭalam))

{{U 2}}


Vi_29 [T.V.Gangadharan's transl.]
((vēṟṟumaiyiṉ tokaiyum, kārakattiṉ tokaiyum))

{{C PUTTA}}

_eṭṭām _eḻuvāy mutaṟpeyar vēṟṟumai; _āṟuḷavām
kaṭṭār karuttā mutaṟkā rakam; _avai kaṭṭuraippiṉ
_oṭṭār karuttā karumaṅ karaṇamoṇ kōḷiyoṭum
ciṭṭā ravatiyo ṭātāram _eṉṟaṟi tēmoḻiyē!

{{C PERUN}}

(_i-ḷ) _eḻuvāy vēṟṟumai mutalākap peyar vēṟṟumai _eṭṭuḷavām; _avaitām _eḻuvāy vēṟṟumaiyum, _iraṇṭām vēṟṟumaiyum, mūṉṟām vēṟṟumaiyum, nāṉkām vēṟṟumaiyum, _aintām vēṟṟumaiyum, _āṟām vēṟṟumaiyum, _ēḻām vēṟṟumaiyum, viḷi vēṟṟumaiyum _eṉakkoḷka; karuttā mutaṟ kārakam _āṟuḷavām; _avai collum pakkattuk karuttāk kārakam, karumak kārakam, kāraṇak kārakam, kōḷik kārakam, _avatik kārakam, _ātārak kārakam _eṉa _āṟu vakaippaṭum (_e-ṟu.)

`tēmoḻiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_30 [T.V.Gangadharan's transl.]
((pālum ciṟappum cārntu peyarccoṟkaḷ ..))
((.. _ivvaḷaviṉavām _eṉpatum, mutal vēṟṟumaiyiṉ _urupum))

{{C PUTTA}}

_oruva ṉoruttiyoṉ ṟāñciṟap pōṭupal lōrpalavaik
karutu muṟaiyiṟ kalappaṉa vēṟṟumai kāṇmutalcu
maruvum_ar _ār_arkaḷ _ārkaḷ mārmutal vēṟṟumaiyiṉ
_uruvam viḷivēṟ ṟumaiyoḻit teṅku muṟappeṟumē.

{{C PERUN}}

(_i-ḷ) _oruvaṉaik karutiṉa collum, _oruttiyaik karutiṉa collum, palaraik karutiṉa collum, _oṉṟaik karutiṉa collum, palavaik karutiṉa collum, _oruvaṉaic ciṟappitta collum, _oruttiyaic ciṟappitta collum, _oṉṟaic ciṟappitta collum _eṉap peyarccollellām _eṭṭu vakaippaṭṭa pirakirutiyām; _avaṟṟuḷ cuvvum _arrum _ārum _arkaḷum _ārkaḷum kaḷḷum mārum _eṉa _ivaiyēḻum mutal vēṟṟumaik kurupukaḷām; _ivai _eṭṭām vēṟṟumaiyoḻittoḻinta vēṟṟumai _āṟiṉ muṉpu niṟkavum peṟum _orōviṭattu (_e-ṟu.)

`_eṅkum' _eṉṟa _ummaiyāṉ, viḷivēṟṟumaikku muṉṉum ciṟupāṉmai varappeṟum.


Vi_31 [T.V.Gangadharan's transl.]
((_eṇvakaip peyarum, _eṭṭu vēṟṟumaiyuṅ kūṭik ..))
((.. kāraka pataṅkaḷ _aṟupattu nāṉkām _eṉpatu))

{{C PUTTA}}

_oruva ṉorutti palaroṉ ṟoṭupala vuñciṟappiṉ
_urupukaṇmūṉṟumuṭaṉvaittup piṉṉeṭṭu vēṟṟumaiyum
maruva niṟuvi yuṟaḻtara vāṅkā rakapataṅkaḷ
_uruvu maliyu maṟupattu nāṉkuḷa _oṇṭoṭiyē!

{{C PERUN}}

(_i-ḷ) muṉ collappaṭṭa _eṭṭup pirakirutiyai muṟaiyāṉē niṟutti, _avaiyiṟṟiṉ piṉṉāka _eḻuvāy vēṟṟumai mutalākiya _eṭṭu vēṟṟumaiyaiyum _aṭaivē vaittuṟaḻa _avai _aṟupattu nāṉku kāraka patamām (_e-ṟu.)

varalāṟu:- cāttaṉ, koṟṟaṉ - _oruvaṉaik karutiṉa col. cātti, koṟṟi - _oruttiyaik karutiṉa col. nāṭṭār, _ūrār - palaraik karutiṉa col. yāṉai, maram - _oṉṟaik karutiṉa col. yāṉaikaḷ, maraṅkaḷ - palavaik karutiṉa col. _ivai kaḷḷeṉṉum pirattiyam _aḻintu yāṉaipala, marampala _eṉavumvarum. cāttaṉār, koṟṟaṉār - _oruvaṉaic ciṟappitta col. _irāmar, kaṇṇar _eṉa _ar _eṉṉum pirattiyamīṟāy varavum peṟum. cāttiyār, koṟṟiyār - _oruttiyaic ciṟappitta col. _ammaikaḷ, _avvaikaḷ _eṉak kaḷḷeṉṉum pirattiyamīṟāy varavumpeṟum. nariyaṉār, nāraiyār - _oṉṟaic ciṟappitta col. _iccolleṭṭum vēṟṟumai _eṭṭiṉuṅ kūṭik kāraka pataṅkaḷ _aṟupattunālāmāṟu kāṇka.

varalāṟu:- cāttaṉ, cāttaṉai, cāttaṉāl, cāttaṉukku, cāttaṉpakkaliṉiṉṟu,cāttaṉuṭaiya, cāttaṉpakkal, cāttaṉē _eṉavum; koṟṟi, koṟṟiyai, koṟṟiyāl, koṟṟikku, koṟṟi pakkaliṉiṉṟu,koṟṟiyuṭaiya, koṟṟipakkal, koṟṟī _eṉavum; nāṭṭār, nāṭṭārai, nāṭṭārāl, nāṭṭārukku, nāṭṭār pakkaliṉiṉṟu,nāṭṭāruṭaiya, nāṭṭārpakkal, nāṭṭīr _eṉavum; yāṉai, yāṉaiyai, yāṉaiyāl, yāṉaikku, yāṉaipakkaliṉiṉṟu, yāṉaiyuṭaiya, yāṉaipakkal, yāṉāy _eṉavum; maraṅkaḷ, maraṅkaḷai, maraṅkaḷāl, maraṅkaḷukku, maraṅkaḷpakkaliṉiṉṟu, maraṅkaḷuṭaiya, maraṅkaḷpakkal, maraṅkāḷ _eṉavum; cāttaṉār, cāttaṉārai, cāttaṉārāl, cāttaṉārukku, cāttaṉārpakkaliṉiṉṟu, koṟṟiyāruṭaiya, koṟṟiyārpakkal, koṟṟiyārē _eṉavum; yāṉaiyār, yāṉaiyārai, yāṉaiyārāl, yāṉaiyārkku, yāṉaiyārpakkaliṉiṉṟu, yāṉaiyāruṭaiya, yāṉaiyār pakkal, yāṉaiyārē _eṉavum varum.


Vi_32 [T.V.Gangadharan's transl.]
((vaṭamoḻiyiṟ kāraka pataṅkaḷ _ivvaḷaviṉavām _eṉpatu))

{{C PUTTA}}

_ātiyi lāṇpe ṇaliyeṉṟu nāṭṭi yatiṉarukē
_ōtiya vēṟṟumai yēḻaiyuñ cērvit toruṅkataṉpiṉ
vātiya loṉṟo ṭiraṇṭu palaveṉa vaittuṟaḻat
tītiya lāta vaṟupattu mūṉṟuṟun tērntaṟiyē.

{{C PERUN}}

(_i-ḷ) vaṭamoḻik kāraka patam varumāṟu:- _āṇ peṇ _ali _eṉṟu vaittu, _avaiyiṟṟiṉ piṉ _eḻuvāy vēṟṟumai mutalāka _ēḻām vēṟṟumai _iṟutiyāka _ēḻu vēṟṟumaiyum cērttu _ēka vacaṉam tuvi vacaṉam paku vacaṉameṉṉum mūṉṟu vacaṉattaiyum kūṭṭiyuṟaḻa _aṟupattu mūṉṟu kāraka patamām; piṉṉaiyum, _uyiriṟutiyum _oṟṟiṟutiyumākak kūṟuvārkku nūṟṟirupattāṟām; _avaiyellām vaṭamoḻiyiṟ kaṇṭukoḷka.


Vi_33 [T.V.Gangadharan's transl.]
((mutalvēṟṟumai mutaliya vēṟṟumaiyurupukaḷ))

{{C PUTTA}}

kūṟiya coṟpiṉ poruṇmāt tirattiṟ kulaveḻuvāy
vīṟuṭai vēṟṟumai yeytu moruva ṉoruttiyoṉṟiṉ
_ēṟiya cuppala viṟcuvvuṅ kaḷḷumeṅ kummaḻiyum
_ūṟiya cucciṟap puppala riṟkaḷ ḷoḻintaṉavē.

{{C PERUN}}

(_i-ḷ) muṉ coṉṉa _eṭṭup pirakirutikkum piṉṉākac colliṉ poruṇ māttirattai viḷakkutaṟ poruṭṭākac cu _ar _ār _arkaḷ _ārkaḷ kaḷ mār _eṉṟu collappaṭṭa _eḻuvāy vēṟṟumaip pirattiyamēḻum varum; varumiṭattu _oruvaṉaik karutiṉa colliṉ piṉṉum _oruttiyaik karutiṉa colliṉ piṉṉum _oṉṟaik karutiṉa colliṉ piṉṉum cu _eṉṉum pirattiyamoṉṟē varum; palavaik karutiṉa colliṉ piṉpu cu kaḷ _eṉṉum pirattiyamiraṇṭum varum; _ellā _iṭattum cu _eṉṉum pirattiyamaḻintē varum. _ellāviṭattum _aḻiyumāyiṉ varutaṟkuk kāraṇameṉṉeṉiṉ,vaṭamoḻiyuṭaiyāṉ vāriyeṉṉuñ collai vaittu mutalvēṟṟumai_ēkavacaṉattaip poruḷ viḷakkutaṟporuṭṭu _evvaṇṇam _iṭṭaḻittāṉ,_ivaṉum _atupōla _ākki _aḻittālallātu patamākāteṉṟu _iṭṭaḻittāṉ_eṉka. _oruvaṉaic ciṟappitta colliṉ piṉpum _oruttiyaic ciṟappittacolliṉ piṉpum _oṉṟaic ciṟappitta colliṉ piṉpum _ar _ār _arkaḷ_ārkaḷ kaḷ mār _eṉṉum _āṟu pirattiyamum varum. _ivai_ellāviṭattumāvaṉavalla. palaraik karutiṉa colliṉ piṉpu _āṟupirattiyamumām (_e-ṟu.)

cāttaṉ-koṟṟaṉ _eṉa _oruvaṉaik karutiṉa colliṉ piṉpum,cātti-koṟṟi _eṉa _oruttiyaik karutiṉa colliṉ piṉpum,yāṉai-kutirai _eṉa _oṉṟaik karutiṉa colliṉ piṉpum, yāṉai -kutirai _eṉa _oṉṟaik karutiṉa colliṉ piṉpum, cu-_eṉṉum _eḻuvāyvēṟṟumaip pirattiyam niṟuttuka. niṟuttavē, colliṉporuṇmāttirattai viḷakkiṟṟām. collāvatu, cāttaṉeṉṟuccarikkappaṭāniṉṟa col. _ataṉ poruḷāvatu,karacaraṇātiyavayavaṅkaḷai _uṭaiyatoru piṇṭamāy `cāttaṉāvāṉ_evaṉ?' _eṉṟu viṉāviṉārkku `_ivaṉ' _eṉa niṉṉāṟcollappaṭukiṉṟāṉyāvaṉ, _avaṉ _eṉak koḷka. `_eṅkumaḻiyumēṟiya cu' _eṉpataṉāl,_accoṟkaḷiṉ piṉpu niṉṟa cuvvai _ulōpittuc cāttaṉ, koṟṟaṉeṉṟu_uccarittuk koḷka.

`palaviṟ cuvvum kaḷḷum' _eṉpataṉāl cuvveṉṉum pirattiyattaikkoṭuttu maram niṉṟa _eṉavum, kaḷḷeṉṉum pirattiyattaik koṭuttumaraṅkaḷ niṉṟa _eṉavumuṭikka `ciṟappup palariṟ kaḷḷoḻintaṉa'_eṉpataṉāl, pirakirutikaḷiṉ piṉpu _ar _ār _arkaḷ _ārkaḷ kaḷ mār_eṉṉum _āṟu pirattiyaṅkaḷuṅkoṭuttup paṉmaiyākki, _ivarkaḷ cilar vēḷāḷar, _ivarkaḷ cilar pārppaṉarkaḷ, _ivarkaḷ cilar kuṟattikaḷ, _ivarkaḷ cilar nampimārkaḷ _eṉa muṭikka. kaḷ _eṉṉum pirattiyam mār _eṉṉum pirattiyattiṉ muṉṉum piṉṉum varappeṟum _ivai _ellām vēṇṭumiṭattu _iṟuti citaittu muṭittukkoḷka.

`kulaveḻuvāy' _eṉṟu ciṟappittavataṉāl, _eḻuvāy vēṟṟumaip pirattiyaṅkaḷiṟ cuvveṉṉum pirattiyam _oḻittu _oḻinta _āṟu pirattiyamum, _iraṇṭām vēṟṟumai mutal _ēḻām vēṟṟumai _īṟāka _āṟu vēṟṟumaip pirattiyaṅkaḷiṉ muṉpum tokaiyiṉkaṇṇum _orōvaḻi vantu niṟkavum peṟumeṉka. viḻumiyāṉ viḻumiyāḷ viḻumiyōr _eṉṟākalumuṇṭu.


Vi_34 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

_aiyeṉ patukaru mattiraṇ ṭāva tatuvorukāṟ
paiya vaḻitarum mūṉṟōṭo ṭālām pakarkaruttā
vaiya nikaḻkara ṇattiṉ varum; kup poruṭṭeṉpatu
meytikaḻ vēṟṟumai nāṉkāva tāmikka kōḷiyilē.

{{C PERUN}}

(_i-ḷ) _ai _eṉpatu _iraṇṭām vēṟṟumaip pirattiyam; _atu karumattiṉ kārakamām; _aḵtu _orōvaḻi _aḻintu niṟṟalumuṇṭu; _aḻintālum, _eḻuvāy vēṟṟumaiyiṟ cuvvēpōlat taṉ vēṟṟumaip poruḷai viḷakkum. mūṉṟām vēṟṟumaikku _oṭu _ōṭu _āl _eṉa mūṉṟu pirattiyamuḷa; _avai karuttāviṉuṅ karaṇattiṉum varum; nāṉkām vēṟṟumaikkuk ku poruṭṭu _eṉṉumiraṇṭu pirattiyamuḷa; _avai kōḷiyeṉṉuṅ kārakattiṉ varum (_e-ṟu.)

varalāṟu:- cāttaṉai _aḻaittāṉ, koṟṟiyaik koṭuttāṉ, kaṭalai nīntiṉāṉ _eṉpaṉa _iraṇṭām vēṟṟumaiyiṟ karumak kārakamām.

`_atu _orukāṟ paiya vaḻitarum' _eṉpataṉāl, cōṟuṇṭāṉ - nīr kuṭittāṉ _eṉa vēṟṟumaip pirattiyamaḻintum varum.

`mutal vēṟṟumaiyiṉuruvam viḷivēṟṟumai yoḻitteṅku muṟappeṟumē'. _eṉpataṉāl, vēḷāḷarai, nāṭṭārai, vēḷāḷarkaḷai, nāṭṭārkaḷai, tavacikaḷai, nampimārai _eṉpuḻi _iraṇṭām vēṟṟumaiyiṉ muṉpu _eḻuvāy vēṟṟumaiyiṉurupukaḷ vantavāṟu kāṇka.

`mūṉṟu _oṭu _ōṭu _ālām pakar karuttā vaiyanikaḻ karaṇattiṉvarum' _eṉpataṉāl, taccaṉāleṭukkappaṭṭatu vīṭu,taṭṭāṉāṟceyyappaṭṭatu tāli _eṉavum, vāycciyāṟ cetukkappaṭṭatumaram, _eḻuttāṇiyāleḻutappaṭṭatu _ēṭu _eṉavum varuvaṉa muṟaiyēmūṉṟām vēṟṟumaiyil karuttāk kārakamum karaṇak kārakamumām.

cāttaṉoṭu _uṇṭāṉ, cāttaṉōṭu _uṇṭāṉ, _ūrōṭu kalantāṉ_eṉpavaṟṟil _oṭu, _ōṭu _eṉṉum pirattiyaṅkaḷ mūṉṟām vēṟṟumaiyiṟkiriyā patattōṭuṅ kūṭi muṭintavāṟu kaṇṭukoḷka.

tolkāppiyaṉār, _oṭu _eṉṉum pirattiyamoṉṟē mūṉṟām vēṟṟumaikku_urupākac coṉṉār. `_ālum _āṉum mūṉṟaṉurupē' _eṉṟār _avinayaṉār.

"calattāṟ poruḷceytē mārttal pacumaṭ
kalattuṇīr peytirī_i yaṟṟu".
_eṉpuḻi _āleṉṉu mūṉṟām vēṟṟumai _urupu vantavāṟu kāṇka.

"vāram pularnta maṉattār maṇikkuṟaṅkiṉ
_īram pularntālu mēkāriv-vīrar
_akilōṭu kāvirinī rāṭi varuvār
tukilōṭu cuṟṟic cuḻaṉṟu".
_eṉavum,

"poṉṉāra mārpiṟ puṉaikaḻaṟkāṟ kiḷḷipēr
_uṉṉēṉeṉ ṟūḻulakkai paṟṟiṉēṟ-kaṉṉō
maṉaṉōṭu vāyellā malkunīrk kōḻip
puṉaṉāṭaṉ pērē varum".
_eṉavum,

"cuḻiyō ṭeṟipuṉaṟ poṉṉinaṉ ṉāṭaṉ curarkuruviṉ
vaḻiyō ṉamalaṉ mayilaiyaṉ ṉīrmaṇi vāyiṉiṉṟum
moḻiyō terintila koṅkaiyuñ ceyya mukattiraṇṭu
viḻiyō paṭukolai yōvilaṅ kōvantu niṉṟatuvē".
_eṉavum _ivaiyiṟṟil _oṭu _eṉṉum mūṉṟām vēṟṟumaip pirattiyamvantavāṟu kāṇka.

"nōyo ṭuṟaveṉṉai kollō nuṉaiyeḵkiṉ
vāyiṭai māḷā tavarkku".
"vēloṭu niṉṟā ṉiṭuveṉ ṟatupōluṅ
kōloṭu niṉṟā ṉiravu".
_eṉa _oṭu _eṉṉum pirattiyam vantavāṟu kaṇṭukoḷka.

`mutal vēṟṟumaiyiṉ _uruvam viḷivēṟṟumai yoḻitteṅkumuṟappeṟumē' _eṉpataṉāl, vēḷāḷarāṟceyyappaṭṭatu,tavacikaḷāṟceyyappaṭṭatu, nampimārāṟceyyappaṭṭatu _eṉa mūṉṟāmvēṟṟumaiyiṉ muṉṉē _eḻuvāy vēṟṟumai vantavāṟu kaṇṭukoḷka.

`kupporuṭ ṭeṉpatu meytikaḻ vēṟṟumai nāṉkāvatāmikka kōḷiyilē' _eṉpataṉāl, _irappāṉukkuc cōṟiṭṭāṉ, _ēṟpāṉukkup poṉṉīntāṉ, nallāṉukku mantiraṅ koṭuttāṉ, teyvattukkup pūviṭṭāṉ _eṉa nāṉkām vēṟṟumaiyiṟ kōḷikkārakam vantavāṟu kāṇka. `mutal vēṟṟumaiyiṉ _uruvam viḷivēṟṟumai yoḻitteṅku muṟappeṟumē' _eṉpataṉāl, nāṭṭārkku _iṭṭāṉ, vēḷāḷarkaḷukku _aḷittāṉ, tavacikaḷukkuk koṭuttāṉ, nampimārkaḷukku _īntāṉ _eṉa nāṉkām vēṟṟumaiyiṉ muṉ _eḻuvāyurupu vantavāṟu kāṇka. karumpu, cōṟu _eṉa niṟuttip poruṭṭu _eṉa nāṉkām vēṟṟumaiyurupu varuvittu, _iṉ_eṉṉuñ cāriyaiccol _iṭaippaṭuttuc canti kāriyam paṇṇi, karumpiṉporuṭṭu vēliyiṭṭāṉ, cōṟṟiṉ poruṭṭu _ūr cēvittāṉ _eṉa muṭittup poruṭṭurupu vantavāṟu kāṇka.


Vi_35 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

_āṉāḷā rārka ḷatuviṉa vāṟiṟ kuṭaippiṉkuvvēl
nūṉā ṭiyapata mānuva lātāra mēḻiṉiṟkē
tāṉā muḻaivayiṉ pakka luḻiyilkaṇ cārpiṟavum
vāṉā maliniṉṟa vaṟṟil varū_umain tavatiyilē.

{{C PERUN}}

(_i-ḷ) _oṉṟiṉait tuṭakkik koṭu niṟṟalē taṉakkup poruḷākavuṭaiya _āṟām vēṟṟumaikku _āṉ _āḷ _ār _ārkaḷ _atu _iṉa _eṉṉuñ coṟkaḷiṉ muṉ _uṭai _eṉṉum _āṟām vēṟṟumai peṟṟu, _uṭaiyāṉ-_uṭaiyāḷ-_uṭaiyār-_uṭaiyārkaḷ-_uṭaiyatu-_uṭaiyiṉaveṉṉum _āṟu pirattiyamum muṉ collappaṭṭa _eṭṭup pirakirutikaḷiṉ piṉpu marapu piḻaiyāmal varum; _uṭaiyeṉṉum vēṟṟumaiyiṉ piṉpu _akāram _ākamamāy _uṭaiyaveṉṟum varum; _inta _ēḻu coṟkaḷiṉ muṉṉiṉṟa _āṟām vēṟṟumaitāṉ kāraka patamākātē _oṉṟait tuṭakkik koṭu niṟkumiṭattu varappeṟum; _āṟām vēṟṟumai kāraka patamākum poḻutu ku _eṉṉum pirattiyamoṉṟē varum; _ātārameṉṟu collappaṭṭa poruḷiṉmēl varum _ēḻām vēṟṟumaikku, kē _uḻai vayiṉ pakkal _uḻi _il kaṇ _eṉṉumēḻu pirattiyamum _uriya. `cār piṟavum' _eṉpataṉāl, _iṭam _iṭai muṉ piṉ kīḻ mēl _uḷ puṟam vāy mutaliyavum _uriya; `vāṉ nāmali' _eṉpataṉporuḷ, vāliyatāy nāviṉkaṇ maliyāniṉṟa _eṉpatu. _avati _eṉṟu collappaṭṭa poruḷiṉ _aintām vēṟṟumaip pirattiyamāṉatu, _ēḻām vēṟṟumaip pirattiyaṅkaḷiṉaṉpiṉ `niṉṟu' _eṉṉuñ coṟpeṟṟu varum (_e-ṟu.)

varalāṟu:- _ivaṉ koṟṟaṉuṭaiyāṉ. _ivaḷ koṟṟaṉuṭaiyāḷ. _ivar koṟṟaṉuṭaiyār. _ivarkaḷ koṟṟaṉuṭaiyārkaḷ. _itu koṟṟaṉuṭaiyitu. _ivai koṟṟaṉuṭaiyaṉa _eṉavarum. _ivai koṟṟaṉuṭaiyaṉa _itu koṟṟaṉatu _eṉa muṭippārumuḷar. _ivaṉuṭaiya makaṉ koṟṟaṉuṭaiya vīṭu _eṉa _uṭaiyaveṉṉum pirattiyattāṉumuṭiyum. _ivai _ellām _āṟāmvēṟṟumaiyām _ivvēṟṟumaitāṉ kārakapatamākātē _oṉṟait tuṭakkik koṭuniṉṟu muṭiyum. `kuvvēl nūṉāṭiya patamām' _eṉpataṉāl,pirakirutikaḷiṉ piṉpu ku _eṉṉum nālām vēṟṟumaip pirattiyamvaruvittu _ukarac cāriyaiyai _iṭaippaṭuttuc canti kāriyam paṇṇikkāraka patamākkik kiriyā patattōṭuṅ kūṭṭic cāttaṉukku makaṉāṉāṉ_eṉa muṭikka; `mutal vēṟṟumaiyiṉ _uruvam viḷi vēṟṟumaiyoḻittu_eṅkum _uṟap peṟumē' _eṉṟataṉāl, _āṟām vēṟṟumai _urupukku muṉpāka_eḻuvāy vēṟṟumai _urupukaḷum niṟutti muṭikka. `_ātāra mēḻiṉiṟkē tāṉā muḻaivayiṉ pakka luḻiyilkaṇ cārpiṟavum'_eṉpataṉ varalāṟu: nīrkkē viḻuntāṉ. cāttaṉuḻai _aṟivu niṉṟatu. koṟṟaṉvayiṟpoṟaiyiruntatu. _irāmaṉ pakkal naṉmai vatintatu. tēvaṉuḻip perumai taṅkiṟṟu. _eḷḷil _eṇṇeyuṇṭu. vīṭṭiṉkaṇ _eli pukuntatu. māviṉiṭam māṅkāy paḻuttatu. tēvatattaṉiṭai _aṭakkameytiṟṟu. _āliṉkīḻp pacukkiṭantaṉa. nīriṉmēl nurai _eḻumpiṟṟu. vērppuṟan tōl ceṟintatu. vīṭṭiṉmuṉ kōṭṭamuḷatu. kāṭṭiṉuṭ puli pāyntatu. veḷiyiṉ piṉ nīr cūḻntatu. tēvatattaṉvāy _aṟivu vaḷarntatu. _eṉa varum. `mutal vēṟṟumaiyiṉ _uruvam viḷivēṟṟumai yoḻitteṅku muṟappeṟumē'_eṉpataṉāl, malaiyāḷarpakkaṟ cēvakañ ceytāṉ. kampaṉāriṭaip perumaiyuḷatu. _eṉa _ēḻāmvēṟṟumaip pirattiyattiṉ muṉ _eḻuvāyurupu vantavāṟukāṇka. _avatip poruḷilē _aintām vēṟṟumaip pirattiyam varumāṟu: cāttaṉuḻainiṉṟun tīmai _akaṉṟatu. periyōriṭainiṉṟuñ ciṉanīṅkiṟṟu. malaiyiṉiṉṟum _aruvi vīḻntatu. _eṉavarum. _aintām vēṟṟumaikku _iṉ _eṉṉum pirattiyamum varum: makkaḷiṟkoṟṟaṉallaṉ. marattiṟpaṉai naṉṟu. _ūriṉ nīṅkiṉāṉ. _eṉavarum. "vāṉiṉ ṟulakam vaḻaṅki varutalāṟ ṟāṉamiḻta meṉṟuṇaraṟ pāṟṟu". _iḵtu _aintām vēṟṟumai _urupākiya niṉṟeṉpataṉāl muṭintatu. _iṉi, tēvatattaṉāriṭainiṉṟu poṉ vantatu _eṉa mutal vēṟṟumaiyiṉuruvam viḷi vēṟṟumai _oḻitteṅku muṟappeṟutal kāṇka.


Vi_36 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

_āyāḷī yēyavvo ṭāvāṉō lōyīraḷapeṭaikāḷ
māyā viḷiyi ṉurupukaḷ; maṟṟivai muṉṉilaikkaṇ
ṇēyākum; muṉcoṉṉa vēḻvēṟ ṟumaiyumel lāviṭattum
_ōyā tiyalkai yuṇarperi yōrta muraippaṭiyē.

{{C PERUN}}

(_i-ḷ) _āy _āḷ _ī _ē _a _ā _āṉ _ol _oy_īr _eṉṉum_urupukaḷum, _ivaṟṟiṉaḷapeṭaikaḷum, kāḷ _eṉṉum pirattiyamum viḷivēṟṟumaikkuriya. _ivviḷi vēṟṟumai muṉṉilaikkaṇṇē varum. maṟṟaiyēḻuvēṟṟumaiyun taṉmai, muṉṉilai, paṭarkkai _eṉṉum mūṉṟiṭattiṉum varum (_e-ṟu.)

viḷittal taṉṉai nōkkuvittuk koḷḷutaṟ poruṭṭām. `_ōyātu' _eṉṟu vikaṟpittavataṉāl, viḷi vēṟṟumaip pirattiyam piṉpu vantāl, muṉpu niṉṟa pirakirutiyiṉīṟu _orōviṭattu _aḻitalumuṇṭu. `mutal vēṟṟumaiyiṉ _uruvam viḷi vēṟṟumai yoḻitteṅku muṟappeṟumē' _eṉpataṉāl,

varalāṟu:- piḷḷāy, _āṉāy _eṉavum; _uṭaiyāḷ, _ariyāḷ _eṉavum; celvī, _araṅkī _eṉavum; _irāmaṉē, maṉṉavaṉē _eṉavum; maṉṉava, nāyaka _eṉavum; cāttā, koṟṟā _eṉavum; periyāṉ, kāttāṉ _eṉavum; cāttāvōl, koṟṟāvōl _eṉavum; cāttāvōy, koṟṟāvōy _eṉavum; _araiyīr, veḷiyīr _eṉavum varum. _ivaṟṟiṉ _iṟuti citaintu muṭintapaṭi _aṟintukoḷka. _aḷapeṭai cāttā_a, koṟṟī_i _eṉa varum. peṇkāḷ, maraṅkāḷ _eṉpavaṟṟiṟ kāḷ _eṉṉum pirattiyamāmāṟu kāṇka. viḷi vēṟṟumaik kāraka pataṅkaḷellām _iṟuti _utāttamāka _uccarittālallatu poruḷ viḷaṅkāveṉka. _aḷapeṭaiyāṉ varumurupukaḷ, cēyārai viḷikkumpōtallatu vārā. _āy mutalākiya pirattiyaṅkaḷ _aḷapeṭuttalum _aṉṟi, _iṟuti _aḷapeṭuttalum, _iṟuti citaintu niṉṟa _īṟṟayaleḻuttu _aḷapeṭuttalum, _avvīṟṟayal tirintu _aḷapeṭuttalumuṇṭu.


Vi_37 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

_uṉṉumeṉ ṉuntaṉṉum yāvumav vummivvu muvvumevvu
meṉṉu mivaṟṟiṉmuṉ ṉīnāṉṟāṉ cuvvaril yāmutala
vaṉṉumvaḷ ḷuntuvvum vaiyuñ ciṟappiṉīr nāmoṭutām
piṉṉilain tumvar palariṟkaḷ ḷōṭuvar kaḷḷeṉpavē.

{{C PERUN}}

(_i-ḷ) _uṉ _eṉ taṉ _eṉumūṉṟum, yā _a _i _u _e _eṉum _aintumāka _eṭṭup pirakirutiyaiyum vēṟṟumaip pirattiyattōṭu kūṭṭi muṭikkum poḻutu muṉpu niṉṟa mūṉṟaiyum cuppirattiyam paṇṇi _eḻuvāy vēṟṟumaiyil nī nāṉ tāṉ _eṉa _aṭaivē _ātēcamākkuka. _ivaiyiṟṟaic ciṟappikkak karutiṉa poḻutu nīr nām tām _eṉa _ātēcamākkuka. yā mutalākiya _aintiṉaiyum vaṉ vaḷ tu vai _eṉṟaṭaivē pirattiyaṅ koṭuttu muṭikka. _ivaṟṟaic ciṟappikkak karutiṉa poḻutu var _eṉṉum pirattiyaṅ koṭukka. _ivai _eṭṭaiyum paṉmaiyākkak karutiṉa pōtu kaḷ varkaḷ _eṉṉum _iraṇṭu pirattiyaṅ koṭuttu muṭikka (_e-ṟu.)

varalāṟu: _uṉ, _eṉ, taṉ _eṉpaṉa cuppirattiyattōṭu cērntu nī, nāṉ, tāṉ _eṉa varum. _uṉ _eṉpataṟku num _eṉpatum, niṉ _eṉpatum, nāṉ _eṉpataṟku yāṉ _eṉpatum _ātēcamām. yā mutaliyaṉa yāvaṉ, _avaṉ, _ivaṉ, _uvaṉ, _evaṉ _eṉavum; yāvaḷ, _avaḷ, _ivaḷ, _uvaḷ, _evaḷ _eṉavum; yātu, _atu, _itu, _utu, _etu _eṉavum; yāvai, _avai, _ivai, _uvai, _evai _eṉavum varum. _atu, _itu, _utu, _etu _eṉpaṉa _aḵtu, _iḵtu, _uḵtu, _eḵtu _eṉa _ātēcamām. ciṟappil muṉṉiṉṟa mūṉṟum nīr, nām, tām _eṉavum; piṉṉiṉṟa _aintumyāvar, _avar, _ivar, _uvar, _evar _eṉavum varum. nām, yām _eṉavum; yāvar, yār _eṉavum _ātēcamātalumām. paṉmaiyil nīrkaḷ, nīṅkaḷ, nāṅkaḷ, tāṅkaḷ _eṉavum; yāvarkaḷ, _avarkaḷ, _ivarkaḷ, _uvarkaḷ, _evarkaḷ _eṉavum varum. nīrkaḷ _eṉpatu nīyirkaḷ, nīvirkaḷ _eṉa _ātēcamātalumuṇṭu. nīr _eṉpatu nīyir, nīvir _eṉa _ātēcamām. nāṅkaḷ _eṉpatu yāṅkaḷ _eṉa _ātēcamām. _ivaiyellām _eḻuvāy vēṟṟumai _urupākak kaṇṭukoḷka. `mutal vēṟṟumaiyiṉ _uruvam viḷivēṟṟumai yoḻitteṅku muṟappeṟumē'_eṉpataṉāl, _uṉṉai, _eṉṉai, taṉṉai, _avaṉai, _ivaṉai, _uvaṉai - _evaṉai_eṉavum; _ummai, _emmai, tammai _eṉavum; yāvarai, _avarai, _ivarai, _uvarai, _evarai _eṉavum; _uṅkaḷai, _eṅkaḷai, taṅkaḷai _eṉavum; _iraṇṭām vēṟṟumaiyōṭu kūṭṭi muṭikka. _uṅkaḷai _eṉpatu nuṅkaḷai _eṉa _ātēcamām. _uṉṉāl, _eṉṉāl, taṉṉāl _eṉavum; _uṉṉōṭu, taṉṉōṭu, _eṉṉōṭu_eṉavum; yāvaṉāl, yāvaṉoṭu _eṉavum mūṉṟām vēṟṟumaiyōṭu kūṭṭimuṭikka. _oḻintaṉavumivvāṟē varum. _ivai muṭikkumiṭattuc cāriyaiccoṟkaḷaiyum vikāraṅkaḷaiyum varumiṭam _aṟintu varuvittu muṭikka._uṉ, _eṉṉuñcol muṉṉilaic collēyāyiṉum, _ivaṟṟuṭaṉkūṭṭimuṭikkappaṭutalāl viḷivēṟṟumaikku _urittaṉṟu _eṉka vaṉ, var,cu _eṉṉum pirattiyaṅkaḷ vantāl _eṇṇup peyaril marapu piḻaiyāmal muṭikka. _avai varumāṟu:- _oṉṟeṉpatu _oruveṉa _ātēcamāki vaṉ _eṉṉum pirattiyattōṭu _oruvaṉ _eṉavum, var _eṉṉum pirattiyattōṭu _oruvar _eṉavum varum. _ippirattiyam maṟṟai _eṇkaḷōṭu _iruvar, mūvar, nālvar, _aivar, _aṟuvar, _eḻuvar, _eṇmar, _oṉpatiṉmar, patiṉmar _eṉavarum. _oṉṟu, _iraṇṭu, mūṉṟu _eṉpaṉa cuppirattiyattāṉ muṭiyum.

((vēṟṟumaippaṭalam muṟṟum.))


((2. _upakārakap paṭalam))

{{U 3}}


Vi_38 [T.V.Gangadharan's transl.]
((karuttāk kārakamutaliya kārakaṅkaḷ _ivaiyām _eṉpatu.))

{{C PUTTA}}

mētaku naṟṟoḻil ceyvāṉ karuttā; viyaṉkaruvi
tītil karaṇam; ceyappaṭṭa tākun tiṟaṟkarumam;
yātaṉi ṉīṅku mavatiya tām;_iṭa mātāramām;
kōtaṟu kōḷimaṉ koḷpava ṉākuṅ koṭiyiṭaiyē!

{{C PERUN}}

(_i-ḷ) muṉ collip pōnta _āṟu kāraka pataṅkaḷumāmāṟu:- yātoru toḻilaic ceyvāṉevaṉ, _avaṉ karuttāk kārakamām; _attoḻiliṉaic ceytaṟkuk karuviyāyiṟṟu yātu, _atu karaṇak kārakamām; yātoṉṟu ceyyappaṭṭatu, _atu karumak kārakamām; yātoṉṟiṉiṉṟum _oru poruḷ nīṅkuvatu, _aḵtu _avatik kārakamām; yātoṉṟu _oru toḻil ceytaṟku _iṭamāyiṟṟu, _aḵtātārak kārakamām; yāvaṉoruvaṉ _oru poruḷaik koḷvāṉ, _avaṉ kōḷik kārakamām (_e-ṟu.)

`koṭiyiṭaiyē!' _eṉpatu makaṭū_u muṉṉilai.


Vi_39 [T.V.Gangadharan's transl.]
((kārakaṅkaḷ _āṟukkum _utāraṇam))

{{C PUTTA}}

varainiṉ ṟiḻintaṅkor vētiyaṉ vāviyiṉ kaṇmalinta
virainiṉṟa pūvaik karattāṟ paṟittu vimalaṉukkut
turainiṉṟa tīviṉai nīṅkaviṭ ṭāṉeṉṟu collutalum
_urainiṉṟa kāraka māṟum piṟakkum _oḷiyiḻaiyē!

{{C PERUN}}

(_i-ḷ) `varai niṉṟu _iḻintaṅkor vētiyaṉ' _eṉpatil `yātaṉiṉīṅku mavatiyatām' _eṉpataṉāl, _antaṇaṉai nīkkappaṭṭa malai _avatik kārakamāyiṟṟu; `_aṅkor vētiyaṉ pūppaṟittiṭṭāṉ' _eṉpatil `mētaku naṟṟoḻil ceyvāṉ karuttā' _eṉpataṉāl, vētiyaṉ karuttāk kārakamāyiṉāṉ; `vāviyiṉkaṇ' _eṉpatil `_iṭamātāram' _eṉpataṉāl, pūppaṟittaṟku _iṭamākiya vāvi _ātārak kārakamāyiṟṟu; malinta virainiṉṟa pūvai _eṉpatil `ceyappaṭṭatākun tiṟaṟkarumam' _eṉpataṉāl, paṟittiṭappaṭṭa pū, karumak kārakamāyiṟṟu; `karattāṟ paṟittu' _eṉpatil, `viyaṉkaruvi tītil karaṇam' _eṉpataṉāl, pūppaṟittaṟkuk karuviyāka niṉṟa karam karaṇak kārakamāyiṟṟu; `vimalaṉukkut turainiṉṟa tīviṉai nīṅka _iṭṭāṉ' _eṉpatil, `kōtaṟu kōḷimaṉ koḷpava ṉākum' _eṉpataṉāl, pūvaik koḷpavaṉāṉa vimalaṉ kōḷik kārakamāyiṉāṉ (_e-ṟu.)

"_intiraṉ tāmarai yaikkarat tāṟkoy tiṟaivaṉukkut tantiruṅ kuṟṟatti ṉīṅkiviṇ mēl_irun tāṉ_eṉalum vantaṉa kāraka mellām vakutta vaḻimuṟaiyē". _eṉṟār piṟarum. _iṉi muṉ collappaṭṭa _āṟu kārakamum _irupattu mūṉṟāy viriyumeṉa _avaṟṟiṉ vēṟupāṭu collukiṉṟār.


Vi_40 [T.V.Gangadharan's transl.] & Vi_41 [T.V.Gangadharan's transl.]
((40, 41. muṉ collappaṭṭa ..))
((.. _āṟu kārakaṅkaḷ _irupattu mūṉṟātal))

{{C PUTTA}}

kāraṇan tāṉteri tāṉteri yākkaru mantalaimai
_āraṇaṅ kēyain tuḷakarut tā;_aca lañcalamām
pūraṇa mākum _avati; puṟamaka māṅkaraṇam;
cīraṇaṅ kārvaṅ kiṭappirap pāṅkōḷi tēmoḻiyē!

{{C PUTTA}}

paṟṟoṭu vīṭē yirupuṟan tāṉteri tāṉteriyā
naṟkarut tāttī pakamāṅ karumam; nāṉ kātāramēṟ
poṟpamar cērvu kalappup pulaṉo ṭayaleṉpatām
kaṟpu maliyu mirupattu mūvakaik kārakamē.

{{C PERUN}}

(_i-ḷ) kāraṇak karuttāvum, tāṉ teri karuttāvum, tāṉteriyāk karuttāvum, karumak karuttāvum, talaimaik karuttāvum _eṉa_aintu vakaippaṭum karuttāk kārakam; _acalam _eṉṉum _avatiyum,calam _eṉṉum _avatiyum _eṉa _iraṇṭu vakaippaṭum _avatik kārakam;puṟak karaṇam, _akakkaraṇam _eṉa _iraṇṭu vakaippaṭum karaṇakkārakam; (karaṇam _eṉiṉum karuvi _eṉiṉum _okkum.) _ārvak kōḷi,kiṭappuk kōḷi, _irappuk kōḷi _eṉa mūṉṟu vakaippaṭum kōḷikkārakam; paṟṟuk karumam, vīṭṭuk karumam, _irupuṟak karumam, tāṉteri karumam, tāṉ teriyāk karumam, karuttāk karumam, tīpakakkarumam _eṉa _ēḻuvakaippaṭuṅ karumakkārakam; cērvātāram,kalappātāram, pulaṉātāram, _ayalātāram _eṉa nāṉku vakaippaṭum_ātārak kārakam (_e-ṟu.)

_ivaiyiṟṟiṉukku _utāraṇam varumāṟu:-

cāttaṉ koṟṟaṉai _añcuvittāṉ.
koṟṟaṉ _araṅkaṉaip pōkkiṉāṉ.
puttaṉ kaṇṇaṉai _uyvittāṉ.
_eṉpuḻik karuttā kiriyaikkuk kāraṇamāy niṟṟaliṉ, kāraṇakkaruttāvāyiṟṟu.

viḻumiyōrāl ceyyappaṭāniṉṟatu naṉmai.
cāttaṉāl _eṟiyappaṭṭatu kal.
koṟṟaṉāl koḷḷappaṭṭatu vīṭu.
_eṉpuḻik karuttā _iṭanterintu niṟṟalāl, tāṉ terikaruttāvāyiṟṟu.

tēvatattaṉ cōṟṟai _aṭukiṉṟāṉ.
_eṉpuḻit tēvatattaṉ _eṉṉuñ col tāṉē karuttā _eṉṉumiṭanterintunillāmaiyāṉum, cōṟṟai _eṉṉuṅ kāraka patattāṉum, _aṭukiṉṟāṉ _eṉṉuṅkiriyā patattāṉuṅ karuttā _eṉṟu _aṟiyappaṭutalāṉum, tāṉ teriyākkaruttāvāyiṟṟu;

`vaṟiyōr cuṟṟam _uvappar' _eṉpatum _atu.

naṉmai tāṉē veḷippaṭum viḻumiyōr pakkal. _eṉpuḻi, naṉmaiyaic cāttaṉ veḷippaṭuttiṉāṉ _eṉṟāṟpōla naṉmaikarumamāyk karuttāp piṟitoṉṟāy nillātu karumamuṅ karuttāvuntāṉēyāy niṟṟalāl, karumak karuttāvāyiṟṟu; `_aṉpu keṭun tīyōrpakkal' _eṉpatum, "pakaipāva maccam paḻiyeṉa nāṉkum _ikavāvā milliṟappāṉ kaṇ". "_aṟam poruḷ kēṇmai perumaiyin nāṉkum piṟaṉtāram naccuvārc cērā; - piṟaṉtāram naccuvārc cērum pakaipaḻi pāvameṉ ṟaccattō ṭinnāṟ poruḷ". _eṉpaṉavum _atu. viḻumiyōr naṉmai ceyvar. _aṟivilātōr pakai perukuvar. muyaṟciyillātōr _ikaḻcciyaṭaivar. _eṉpuḻi maṟṟuñ cilarāl _iyaṟṟappaṭun taṉmai _iṉṟit tāṅkaḷēkaruttāt taṉmai _eytiṉamaiyāl, _ivaiyiṟṟiṟ karuttā talaimaikkaruttāvāyiṟṟu. _ūriṉiṉṟum pōṉāṉ tēvatattaṉ. malaiyiṉiṉṟiḻintār muṉivar. _eṉpuḻi, _ūrum malaiyum tuḷakkam _illā _avatiyātalāl, _acalam_eṉṉum _avatiyāyiṟṟu. kutiraiyiṉiṉṟu viḻuntāṉ cāttaṉ. yāṉaiyiṉiṉṟu _iṟaṅkiṉāṉ koṟṟaṉ. _eṉpuḻik kutiraiyum yāṉaiyum tuḷakkamuṭaiya _avatiyātalāl, calam_eṉṉum _avatiyāyiṟṟu. kōṭāliyāṉ marattai veṭṭiṉāṉ koṟṟaṉ. _eṉpuḻi, maram veṭṭutaṟkuk karaṇamāy niṉṟa kōṭāli karuttāvāyniṉṟa koṟṟaṉukku _avayavam _aṉṟātalāl, puṟakkaraṇamāyiṟṟu;`vāḷiṉālē veṭṭiṉāṉ; kattiyāl _aṟuttāṉ' _eṉpaṉavum _atu. kaṇṇiṉāṟkaṇṭāṉ. _eṉpuḻik kāṇpataṟkuk karaṇamāy niṉṟa kaṇ, karuttāviṟku_uṟuppātalāl, _akak karaṇamāyiṟṟu; `ceviyiṉāṟkēṭṭāṉ, neñciṉālniṉaintāṉ' _eṉpaṉavum _atu. _aruntavarkku _ūṇ koṭuttāṉ. _eṉpuḻi, _aruntavar _ārvattōṭu koṇṭamaiyāṉum, karuttā _ārvattōṭukoṭuttamaiyāṉum _ārvak kōḷiyāyiṟṟu; `viruntiṉarkku _iṭaṅkoṭuttāṉ' _eṉpatum _atu. tēvarkkup pūviṭṭāṉ. _eṉpuḻi, tēvar tamakkup pūvēṇṭum _eṉṟirantilāmaiyāṉum,_ilvāḻvāṉukku _iyalpātalāṉuṅ kiṭappuk kōḷiyāyiṟṟu; `ceykku nīrpāycciṉāṉ; _āvukku nīr koṭuttāṉ' _eṉpaṉavum _atu. _antaṇarkkup poṉ koṭuttāṉ _aracaṉ. _eṉpuḻi, _antaṇar vēṇṭum _eṉṟu _irantu peṟutaliṉ _irappukkōḷiyāyiṟṟu; `_iravalarkkup piccai _iṭṭāṉ' _eṉpatum _atu. poṉṉai _ācaippaṭṭār vaṟiyōr. _eṉpuḻi, karumattaik karuttā paṟṟiṉamaiyiṉ, paṟṟuk karumamāyiṟṟu. _oḻukkattai _ikaḻvar tīyōr. _eṉpuḻi, karumattaik karuttā viṭṭamaiyāl, vīṭṭuk karumamāyiṟṟu. māccōṟu _uṇkiṉṟa ciṟukkaṉ _ataṉkaṇ vīḻnta tūḷiyiṉait tiṉṟāṉ. _eṉpuḻi, karumamāy niṉṟa tūḷi tiṉṟa ciṟukkaṉāl vēṇṭappaṭāmaiyāl,paṟṟuk karumamaṉṟu; _itaṉai _aṟintilāmaiyiṉ _immāccōṟutiṉṉalākātu _eṉṉuṅ karuttu _avaṉ pakkal _uṇṭaṉṟākalāl, vīṭṭukkarumamaṉṟu; _ātalāl, paṟṟuk karumamum vīṭṭuk karumamum _aṉṟi_irupuṟak karumamāyiṟṟu. vīṭṭai _eṭuttāṉ taccaṉ. _eṉpuḻi, karumamāy niṉṟa vīṭu maṟṟoru collāṉ _aṉṟit tāṉē karumam_eṉṉum _iṭanterintu niṟṟalāl, tāṉ teri karumamāyiṟṟu. vīṭu taccaṉ kaṭṭiṉāṉ. _eṉpuḻi, karumamāy niṉṟa vīṭu karumam _eṉṉum _iṭam tāṉēteriyāmaiyālum, taccaṉ _eṉṉuṅ kāraka patattāṉum, kaṭṭiṉāṉ _eṉṉuṅkiriyā patattāṉuṅ karumameṉṟu _aṟiyappaṭutalālun tāṉ teriyākkarumamāyiṟṟu; `vāycci kollaṉ ceytāṉ; tāli taṭṭāṉ ceytāṉ'_eṉpaṉavum _atu. koṟṟaṉai _ūrkkup pōkkiṉāṉ cāttaṉ. _eṉpuḻi, koṟṟaṉ tāṉē karumamumāyp pōtaṟkiriyaiyaic ceyvāṉumāyniṟṟalāl, karuttāk karumamāyiṟṟu; `_irāmaṉai _aṟivittāṉ;kaṇṇaṉaip pēcuvittāṉ' _eṉpaṉavum _atu. pacuviṉaip pālaik kaṟantāṉ. _eṉpuḻi, karumamāy niṉṟa pacuvē pāliṉaik kaṟantāṉ _eṉa maṟṟumorukarumamātaliṉ, tīpakak karumamāyiṟṟu. `māṇākkaṉainūlai_aṟivittāṉ; _āciriyaṉaip poruḷai viṉāviṉāṉ' _eṉpaṉavum _atu. taṭukkiṉkaṇ _iruntāṉ koṟṟaṉ. _eṉpuḻi, taṭukku _irukkaikkuc cērvāṉamaiyiṉ, cērvātāramāyiṟṟu;`tēriṉkaṇ niṉṟāṉ; mettaiyiṟkiṭantāṉ' _eṉpaṉavum _atu. _eḷḷil _eṇṇey niṉṟatu. _eṉpuḻi, _ātāramāṉa _eḷḷiṉkaṇ _ātēyamāṉa _eṇṇey _eṅkuṅ kalantuniṟṟalāl, kalappātāramāyiṟṟu; `tayiril veṇṇey _uḷatu; marattiltīyuṇṭu' _eṉpaṉavum _atu. pulaṉ _ātāram _eṉpatu vaṭamoḻiyilviṭayātāram _ām. _atu, kāṭṭiṉkaṇ puli niṉṟatu; kaṭaliṉkaṇ mīṉ tirikiṉṟatu. _eṉa varum. _ayalātāramāvatu, _āliṉkaṇ pacuk kiṭantatu. yāḻiṉkaṇ _ōcai niṉṟatu. _eṉa varum. _ippataṅkaḷil cāriyaic coṟkaḷum, vēṟṟumai _urupukaḷum vantu kiriyā patattōṭuṅ kūṭi muṭintavāṟu kaṇṭukoḷka. _iṉi muṉ collappaṭṭa _irupattu mūṉṟu kāraka patattiṉum vēṟṟumaip pirattiyaṅkaḷ mayaṅki varumāṟu colkiṉṟār.


Vi_42 [T.V.Gangadharan's transl.]
((_irupattumūṉṟu kāraka patattiṉum ..))
((.. vēṟṟumaip pirattiyaṅkaḷ mayaṅki varutal.))

{{C PUTTA}}

_ātiya tāṉteri yākkarut tā;_atal lākkaruttā
_ātiya tāṟoṭu mūṉṟum peṟumeṉpar; _ātiyaiyē
_ōtiṉar tāṉteri yākkaru mattiṟ(ku); _oḻikarumam
mētaku mūṉṟiraṇ ṭāṟunāṉ kāmeṉpar melliyalē!

{{C PERUN}}

(_i-ḷ) tāṉ teriyāk karuttāviṟku _eḻuvāy vēṟṟumaiyēyām; _allāta karuttāviṟku _eḻuvāy vēṟṟumaiyum _āṟām vēṟṟumaiyum mūṉṟām vēṟṟumaiyumām; tāṉ teriyāk karumattiṟku _eḻuvāy vēṟṟumai _oṉṟumēyām; _oḻinta karumattiṟku mūṉṟām vēṟṟumaiyum _iraṇṭām vēṟṟumaiyum _āṟām vēṟṟumaiyum nāṉkām vēṟṟumaiyumām (_e-ṟu.)


Vi_43 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

mūṉṟainto ṭāṟukaraṇam peṟum; muraṭ kōḷiyatē
mūṉṟiru mūṉṟoṭu nāṉkān tarumuṟai yāl;_avati
tōṉṟumain tām; maṟṟai yātāramēḻiṉka ṇēyeṉpavām;
vāṉṟika ṭeyva vaṭanūṟ pulavartam vāymoḻiyē.

{{C PERUN}}

(_i-ḷ) karaṇak kārakattukku mūṉṟām vēṟṟumaiyum _aintām vēṟṟumaiyum _āṟām vēṟṟumaiyumām; kōḷikkārakattukku mūṉṟām vēṟṟumaiyum _āṟām vēṟṟumaiyum nāṉkām vēṟṟumaiyumām; _avatik kārakattukku _aintām vēṟṟumai _oṉṟumēyām; _ātārak kārakattukku _ēḻām vēṟṟumai _oṉṟumēyām (_e-ṟu.)

varalāṟu:- `tēvatattaṉ cōṟṟai _aṭukiṉṟāṉ' _eṉpuḻi, tāṉ teriyāk karuttā_eḻuvāy vēṟṟumaiyāl vantatu. `tēvatattaṉāṟ cōṟu peṟappaṭṭatu' _eṉpuḻi, tāṉteri karuttā mūṉṟāmvēṟṟumaiyāl vantatu. `tēvatattaṉuṭaiya col' _eṉpuḻi, tāṉ teri karuttā _āṟāmvēṟṟumaiyāl vantatu. `cāttaṉ koṟṟaṉai _añcuvittāṉ' _eṉpuḻi, kāraṇak karuttā _eḻuvāyvēṟṟumaiyāl vantatu. `naṉmai tāṉē veḷippaṭum viḻumiyōr pakkal' _eṉpuḻi, karumakkaruttā_eḻuvāy vēṟṟumaiyāl vantatu. `viḻumiyōr naṉmai ceyvar' _eṉpuḻi, talaimaik karuttā _eḻuvāyvēṟṟumaiyāl vantatu. _ivaiyiṟṟukku mūṉṟām vēṟṟumaiyum _āṟām vēṟṟumaiyum _ēṟpittukkoḷka. `cōṟu tēvatattaṉāl _aṭappaṭṭatu' _eṉpuḻi, tāṉ teriyāk karumam_eḻuvāy vēṟṟumaiyāl vantatu. `cāttaṉōṭu _etiriṭṭāṉ' _eṉpuḻi, karumak kārakam mūṉṟāmvēṟṟumaiyāl vantatu. `nūlai _aṟivittāṉ' _eṉak karumak kārakam _iraṇṭām vēṟṟumaiyālvantatu. `cāttaṉukkurimai coṉṉāṉ' _eṉak karumak kārakam _āṟām vēṟṟumaiyālvantatu. `ceykku nīr pāycciṉāṉ' _eṉak karumak kārakam nāṉkām vēṟṟumaiyālvantatu. `kōṭāliyāṉ marattai veṭṭiṉāṉ' _eṉpuḻi, karaṇak kārakam mūṉṟāmvēṟṟumaiyāl vantatu. `naṉmaiyiṉiṉṟu piḻaittāṉ' _eṉpuḻi, karaṇak kārakam _aintāmvēṟṟumaiyāl vantatu. `ceviyiṉukkuk kēṭkalām' _eṉpuḻi, karaṇak kārakam _āṟāmvēṟṟumaiyāl vantatu. `poṉṉōṭu veḷḷiyiṭṭatu' _eṉpuḻi, kōḷik kārakam mūṉṟām vēṟṟumaiyālvantatu. `cāttaṉukkuk koṭuttāṉ' _eṉpuḻi, kōḷik kārakam nālām vēṟṟumaiyāl vantatu. _āṟām vēṟṟumaiyil varum kōḷik kārakam vaṭamoḻiyilallatu _illai. `marattiṉiṉṟum viḻuntāṉ' _eṉpuḻi, _avatik kārakam _aintām vēṟṟumaiyāl vantatu. `_eḷḷil _eṇṇey niṉṟatu' _eṉpuḻi, _ātārak kārakam _ēḻām vēṟṟumaiyāl vantatu.

((_upakārakappaṭalam muṟṟum.))


((3. tokaip paṭalam))

{{U 4}}


Vi_44 [T.V.Gangadharan's transl.]
((tokainilait toṭarkaḷum, vēṟṟumait tokaiyiṉ vakaiyum))

{{C PUTTA}}

nāmaṅka ḷiṟporun tumporuḷ naṟṟokai; _attokaikkaṇ
tāmaṅ kaḻiyumuṉ cāṟṟiya vēṟṟumai; vēṟṟumaiyaic
cēmaṅkoḷ cārpāka veytiya: colluñ cilaviṭattup
pōmaṅ kataṉporuḷ taṉṉaiyel lārkkum poruṭpaṭuttē.

{{C PERUN}}

(_i-ḷ) _oru poruḷai viḷakki niṟkum peyarc coṟkaḷ _iraṇṭu collāyum, pala collāyum poruntiya poruḷāl _oru collāyt tokum; _avvāṟu tokumiṭattu vēṟṟumai _aḻintum, _orōviṭattu vēṟṟumaiyum vēṟṟumaiyaic cārvākiya coṟkaḷum _aḻintuttokum; tokai _eṉiṉum camācam _eṉiṉum _okkum. vēṟṟumaiyum vēṟṟumaiyaic cārvākiya coṟkaḷum _aḻitaṟkuk kāraṇam _avai _attokaic colliṉ poruḷai viḷakkutaṟporuṭṭu _uccarikkappaṭutalāl, _avai _aḻintaviṭattum poruḷai viḷakki niṟṟaṟkākum (_e-ṟu.)

varalāṟu:- mārkaḻi tiṅkaḷ-mārkaḻit tiṅkaḷ _eṉa _eḻuvāy vēṟṟumaiyilum; kuṭiyait tāṅki - kuṭi tāṅki _eṉa _iraṇṭām vēṟṟumaiyilum; tāyoṭu nālvar - tāy nālvar _eṉa mūṉṟām vēṟṟumaiyilum; marakkalattukkuk kalli = marakkalak kalli, maḻaiyiṉporuṭṭuk kuṭai = maḻaik kuṭai, kuṇṭalattiṉ poruṭṭup poṉ = kuṇṭalap poṉ, kutiraipporuṭṭuc cammaṭṭi = kutiraic cammaṭṭi, yāṉaipporuṭṭut tōṭṭi = yāṉaittōṭṭi, māṭattiṉporuṭṭu _oṭu = māṭavōṭu, muyaṟporuṭṭu valai = muyalvalai _eṉa nālām vēṟṟumaiyilum; _āṭṭiṉiṉṟu kaṟanta pāl = _āṭṭuppāl _eṉpatupōla, _erumaippāl,yāṉaimatam, pūnāṟṟam, kaṭalamiḻtu, vāyccol, _eṇṇey _eṉa _aintāmvēṟṟumaiyilum; koṟṟaṉuṭaiya makaṉ = koṟṟaṉmakaṉ _eṉpatu pōla, cāttaṉvīṭu,kaḷakkōl, māṅkāy, marappaṇai, _ūrppotu _eṉa _āṟām vēṟṟumaiyilum; _ūriṉkaṭkuruvi=_ūrkkuruvi _eṉpatu pōla, nīrkkākkai, kaṭaṟpaṉṟi,malaikkuṟavaṉ _eṉa _ēḻām vēṟṟumaiyilum varum.

viḷi vēṟṟumaiyil col tokku muṭitalillai.

`karumpiṉuṭaiya vēli, māṭattiṉuṭaiyavōṭu' _eṉa nālām vēṟṟumai_āṟām vēṟṟumaiyākavum; `_erumaiyiṉuṭaiya pāl, yāṉaiyiṉuṭaiyamatam' _eṉa _aintām vēṟṟumai _āṟām vēṟṟumaiyākavun tokuttāluṅkuṟṟamillai.

_iṉi vēṟṟumaic cārvākiya coṟkaḷum _aḻintu tokumāṟu:- tayiriṉāṟkuḻaitta cōṟu = tayirccōṟu, maruntukaḷāl _āṭappaṭṭa _eṇṇey=marunteṇṇey, caṅkaraṉukku makaṉāyuḷḷa cāttaṉ=caṅkaraṉ cāttaṉ _eṉa varum.

_iṉi `_iṭaiccol _aḻi tokai' _eṉpatum _oṉṟuṇṭu. _aḵtāmāṟu:-
_iruppaip pālāṟkoḷḷappaṭṭa ney = _iruppai ney,
pāṇṭi nāṭṭuk kaṭaliṉ karai = pāṇṭik karai _eṉa varum.

_itaṉai vaṭamoḻip pulavar mattimapata lōpa camācam _eṉa vaḻaṅkuvar.


Vi_45 [T.V.Gangadharan's transl.]
((tokainilait toṭarkaḷ _āṟu vakaiyām _eṉpatu))

{{C PUTTA}}

taṟpuru ṭaṉpala neṟkaṉma tārayan tāṅkiyacīr
naṟṟuvi kuttokai nāvār tuvantuvam nallateyvac
coṟpayaṉ māntarka ḷavviya pāvami teṉṟutoṉmai
kaṟpaka māppakarn tārtokai yāṟum kaṉaṅkuḻaiyē!

{{C PERUN}}

(_i-ḷ) taṟpuruṭa camācamum, palaneṟ camācamum, kaṉmatāraya camācamum, tuviku camācamum, tuvantuva camācamum, _avviyapāva camācamum _eṉṟu tokaippaṭuttuc colluvar vaṭamoḻip pulavar (_e-ṟu.)

`pala nel camācam' _eṉpatu, palaveṉṉum poruḷaip payakkiṉṟa paku _eṉṉum vaṭamoḻiyum, nel _eṉṉum poruḷaip payakkiṉṟa virīki _eṉṉum vaṭamoḻiyuñ cērnta pakuvirīki _eṉṉuñ camācamām. `pala nel' _eṉiṉum `pakuvirīki' _eṉiṉum _okkum.


Vi_46 [T.V.Gangadharan's transl.]
((taṟpuruṭa camācamum, tuviku camācamum))

{{C PUTTA}}

_eḻuvāy mutaleḻu vēṟṟumai yōṭu meḻuntaṭaiyil
vaḻuvāta ṅaññoṭeṭ ṭāntaṟ puruṭaṉ; vaḷartuviku
taḻuvārnta _eṇmoḻi muṉṉāy varuntat titapporuṇmēl
kuḻuvā rorumaiyop puppaṉmai yoppuk kuṟiyiraṇṭē.

{{C PERUN}}

(_i-ḷ) taṟpuruṭat tokaiyāṉatu _eḻuvāy mutalāka _ēḻu vēṟṟumaiyōṭum taṭaiyil nikaḻāniṉṟa naññōṭuṅ kūṭa _eṭṭu vakaippaṭum; tuvikut tokaiyāṉatu _eṇ muṉṉāy varun tattitap poruṇmēl _orumaiyopput tuvikum, paṉmaiyopput tuvikum _eṉa _iraṇṭu kuṟiyiṉaiyuṭaittu; _avai _eḻuvāy vēṟṟumait taṟpuruṭaṉum, _iraṇṭām vēṟṟumait taṟpuruṭaṉum, mūṉṟām vēṟṟumait taṟpuruṭaṉum, nālām vēṟṟumait taṟpuruṭaṉum, _aintām vēṟṟumait taṟpuruṭaṉum, _āṟām vēṟṟumait taṟpuruṭaṉum, _ēḻām vēṟṟumait taṟpuruṭaṉum, naññut taṟpuruṭaṉum _eṉavum; _orumaiyopput tuvikum, paṉmaiyopput tuvikum _eṉavum varum (_e-ṟu.)

varalāṟu:- kaḻañciṉuṭaiya _arai = _araik kaḻañcu, kāciṉuṭaiya kāl = kāṟkācu, _akattiṉuṭaiya kāl = kālakam, pakaliṉuṭaiya muṉ = muṉ pakal, _ūriṉuṭaiya _uḷ = _uḷḷūr, kaiyiṉuṭaiya puṟam = puṟaṅkai _eṉa varum. _ivai muṉ patam _eḻuvāy vēṟṟumaiyātaliṉ, _eḻuvāy vēṟṟumaittaṟpuruṭaṉām.

_ivvaṇṇam, malaiyait tāṅki = malai tāṅki, kallāṟṟaḷi = kaṟṟaḷi, tāliyiṉporuṭṭup poṉ = tālippoṉ, kaḷḷariṉiṉṟum payam = kaḷḷar payam, tāmaraiyiṉuṭaiya kiḻaṅku = tāmaraik kiḻaṅku, _ūriṉkaṭkuruvi=_ūrkkuruvi _eṉpaṉa muṟpatam muṟaiyē _iraṇṭām mūṉṟām nālām _aintām _āṟām_ēḻām vēṟṟumaiyātaliṉ, _avvavvēṟṟumait taṟpuruṭaṉām.

naññut taṟpuruṭaṉ vaṭamoḻiyiṉ _allatu _illai. _aḵtāmāṟu: "taṭaina vuṭalaṭaiyiṟ ṟaṉṉuṭalpō māvi _aṭaiyi ṉuṭaṟeṟṟu māṟṟām." _eṉpataṉāl navveṉṉum _oṟṟiṉmēl _akaravuyirēṟi nakaramāyk kiṭantacol, tokaiyiṉkaṇ _uyirmey varumpoḻutu nakaravoṟṟaḻintu _akaramāyniṟkum; _uyir varumpoḻutu nakaravoṟṟup piṉṉāy _akaram muṉṉāytteṟṟu māṟi niṟkum.

_utāraṇam:- na+nātaṉ = _anātaṉ; na+_ucitam = _anucitam _eṉa varum.

_āyirantaḷi kūṭiṉaviṭam = _āyirattaḷi, paṉṉiru paṭalaṅ kūṭiṉatu = paṉṉiru paṭalam _eṉpaṉa _oru moḻiyopput tuvikut tokai. _aṉmoḻiyopput tuvikut tokaiyeṉiṉum _iḻukkātu. mūvar kōkkaṉ = mukkōkkaḷ _eṉpatu paṉmoḻiyopput tuvikut tokai.


Vi_47 [T.V.Gangadharan's transl.]
((vekuvirīki camācam))

{{C PUTTA}}

_irumoḻi paṉmoḻi piṉmoḻi yeṇṇō ṭirumoḻiyeṇ
maruvum vitiyā rilakkaṇa maṟṟaic cakamuṉmoḻi
paravun tikantarā ḷattokai yeṉṉap palaneṟṟokai
viriyumo rēḻavai vēṟṟu moḻipporuṇ melliyalē!

{{C PERUN}}

(_i-ḷ) _irumoḻit tokaiyum, paṉmoḻit tokaiyum, piṉmoḻi _eṇ tokaiyum, _irumoḻi _eṇ tokaiyum, vitiyārilakkaṇat tokaiyum, cakamuṉmoḻit tokaiyum, tikantarāḷat tokaiyum _eṉap pakuvirīkit tokai _eḻuvakaippaṭum (_e-ṟu.)

piṉmoḻi _eṇṇāvatu, _eṇṇiṉaip piṉ moḻiyiṉuṭaiyatu; _irumoḻi _eṇṇāvatu, muṉmoḻiyiṉum piṉmoḻiyiṉum _eṇṇāy varuvatu; vitiyārilakkaṇat tokaiyāvatu, taṭumāṟṟattai _ilakkaṇamāka _uṭaiyatu; cakamuṉ moḻiyāvatu, vaṭamoḻi _eḻuttaṭaivil _akarattōṭuṅ kūṭiṉa muppattiraṇṭām viyañcaṉattaiyum muppattu mūṉṟām viyañcaṉattaiyum _aṭaivē _oṉṟāka _uṭaiyatoru patamāy _appatattiṉ vikārattōṭuṅ kūṭi muppattiraṇṭām viyañcaṉattai muṉṉāka _uṭaiya tokaiyām; tikantarāḷamāvatu, perunticaikaḷukku naṭuvāyk kiṭanta kōṇaṅkaḷaik kuṟittut tokun tokaiyām; _ivai _ēḻum yāvaṉoruvaṉ _eṉṟum yātoṉṟu _eṉṟum vēṟāyk kiṭantatoru moḻikkup poruḷākum _allatu tokuttaṟ poruṭṭu vanta moḻikaḷukkup poruḷākā _eṉak koḷka.

varalāṟu:- kallut talaiyiṉkaṇ yātoru mīṉukkuṇṭu, _ammīṉ `kaṟṟalai' _eṉavum,kaḻuttilāṭai yāvaṉoruvaṉukkuṇṭu, _avaṉ `kaḻuttāṭai' _eṉavuñcolvatu, _iraṇṭu moḻiyait tokuttalāl _irumoḻit tokai.

kuraṅkukaḷ _āṭappaṭṭa tuṟai yātorūril _uṇṭu, _avvūr `kuraṅkāṭutuṟai' _eṉavum, mayilkaḷ _āṭappaṭṭa tuṟai yātorūril _uṇṭu, _avvūr`mayilāṭutuṟai' _eṉavum colvatu, paṉmoḻiyait tokuttalāl paṉmoḻittokai.

`_iṉṉā' _eṉṉuñ colliṉaiyuṭaiya nāṟpatu kavi yātoru nūliṉ_uṇṭu, _annūl `_iṉṉā nāṟpatu' _eṉavum, _ivvaṇṇam `_iṉiya nāṟpatu'`kār nāṟpatu' `kaḷavaḻi nāṟpatu' _eṉavum varuvaṉa, piṉmoḻikaḷ_eṇmoḻiyātalāl piṉmoḻi _eṇ tokai.

_iruvarātal, mūvarātal _aṉṟi, yāvar cilaraik karuti _iruvar,mūvar _eṉavum, _ivvaṇṇam _aintāṟu _eṉavum, _ēḻeṭṭup pattu _eṉavumvaruvaṉa, _irumoḻiyum _eṇṇāy niṉṟamaiyāl _irumoḻi _eṇ tokai.

kēcaṅkaḷilē kēcaṅkaḷilē paṟṟikkoṭu paṟṟikkoṭu nikaḻkiṉṟayātoru pūcal `kēcākēci' _eṉavum, taṇṭukaḷālē taṇṭukaḷālē _aṭittunikaḻkiṉṟatōr pūcal `taṇṭātaṇṭi' _eṉavum varuvaṉa, taṭumāṟṟattai_ilakkaṇamāka _uṭaimaiyiṉ, vitiyārilakkaṇat tokai; _ituvaṭamoḻiyil _allatu vārāteṉak koḷka.

cakamuṉmoḻit tokaiyāvatu, vaṭamoḻiyil muppattiraṇṭāmviyañcaṉattaiyum, muppattu mūṉṟām viyañcaṉattaiyum _uṭaiya colmuṉṉākap peṟṟu, _oru meyc col piṉṉākat tokuvatām; _atutokumiṭattu muṉṉiṉṟa moḻiyil _iraṇṭām _eḻuttu _aḻintallatu tokātu.

varalāṟu:- muppattiraṇṭām viyañcaṉattaiyum muppattu mūṉṟām viyañcaṉattaiyum _uṭaiya collai muṉṉē niṟuvi, nīti _eṉṉuñ collaip piṉṉē niṟuvi, nītiyōṭuṅ kūṭi nikaḻāniṉṟāṉ yāvaṉ, _avaṉ `canīti' _ām _eṉka. tikantarāḷat tokaiyāmāṟu:- teṉticaikkuṅ kīḻtticaikkum naṭuvu yātoru ticai, _atu teṉkiḻakkām; _ivvaṇṇam teṉmēṟku, vaṭamēṟku, vaṭakiḻakku _eṉak kaṇṭukoḷka.


Vi_48 [T.V.Gangadharan's transl.]
((kaṉmatāraya camācam))

{{C PUTTA}}

muṉmoḻip paṇpu mirumoḻip paṇpu moḻintamainta
piṉmoḻi yoppoṭu muṉmoḻi yoppum piṇakkoṉṟilā
muṉmoḻi naṟkarut tummuṉa moḻinaṟ ṟuṇivumeṉa
naṉmoḻi yārkaṉma tāraya māṟeṉṉa nāṭṭiṉarē.

{{C PERUN}}

(_i-ḷ) muṉmoḻip paṇput tokaiyum, piṉmoḻip paṇput tokaiyum, piṉmoḻiyopput tokaiyum, muṉmoḻiyopput tokaiyum, muṉmoḻik karuttut tokaiyum, muṉmoḻit tuṇivut tokaiyum _eṉak kaṉmatārayam _āṟām (_e-ṟu.)

varalāṟu:- nīlamum _atuvē kuvaḷaiyum _atuvē _eṉa nīlak kuvaḷaiyām. karumaiyum _atuvē pāmpum _atuvē _eṉak karumpāmpām. _ivvaṇṇam, `kuṟuṅkoṟṟaṉ' `neṭuñcāttaṉ' _eṉap paṇpu moḻi muṉpu niṟṟalāṉ muṉmoḻip paṇput tokaiyāyiṟṟu.

paṇpu _eṉiṉum vicēṭaṇam _eṉiṉum _okkum.

kuṟuvum _atuvē maiyum _atuvē _eṉak kuṟumai _āyiṟṟu. _itu paṇpumoḻiyē muṉṉum piṉṉum niṟṟalāl _irumoḻip paṇputtokai.

_āṇivaṉ māṇikkamottalāl, _āṇ māṇikkam. peṇṇivaṉ _aṇaṅkottalāl,peṇṇaṇaṅku. _ivai _oppu moḻi piṉpu niṟṟalāl, piṉmoḻi _opputtokai.

_oppu _eṉiṉum _uvamai _eṉiṉum _okkum. piṉmoḻi _opputtokaiyeṉiṉum, piṉmoḻi _uvamait tokai _eṉiṉum _okkum.

pavaḷam pōṟ cevvāy, pavaḷa vāy. _añcaṉam pōṟ kariya kaṇ,_añcaṉak kaṇ. _ivai _oppu moḻi muṉpu niṟṟalāṉ, muṉmoḻi_opputtokai.

_aṭaiyātu _eṉṟu karutappaṭṭa neṭuṅkaṭai, _aṭaiyā neṭuṅkaṭai._itaṉuḷ karutiṉa moḻi muṉpu niṟṟalāṉ, muṉmoḻi _opput tokai.

_aṭaiyātu _eṉṟu karutappaṭṭa neṭuṅkaṭai, _aṭaiyā neṭuṅkaṭai._itaṉuḷ karutiṉa moḻi muṉpu niṟṟalāṉ, muṉmoḻi _opput tokai.

maruntē _eṉṟu tuṇiyappaṭṭa maram, maruntu maram. nañceṉat tuṇiyappaṭṭa maram, naccu maram. _ivaiyiṟṟil tuṇinta moḻi muṉpu niṟṟalāṉ, muṉmoḻit tuṇivut tokai _eṉappaṭṭatu.

`muṉmoḻik karuttut tokaikkum muṉmoḻit tuṇivut tokaikkum vēṟupāṭiyātu?' _eṉiṉ, karutiṉatu māttiramē _aṉṟit tuṇintum _uḷaṉ _eṉṟu vēṟupaṭukkattuṇintapoḻutu muṉmoḻit tuṇivut tokaiyām; tuṇiyātē karuttu māttiramām poḻutu muṉmoḻik karuttut tokaiyām. _ākaiyāl, pala paṭikkum _ottirukkun tokaiyum _uḷavām _eṉṟaṟika.


Vi_49 [T.V.Gangadharan's transl.]
((_avviyapāva camācamum, tuvantuva camācamum))

{{C PUTTA}}

muṉmoḻi yavviyañ cērtokai pērmuṉ moḻittokaiyē
coṉmoḻi yavviya pāvam maruvum; tuvantuvamum
vaṉmoḻi yāmita rētaram vāynta camākāramām;
naṉmoḻi yāṉurait tārkaḷ camācam naṟunutalē!

{{C PERUN}}

(_i-ḷ) muṉmoḻi _avviyat tokaiyum, peyar muṉmoḻit tokaiyum _eṉṟu _avviyapāvam _iraṇṭu vakaippaṭum; _itarētarat tokaiyum, camākārat tokaiyum _eṉṟu tuvantuvam _iraṇṭu vakaippaṭum (_e-ṟu.)

camācam _eṉpatu vaṭamoḻiyiṉ muppattiraṇṭām viyañcaṉattōṭu kūṭi niṟkum col _eṉak koḷka.

varalāṟu:- kumpattaruku nikaḻkiṉṟatu _upa kumpamām. _itaṉkaṇ _upa _eṉṉum _avviyam muṉpu niṉṟu kumpam _eṉṉum peyar piṉpu niṟṟalāṉ, muṉmoḻi _avviyat tokaiyāyiṟṟu.

cākattiṉuṭaiya pirati cākap piratiyām. pirati _eṉṉuñ col_avviyam; cākam _eṉpatu peyar. _avviyam piṉpu niṉṟu peyar muṉpuniṟṟalāl peyar muṉmoḻit tokaiyāyiṟṟu.

vaṭamoḻiyil _avviyac col tamiḻiṉ _iṭaiccolleṉa _amaikka.

_iṭaiccollāvaṉa, kāraka pata vēṟṟumaiyāṉum kiriyā patavēṟṟumaiyāṉum vikaṟpikkappaṭātē _ai _āl _eṉṟum, maṉ _iciṉ _eṉṟum;maṟṟu _āṅku _oruṅku _eṉṟum _ivai mutalāka varuvaṉa.

`tuvantuvamum vaṉmoḻiyām _itarētaram vāynta camākāramām' _eṉpatu, `kapila paraṇar taṅkaḷilē vātu ceytārkaḷ', _eṉa _iyaipu tōṟṟi niṉṟamaiyāl, _itarētarat tokaiyāyiṟṟu.

_uvāvum patiṉāṉkum _uvāp patiṉāṉku. neyyum _eṇṇeyum neyyeṇṇey. nāḷum pakkamum nāṭpakkam-_eṉṟu _ippaṭi varuvaṉavellām camākārat tokaiyām.

_ivaiyellām vaṭamoḻiyiṟ kaṇṭukoḷka.


Vi_50 [T.V.Gangadharan's transl.]
((tamiḻttokai nilaittoṭarkaḷum, ..))
((.. paṇputtokai _ummait tokaikaḷiṉ vakaiyum))

{{C PUTTA}}

vēṟṟumai yummai viṉaipaṇ puvamaiyo ṭaṉmoḻiyeṉ(ṟu)
_āṟṟun tokaicen tamiṇarka ḷāṟeṉpar; _āyntapaṇpil
tōṟṟu maḷavu vaṭivu niṟañcuvai colpiṟavum
_ēṟṟu mirupal laḷavu niṟaiyeṇ peyarummaiyē.

{{C PERUN}}

(_i-ḷ) vēṟṟumait tokaiyum, _ummait tokaiyum, viṉait tokaiyum, paṇput tokaiyum, _uvamait tokaiyum, _aṉmoḻit tokaiyum _eṉat tokai _āṟu vakaippaṭuttuc colluvar _orucār tamiḻp pulavar; _avaiyāṟiṉum paṇputtokai tokumiṭattu _aḷavup paṇput tokaiyum, vaṭivup paṇputtokaiyum, niṟap paṇput tokaiyum, cuvaip paṇput tokaiyum, piṟavāṟṟāṉumāyt tokum; _ummait tokai tokumiṭattu _irupeyart tokaiyum, palapeyart tokaiyum, _aḷavup peyart tokaiyum, niṟaip peyart tokaiyum, _eṇṇiṉ peyart tokaiyum, _eṇṇiyaṟpeyart tokaiyumāyt tokum (_e-ṟu.)

`_eṇ _eṉuñcollai _irukālākac colla vēṇṭiyatēṉ?' _eṉil, _eṇṇiyaṟpeyareṉṟu _eṇṇiṉkaṇ niṉṟa peyaraik kuṟittatu _oṉṟum, _eṇṇiṉ peyareṉṟu _eṇṇaiyē kuṟittatu _oṉṟumāka _iraṇṭātaliṉ _eṉka.

varalāṟu:- cāttaṉuṭaiya makaṉ, cāttaṉ makaṉ; tāyoṭu nālvar, tāy nālvar _eṉavēṟṟumaiyaḻintu tokkavāṟu.

paṇṇum kōṇikaiyum, paṇ kōṇikai _eṉa _ummait tokai vantavāṟu;_ivvaṇṇam cempu tarā, payaṟu tuvarai _eṉa _ummai _aḻintu_irupeyart tokai vantavāṟu.

tūṇiyum patakkum, tūṇippatakku _eṉa _aḷavuppeyart tokaivantavāṟu; naṭuvu _ēkāramākik kalaṉē tūṇi _eṉavum _amaiyum. kaḻañcē kāl, _oṉṟē kāṟpalam _eṉa niṟaip peyart tokai vantavāṟu. pattum mūṉṟum patiṉmūṉṟu, _āyiramum _eṭṭum _āyiratteṭṭu _eṉa_eṇṇiṉ peyarttokai vantavāṟu; muppatiṉmarum mūvarum muppattumūvar; nūṟṟuvarum _aivarum nūṟṟaivar _eṉa _eṇṇiyaṟ peyart tokaivantavāṟu.

_iṉi viṉait tokai varumāṟu: kollum yāṉai, kolyāṉai, vellumpaṭai, velpaṭai _eṉa varum. _ōṭuṅkutirai, _āṭuṅ kūttu, (_āṭuṅ) kuraṅku _ivaṟṟaik kālaṅkuṟittuvēṟupaṭukka.

paṇputtokai varumāṟu: neṭiyāḷum _ivaḷē, koṟṟiyum _ivaḷē _eṉa neṭuṅkoṟṟi _ām; _ivvaṇṇam`kuṟuñcāttaṉ, neṭuṅkaṭal' _eṉa _aḷavup paṇputtokai vantavāṟu.

vaṭṭamum _atuvē palakaiyum _atuvē _eṉiṉ, vaṭṭap palakai;_ivvaṇṇam `caturaṅkap palakai, cuḷaku nilam' _eṉa vaṭivuppaṇputtokai vantavāṟu.

karuṅkutirai, cempōttu _eṉa niṟap paṇput tokai vantavāṟu. puḷimparutti, _uvarit taṇṇīr _eṉac cuvaip paṇputtokai vantavāṟu. `piṟavum' _eṉṟataṉāl, vennīr, taṇṇīr, _iṉṟamiḻ, naṟumpū, nuṇṇūl,parunūl, mellilai, nallāṭai _eṉa varuvaṉavuṅ koḷka.

_iṉi _uvamait tokai varumāṟu: pavaḷam pōṉṟa vāy, pavaḷavāy; maḻai pōṉṟa vaṇ kai, maḻai vaṇ kai;muttup pōṉṟa muṟuval, muttu muṟuval _eṉak koḷka.

_iṉi _aṉmoḻit tokai varumāṟu: _aṉmoḻit tokaiyāvatu, _iraṇṭu collum pala collum tokkakkāl, coṟkaḷai nōkkātē poruḷ vēṟoru moḻiyai nōkkuvatu; _atu varumiṭattu, yāvaṉ _avaṉ _eṉṟum, yātu _atu _eṉṟum, _iṉṉaṉa piṟavuṅ kūṟutal kāṇka.

kaḻuttiṉkaṇ _āṭai yāvaṉukku _uṇṭu, _avaṉ kaḻuttāṭaiyām. talaiyiṉkaṇ kal yātoṉṟiṉukku _uṇṭu, _atu kaṟṟalaiyām.


Vi_51 [T.V.Gangadharan's transl.]
((tamiḻt tokainilait toṭarkaḷil _uṇṭām cila citaivukaḷ))

{{C PUTTA}}

_aṉmoḻi naṟṟokai yiṟṟokum pōtumal lāviṭattum
naṉmoḻip piṉpu naṭuvuṅ keṭunaṉ korōviṭattu
muṉmoḻi yīṟu keṭum; paṉmai yākum; muraṭporuḷkōḷ
piṉmoḻi muṟcoṟ piṟitōr moḻiyo ṭirumoḻiyē.

{{C PERUN}}

(_i-ḷ) _aṉmoḻit tokaiyiṉkaṇṇum, _allāta tokaikaḷilum, piṉmoḻikaḷum naṭuviṉ moḻikaḷuñ citaikaiyum _uṇṭu; _orōviṭattut tokaiyiṉ muṉpu niṉṟa colliṉ _īṟṟil _oṟṟuc citaikaiyum _uṇṭu; _accol paṉmaip poruḷai viḷakki niṟṟalum _uṇṭu; _iṉip poruḷ koḷḷum _iṭattup piṉmoḻiyil _ātal, muṉmoḻiyil _ātal, vēṟṟu moḻiyil _ātal, _iru moḻiyilum _ātal poruḷ ciṟakkum (_e-ṟu.)

varalāṟu:- kaṭu-kāy `kaṭu' _eṉavum, _ivvaṇṇam, `tāṉṟi, nelli' _eṉavum varuvaṉa piṉmoḻic citaivu; tāmarai, parutti, _eḷḷu, koḷḷu _eṉa varuvaṉavum _atu. piṉmoḻi _aḻinta poḻutum _aḻiyāta pōtaip poruḷ payakkum.

kaviḻap pūkkun tumpai, kaviḻ tumpai. veḷukkap pūkkun tāmarai,veṇṭāmarai. civakkap pūkkun tāmarai, centāmarai. kommaṭṭi pōlakkāykkumātaḷai, kommaṭṭi mātaḷai. vēriṟ paḻukkum palā, vērppalā_eṉpaṉa _iṭaimoḻic citaivu.

civakkat tōynta viḷimpiṉaiyuṭaiya kūṟai cevviḷimpaṉ, _eṉpatu_iṭaiccollum kaṭaiccollum _aḻintu tokkatu. cōḻaṉ kōṉ, cōḻa kōṉ_eṉpatu muṉ moḻiyīṟṟuc citaivu; `paṭṭarkaḷ teruvu', `nāṭṭārvāykkāl', `_āyirattaḷiyar vācal' _eṉpaṉavaṟṟiṉ muṉmoḻiyīṟupaṉmaip poruḷai viḷakki niṉṟatu.

māṅkāy, palāppaḻam _eṉpaṉa piṉmoḻic ciṟapput tokai.maḻaikkoṭai, marutteṇṇey _eṉpaṉavum _atu. _araippalam, _eḷḷūr,puṟaṅkai _eṉpaṉa muṉmoḻic ciṟapputtokai.

`kaṟṟalai, kaḻuttāṭai' _eṉpaṉa _aṉmoḻip poruṭciṟapput tokai.

cōḻa pāṇṭiyar _eṉpatu _iru moḻip poruṭciṟapputtokai.

_iṉik kiṭapput tokaiyum, māṟiṭu tokaiyum, nittat tokaiyum,_aḻitokaiyum, _aḻiyāt tokaiyum _eṉak kūṟupaṭuppārumuḷar.

_avaiyāmāṟu: `māṅkāy, palākkāy' _eṉa muṉmoḻiyum piṉmoḻiyum māṟāṭātē kiṭappilēniṉṟu tokkamaiyāṟ kiṭapputtokai.

`muṉṟil, vāyil' _eṉa muṉmoḻi piṉṉāyp piṉmoḻi muṉṉāy māṟāṭivantamaiyāṉ māṟāṭu tokai.

`cempōttu, kuṟumarai, karuṅkākkai' _eṉa _ēkāntittuk kiṭattalālnittat tokai.

`cāttaṉ makaṉ, _eṇṇey, _erumaip pāl' _eṉa vēṟṟumai _aḻintutokuvaṉa _aḻitokai.

`kaḻuttilāṭai, potumpiltēṉ' _eṉa vēṟṟumai _aḻiyātu tokuvaṉa_aḻiyāt tokai.

`muṉporu cūttirattiṉkaṇ naṭuvu niṉṟa vēṟṟumaiyaic cārnta collum _aḻiyum _eṉac colli, pōṉa cūttirattiṉum naṭuvu niṉṟa col _aḻiyum _eṉṟu coṉṉārātaliṉ kūṟiyatu kūṟal _eṉṉum kuṟṟam _uṇṭō?' _eṉil, _aṟṟaṉṟu; muṉpiṟpōṉ cūttirattiṟ kāraka pata vēṟṟumaiyum _ataṉaic cārnta collumē _aḻivaṉa. _itaṉāl, kāraka pata vēṟṟumaiyum kiriyā patavēṟṟumaiyum, muṟcārvu patamum, _antamum, tuvāntamum, catirāntamum _aḻintu tokappeṟum.

((tokaippaṭalam muṟṟum.))


((6. tattitap paṭalam))

{{U 5}}


Vi_52 [T.V.Gangadharan's transl.]
((tattitap pirattiyaṅkaḷ))

{{C PUTTA}}

_aṉṉiya ṉīṉa ṉikaṉēyaṉ vāṉvati yammikaram
vaṉṉu _akaratto ṭāṉāḷaṉ māṉaka ṉātimaṟṟun
tuṉṉiya cīrttat titattiṉ pirattiyañ cuvveṉpatu
maṉṉu marapu piḻaiyāma leṅkum varappeṟumē.

{{C PERUN}}

(_i-ḷ) _aṉ, _iyaṉ, _īṉaṉ, _ikaṉ, _ēyaṉ, vāṉ, vati, _am, _ivaṉ, _u, _a, _āṉ, _āḷaṉ, māṉ, _akaṉ mutaliya pirattiyaṅkaḷum cu _eṉpatum tattitap pirattiyaṅkaḷām (_e-ṟu.)

`maṉṉu marapu piḻaiyāmal' _eṉṟataṉāl vēṟṟumaic cuppō la, cu _eṅkumaḻiyap peṟum _eṉka.


Vi_53 [T.V.Gangadharan's transl.] & Vi_54 [T.V.Gangadharan's transl.]
((53, 54. tattitaṅkaḷ nikaḻum _iṭam _ivai _eṉpatu))

{{C PUTTA}}

_uṇṇu mitaṉā luraikku mitaṉai yuṭaiyaṉitu
paṇṇu mitaṉaip payilu mitiṟpayaṉ koḷḷumittāl
_eṇṇu mitaṉai yitaṉukku nāyaka ṉīṅkirukkum
naṇṇu mitaṉai yitaiyokku miṅkuḷa ṉaṉṉayattē.

{{C PUTTA}}

makaṉiva ṉukkiva ḷukkinta varkkat tiṉaṉivaṉait
takaviya tēva ṉeṉumyāva ṉeṉṟunaṟ ṟattitaṅkaḷ
nikaḻum; piṟaporu ḷiṉkaṇṇu niṟkum; niṉaintavaṟṟaip
pukaṇmali teyvap pulavarkkum pocca maṭakkaritē.

{{C PERUN}}

(_i-ḷ) tattitap pirattiyaṅkaḷ nikaḻumiṭattu _itaṉāl_uṇṇuvaṉ yāvaṉ _eṉpatu mutalāka, _ivaṉait teyvamākak koḷvāṉ yāvaṉ_eṉpatu _īṟākak kūṟappaṭṭa poruḷkaḷilum _ivai pōlum piṟaporuḷiṉkaṇṇum nikaḻum; _avaiyiṟṟaik kūṟṟaṟuttup poccamaṭakkutal_eṇṇiṟanta kirantattāṟ col muṭikkiṉun teyvap pulavarkaḷukkum_aritām (_e-ṟu.)

_aritāvataṟkuk kāraṇam _ilakkiyattaip pārttu _ilakkaṇañcoṉṉamaiyiṉ _eṉka. _avaiyiṟṟiṟku _utāraṇam varumāṟu: valaiyiṉāluṇpāṉ, valaiyaṉ; ñakaram _ākamamāy, valaiñaṉ _eṉṟumām. vētattai _uraippāṉ, vētiyaṉ; _itil _ammeṉṉuṅ kaṭaiccoṟkuṟaintatu. kontattaiyuṭaiyāṉ, kontavaṉ; _itil _īṟaḻintatu. maruntaip paṇṇuvāṉ, maruttuvaṉ; melloṟṟu valloṟṟāyiṟṟu. kūttup payiluvāṉ, kūttaṉ. villiṉāṟ payaṉ koḷvāṉ, villi. cōtiṭattai _eṇṇuvāṉ, cōtiṭavaṉ. _atiti makaṉ, _ātittiyaṉ; _itil kaṭai kuṟaintu naṭuvē takara_oṟṟu _ākamamāy, mutaṟkaṇ _akaram viruttiyāṉatu. titi makaṉ, taittiyaṉ; vinatai makaṉ, vainatēyaṉ; vayiṉatēyaṉeṉavum varum. kaṅkai puttiraṉ, kāṅkēyaṉ. cipi varukkattāṉ, cempiyaṉ; _itil naṭuvē makaravoṟṟu _ākamamāy,mutaṟkaṇ _ikaraṅ kuṇamāṉatu. kuru varukkattāṉ, kauravaṉ; _itil mutaṟkaṇ _ukaram viruttiyāṉatu. puttaṉait teyvamāyuṭaiyāṉ, pauttaṉ; _itu cuppirattiyattāl mutalvirutti peṟṟatu. civaṉait teyvamāka _uṭaiyāṉ, caivaṉ; pacupatiyait teyvamāka_uṭaiyāṉ, pācupataṉ. _āti _eṉṟataṉāl piṟa poruḷkaḷiṉkaṇ nikaḻumāṟu: pūṉaikkālai _oppak kāyppatu, pūṉaik kāli. kulattiṉuḷ viḻumiyāṉ, kulīṉaṉ; ciṅkaḷavaṉ pēcuvatu, ciṅkaḷam;vaṭukaṉ pēcuvatu, vaṭuku; tuḷuvaṉ pēcuvatu, tuḷuvu;viyākaraṇamōtuvāṉ, vaiyākaraṇaṉ. tuvārattil niṟpāṉ, tauvārikaṉ; kuṇattai naṉṟāka _uṭaiyāṉ,kuṇavāṉ; _uṭaiyāḷ kuṇavati. matiyai naṉṟāka _uṭaiyāṉ, matimāṉ;kaḷḷattai _uṭaiyāṉ, kaḷḷaṉ; _ivaṉ taṉmai kaḷḷam _eṉiṉumamaiyum. kuṅkumattāl _ūṭṭappaṭṭatu, kauṅkumam; _iruṭi campantamāṉatu,_āriṭam; _itil _iruviṉukku _ār _eṉṉum _ātēcam _āki, _ikaram_ulōpamāṉatu. pārppāṉāṟ ceyaṟpaṭuvatu, pārppu. _ivvaṇṇam `kollu taccu' _eṉamuṭiyum. coṟkaḷ _oṉṟaiyoṉṟu kātalittuk kiṭattalāl, _ivaṟṟiṉiṉṟē kollaṉ, taccaṉ _eṉa muṭintatu _eṉiṉumamaiyum. _iṉip pirattiyaṅkaḷāṉ muṭiyumāṟu: _ampu _eṉpatu nīr; paṅkam _eṉpatu cēṟu; _ivaṟṟuḷ tōṉṟiyatu `_ampucam, paṅkacam' _eṉa varum. kuṟippuc coṟkaḷum, viṉaiccoṟkaḷum, piṟavum _oru peyarccol tammēlēṟiya pirattiyattaiyuṭaiyavāy vēṟu poruḷ payantu niṟpiṉ,_avai tattitap peyarkaḷ _eṉṟaṟintu _ulakiṟku _oppa muṭikka.


Vi_55 [T.V.Gangadharan's transl.]
((kuṇakkuṟippaiyum poruḷkaḷaiyum ..))
((.. viḷakka varum pirattiyaṅkaḷ))

{{C PUTTA}}

maiyam putuvukam vallaḷa vāti kuṇakkuṟippil
vaiyam valineṭu vātipiṉ ṉāmmaṉkaṉ ṉāṉaṉvaṉṉāḷ
_aiya mavaṉavaḷ mimmuta lākun tirappiyattiṟ
paiya matikka vulakat tavarkkup payaṉpaṭavē.

{{C PERUN}}

(_i-ḷ) mai, _am, pu, tu, vu, kam, val, _aḷavu _eṉṉum _ivai mutalākiya pirattiyaṅkaḷ vali neṭu _eṉṉuñ col mutalākiya pirakiruti kuṇattiṉ piṉ kuṇakkuṟippai viḷakkutaṟ poruṭṭu varum; maṉ, kaṉ, _āṉ, _aṉ, vaṉ, _āḷ, _ai, _am, _avaṉ, _avaḷ, mi mutalākiya pirattiyaṅkaḷ tirappiyam _eṉṉum poruḷkaḷai viḷakkutaṟporuṭṭu varum. _ivaiyākkum poḻutu _ulakattārkku _ottup payaṉ puṇaravēyākkuka (_e-ṟu.)

vali, neṭu mutalākiya pirakiruti kuṇamāvatu vali, neṭu, kuṟu, karu, pacu, veḷu, keṭu, _iḷa, taṇ, vem, _ari, _eḷi, peru, ciṟu, paru, nēr, mali _eṉa _ivai mutalāka varum. _utāraṇam varumāṟu: mai-valimai, neṭumai, kuṟumai; _am-nīḷam; _itil neṭu, nīḷ _eṉa _ātēcamāyiṟṟu. pu-_alippu, melippu; tu-valitu, melitu; vu-valivu, melivu; kam-kuṟukkam; val-_iḷaval; _aḷavu-taṇṇaḷavu; piṟavumaṉṉa. _ivvilakkaṇattāl tirappiyap pirattiyaṅkaḷ viḷaṅki muṭiyumāṟu: kuṟumaṉ, karumaṉ _eṉavum; ciṟukkaṉ _eṉavum; _ariyāṉ, _eḷiyāṉ _eṉavum; kariyaṉ, kuṟiyaṉ _eṉavum; pulavaṉ, ciṟuvaṉ _eṉavum; ceyyāḷ, kariyāḷ _eṉavum; veḷḷai, paccai _eṉavum; puṟam, _akam _eṉavum; kariyavaṉ, kuṟiyavaṉ _eṉavum; kariyavaḷ, kuṟiyavaḷ _eṉavum; karumi, kuṟumi _eṉavum koḷka.


Vi_56 [T.V.Gangadharan's transl.]
((peṇpāṟpeyariṉvarum pirattiyaṅkaḷ))

{{C PUTTA}}

_acciyo ṭāṭṭi yaṉiyāt tiyatti tiyāḷoṭaḷḷi
_iccici yātiyum peṇmait teḷivām; _eḻilvaṭanūl
mecciya vākārān tattiṉu mūrppiṉṉu mikka _aiyām;
nacciya _īkāran tāṉē kuṟukum naṟunutalē!

{{C PERUN}}

(_i-ḷ) _acci, _āṭṭi, _aṉi, _ātti, _atti, ti, _āḷ, _aḷ, _i, _icci, ci mutalākiya piratyaṅkaḷ peṇmaiyai viḷakkum pirattiyaṅkaḷām; peṇṇaik kuṟitta poḻutu _ellāc coṟkaḷiṉ marapum piḻaiyāmaṟ collikkoḷka. _ellāc collumāvaṉa, cātiyaic coṉṉa collum, kuṇattaic coṉṉa collum, kiriyaiyaic coṉṉa collum, tirappiyattaic coṉṉa collum _eṉavē _aṭaṅkum; vaṭanūliṟ peṇṇaik kuṟittu vanta _ākārāntac coṟkaḷiṉ piṉṉum _ūraic colluñ coṟkaḷiṉ piṉṉum tamiḻil _aikāram varum; _īkārāntam tāṉē kuṟukum (_e-ṟu.)

varalāṟu:- `paṟaiyaṉ' _eṉṉuñ cāticcol, _akkulattuḷḷāḷ _eṉṉum peṇmaip poruṇmēl _acci _eṉṟa pirattiyam peṟṟup paṟaicci _eṉa varum. _ivvaṇṇam, veḷḷāṭṭi, kammāṭṭi _eṉavum; pārppaṉi, vaṇṇātti, naṭṭuvatti, kaikkuḷatti, kuṟatti, _orutti, nallāḷ, tīyāḷ, nallaḷ, tīyaḷ, cātti, koṟṟi, kaḷḷicci, pēycci _eṉavum varum; piṟavumaṉṉa. vaṉitā, tārā, _umā, mālā, cālā _eṉa vaṭanūlil _ākārāntamāyp peṇṇaik kuṟittuk kiṭanta coṟkaḷ tamiḻil _aikārāntamāki, vaṉitai, tārai, _umai, mālai, cālai _eṉa muṭiyum. tēvatai, kalai, cītai _eṉa varuvaṉavum _atu. nākapaṭṭiṉam, tañcāvūr, _uṟaiyūr _eṉak kiṭanta _ūrppeyarccoṟkaḷ kaṭai kuṟaintu nākai, tañcai, _uṟantai _eṉa _aikārattāṉ muṭiyum. vaṭanūliṟ peṇpālaik kuṟitta natī, kumarī _eṉṉum _īkārāntac coṟkaḷ nati, kumari _eṉak kuṟukum.


Vi_57 [T.V.Gangadharan's transl.]
((vaṭacoṟkaḷ tamiḻil vantu vaḻaṅkum vitam))

{{C PUTTA}}

muntiya varkkaṅka ḷaintiṉu muṉṉoṉṟiṉ mūṉṟaṭaṅkum;
pantiyil teyva moḻimutal yavvēl pakarumiyyām;
vantiṭum lavviṟ kukaramu mākum; varilrakaram
_anta _iraṇṭo ṭakaramu māmeṉpar _āyiḻaiyē!

{{C PERUN}}

(_i-ḷ) ka ca ṭa ta pa _eṉpavaṟṟu _ovvoṉṟaiyē kiṭappiṉum _urappiyum _eṭuttum kaṉaittum mūkkiṉum _aintu vitamākac collappaṭukiṉṟa aintu varukkaṅkaḷiṉum muṉpaṭaiyak kiṭappiṉāṟ collppaṭukiṉṟa _oṉṟiṉkaṇṇē _ataṉ piṉṉē niṉṟa mūṉṟeḻuttum _aṭaṅkum; _iḵtu _ātēcameṉṉum vikārameṉak koḷka; yavveṉṉum _eḻuttai mutalāka _uṭaiya vaṭamoḻiyiṉ muṉ _ikaram varap peṟum; lavveṉṉum _eḻuttai mutalāka _uṭaiya vaṭamoḻiyiṉ muṉ _ikaramum _ukaramum varappeṟum; ravveṉṉum _eḻuttai mutalāka _uṭaiya vaṭamoḻiyiṉ muṉ _akara _ikara _ukaraṅkaḷ mūṉṟum varappeṟum (_e-ṟu.)

_ivaiyellām `_ākamam' _eṉṉum vikāram _eṉak koḷka. `_ivaiyiṟṟait tattitap paṭalattu _ōtal vēṇṭiyatu _eṉṉai?' _eṉiṉ, _ivaiyun tattitap pirattiyattāṉ muṭikaiyiṉāl _eṉka.

varalāṟu: kantam _eṉṉuñcol kavvarukkattu mūṉṟāvataṟku mutal _ātēcamāyum, tavvarukkattu nālāvataṟku mutal _ātēcamāyum _ammeṉṉun tattitap pirattiyattāṉ muṭintatu. _itu vēṟoru poruṇmēlāy muṭintatu _aṉṟu; taṉ poruḷilē cuppirattiyattāṉ nīlamē nīlakamāyiṟṟu _eṉṟu muṭikkum. _ippaṭiyē kaṭakam, cattiram, calam, māṭakam, _āṭakam, tāṉam, taṉam, pāṇam, paṇam, pakavāṉ _eṉa varum. _iyakkar _eṉavum; _ilaṅkai, _ulōkam _eṉavum; _araṅkam, _irāvaṇaṉ, _urōmam _eṉavum varum.


Vi_58 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

mutaloṟ ṟiraṭṭikku muppattoṉ ṟeytiṭiṉ; muṉpiṉiḵ
titamikka vaintāmey yākun taṉiyē yitaṉayaṟkup
patamikka cavvaru meṇṇāṉku tavvāmup pāṉuṟumūṉ
ṟataṉukku lōpamum yavvoṭu kavvu maṟaivarkaḷē.

{{C PERUN}}

(_i-ḷ) vaṭamoḻiyil _eḻuttaṭaivil kavveṉṉu mutal viyañcaṉam muppattoṉṟāmey taṉakku muṉṉē variṉum, piṉṉē vantu muppattaintāy niṟpiṉum, _īriṭattum _iraṭṭikkum. _iraṭṭikkumiṭattu, `tamiḻil _illaṉa pōm' _eṉṉum _ilakkaṇattāṉ mēliṭṭa muppattorāmey _aḻiyum; moḻiyiṉ kaṇ naṭuvilē taṉiyē varil _aintāmeyyākiya ṭakāramākum. _ivviyañcaṉattukku _ayalāy niṉṟa muppatām muppattiraṇṭām viyañcaṉaṅkaḷ cavvām. muppattiraṇṭām viyañcaṉam tavvām; muppattu mūṉṟām viyañcaṉattukku _orōvaḻi _ulōpamām; _orōvaḻi yavvuṅ kavvumām (_e-ṟu.)

varalāṟu:- pakkam, takkaṉ, _iyakkaṉ _eṉavum; parikkāram, nikkāram _eṉavum; viṭapam, puruṭaṉ _eṉavum; caṅku, cālai, catayam, cattam _eṉavum; cakalam, caṅkam, ciṅkam, cattiyam _eṉavum; vattaṉ, tātaṉ _eṉavum; _ari, _araṉ, _āram _eṉavum; vayitēvi, mayimai, mayitalam _eṉavum; mōkam, makiṭam, makimai _eṉavum varum. cavvarukkattu mūṉṟām _eḻuttu yakāramāyp paṅkayam _eṉa muṭivatum, muppattōrām viyañcaṉam moḻi mutaliṟ cakaramāyc caṭṭi _eṉa muṭivatum _uṇṭu.


Vi_59 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

kūṭṭeḻut tiṉpiṉ yaralakkaḷ tōṉṟiṭiṟ kūṭṭiṭaiyē
_oṭṭeḻut tākap peṟumo rikāram;vav vukkoruvvām;
mīṭṭeḻut tuttami ḻallaṉa pōmvēṟu tēyaccolliṉ
māṭṭeḻut tummita ṉālaṟi maṟṟai vikārattiṉē.

{{C PERUN}}

(_i-ḷ) vaṭamoḻiyil _iraṇṭu viyañcaṉaṅ kūṭi varum _iṭattup piṉpu niṟkiṉṟa ya ra la _eṉṉum mūṉṟu kūṭṭeḻuttaip pirittu naṭuvē _ikaram _ākamam _ākum; vakaraṅ kūṭṭeḻuttiṟ piṉṉāy variṉ naṭuvē _ukaram _ākamam _ākum; _ivaiyiṟṟil _ellām muṉpiṉ _eḻuttu _iraṭṭittu varum; vaṭamoḻiyai vaittut tamiḻākkum _iṭattu _ivvilakkaṇattāl _ātēcam _āvaṉavākat tamiḻ _oḻintavaṟṟai _aḻikka. _āriyam, vaṭuku, teluṅku, cāvakam, cōṉakam, ciṅkaḷam, papparam _ivai mutalākiya piṟa tēyac coṟkaḷaiyun tamiḻākkum _iṭattu _ivvilakkaṇattāṉē muṭikka (_e-ṟu.)

varalāṟu:- vākkiyam, vācciyam, cattiyam, nāṭṭiyam _eṉavum; puttiraṉ,cattiram _eṉavum; cukkilam, _āmilam _eṉavum; yakara rakaralakaraṅkaḷ _iṭaiyē _ikaram peṟṟu vantaṉa. pakkuvam _eṉa vakaraṅ kūṭṭeḻuttiṟkup piṉpu naṭu _ōr _ukarampeṟṟatu. makara nakaraṅkaḷ kūṭṭeḻuttiṉ piṉ varuṅkāl, muṟaiyē patumam,_arataṉam _eṉa _ukara _akaraṅkaḷ peṟṟu muṉṉeḻuttu mikāmalmuṭivaṉavum; nakaram-_irattiṉam _eṉa muṉṉeḻuttu _iraṭṭittu _ikaram peṟṟu muṭivatum; _ivai pōlvaṉa piṟavuṅ koḷka. _ivvilakkaṇattāl pakkam _eṉa muppattoṉṟām viyañcaṉam `tamiḻ _eḻuttallaṉa pōm' _eṉṟavāṟṟāṉē pōṉatum, `mutaloṟṟiraṭṭikku muppattoṉ ṟeytiṭil' _eṉṟavāṟṟāṉē _iraṭṭittuk kāṇka. `vaṭṭā' _eṉṉum _āriya tēyac collu, vaṭṭai _eṉa vantavāṟum, `muruṅkā' _eṉṉuñ ciṅkaḷac col muruṅkai _eṉa vantavāṟuṅ koḷka.

((tattitpaṭalam muṟṟum.))


((5. tātup paṭalam))

{{U 6}}


Vi_60 [T.V.Gangadharan's transl.]
((tātukkaḷai _ākkum vakai))

{{C PUTTA}}

maṉṉiya cīrvaṭanūliṟ carapaca veṉṟuvantu
tuṉṉiya tātukkaḷiṉpōli pōlat tokutamiḻkkum
paṉṉiya tātuk kaḷaippaṭait tukkoḷka; muṉṉilaiyiṉ
_uṉṉiya vēva lorumaiccoṟ pōṉṟula kiṟkokkavē.

{{C PERUN}}

(_i-ḷ) vaṭanūlil tātuviṉkaṇ cara _eṉṟum paca _eṉṟum mattima puruṭaṉilē viti _eṉṉum _ēvaṟporuḷiṉkaṇ _ēka vacaṉāntap poruḷ pōṟ kiṭantatu _ātalāl, tamiḻc colliṉukkum tātukkaḷai _atu pōlat tōṟṟuvittukkoḷka. paṭaikkumiṭattu muṉṉilai _ēvaṟporuḷiṉ _ulakattārkku _okka _orumaic coṟpōlap paṭaikka (_e-ṟu.)

_aḵtāmāṟu:- cara _eṉṉun tātuviṉ poruṭpōliyum, paca _eṉṉuntātuviṉ poruṭpōliyum pōla, naṭa _eṉpatum _aṭu _eṉpatumām._apparicē kiṭantaṉa _eṇṇiṟanta tātukkaḷuḷavātalāl, tamiḻiṉukkumnaṭa, _aṭu _eṉṉum _ivai mutalākiya tātuvāy _avaimuṉṉilaiyayiṭaṉil _ēvaṟporuḷil _orumaip poruṭpōli pōṉṟaṉa. naṭa_eṉpatu _oruvaṉai naṭa _eṉṟum, _aṭu _eṉṟatu _oruvaṉai _aṭu _eṉṟum_ēviṉāṟ pōṉṟatu. _ataṟkuk kāraṇam _eṉṉai _eṉiṉ, cuvveṉṉumpirattiyattāṉ muṭintālallatu naṭappatu _aṭuvatāṉa poruḷkaḷaippayavā. _apporuḷ pōṉṟiruppatu māttiramē _eṉka. `muṭiyāta poḻutum_appaṭiyēya kiṭappatāyiṉ muṭittup payaṉeṉṉai?' _eṉiṉ, _atuvaṭanūl tātu viti _eṉka. _aṉṟiyum, _ataṉait tātuvāka vaittumaṟṟaik kiriyā pataṅkaḷai muṭittalālum _amaiyumeṉka.tamiḻccolliṟku _ellām vaṭanūlē tāyāki nikaḻkiṉṟamaiyiṉ, _aṅkuḷḷavaḻakkellām tamiḻukkum peṟum. _appaṭit tōṟṟuvittukkoḷḷun tātukkaḷum mūṉṟu vakaippaṭum. _avai tamiḻt tātuvum, vaṭamoḻit tātuvum, ticaiccoṟṟātuvumām. tamiḻt tātukkaḷ naṭa, _aṭu, cey, paṇṇu _eṉṉum _ivai mutalāka varum. vaṭamoḻit tātukkaḷ vaṭaveḻuttōṭu kūṭiyum, vaṭacoṟcitaivāyum _irukkum. vi _eṉṉum _eḻuttiṉ piṉ vaṭaveḻuttaṭaiviṟ pattoṉpatām variyiṉ mūṉṟām _eḻuttaiyum, kiru _eṉṉum _eḻuttiṉ piṉ muppattoṉṟām variyiṉ mūṉṟām _eḻuttaiyuṅ kūṭṭiṉa poḻutu muṉṉilai _ēvalorumai pōlat tōṉṟit tātuvātal kāṇka. cinti, vanti _eṉap piṟavum varum. vaṭaveḻuttut tātuvellām perumpālum _ikāra _iṟutiyāy _allatu vārā _eṉka. ticaiccol tātukkaḷ noṭi, kōṭi _eṉṉum coṟkaḷoppa, muṉṉilaiyil _ēvaṟporuṇmēl _orumaic collāy vaṭamoḻi tamiḻc coṟkaḷiṉiṉṟu vēṟāy varum. piṟavumaṉṉa.


Vi_61 [T.V.Gangadharan's transl.]
((cila tātukkaḷ))

{{C PUTTA}}

naṭavaṭu ceypaṇṇu naṇṇupō cinti naviluṇṇiru
kiṭaviṭu kūṟu peṟumaṟu koḷḷaḻai vāḻkiḷaivel
kaṭanaṭu taṅku kacipoci pūcu mikupukucel
_iṭumuṭi yēntukol _ivvaṇṇa maṟṟu miyaṟṟikkoḷḷē.

muṉpiṟcūttirattil tātukkaḷaip piṟappittukkoḷḷac coṉṉāṉēyāyiṉum, _avaṟṟuṭcila kāṭṭiya vaṇṇamē _iyaṟṟikkoḷka _eṉṟāṉ; _īṇṭu mēlum cila tātukkaḷ kāṭṭukiṉṟāṉ.

{{C PERUN}}

(_i-ḷ) `naṭa' _eṉpatu mutal `kol' _eṉpatu _īṟāka muppattu mūṉṟu tātukkaḷ kaṇṭu, piṟavum _ippaṭiyē tōṟṟuvittuk koḷaḷka (_e-ṟu.)

_avaṟṟuḷ karumattai nīṅkāta tātu, karumattai nīṅkiṉa tātu _eṉat tātu _iru vakaiyām. vaṭamoḻip pulavarum cakarumakam _akarumakam _eṉa vaḻaṅkuvar. kiriyā pataṅkaḷ muṭikkumiṭattu muṉ coṉṉa vikāraṅkaḷai _aṟintu vēṇṭumiṭamaṟintu muṭikka.


Vi_62 [T.V.Gangadharan's transl.]
((tātukkaḷōṭu vāṉ mutaliya pirattiyaṅkaḷ ..))
((.. vantu kūṭi muṭiyum vakai))

{{C PUTTA}}

vāṉumai yampukai vallivu tallallaṉ pāṉalaikut
tāṉviti vaici mutalcup pirattiyan tātuviṉpiṉ
_āṉa viṉaikkuṟip pukkā rakatti laṇaiyumeṉpa;
_ūṉamil colloṉṟu muṉpuniṉ ṟākalu muṇṭeṉparē.

{{C PERUN}}

(_i-ḷ) vāṉ, _u, mai, _am, pu, kai, val, _i, vu, tal, _al, _aṉ, pāṉ, _alai, ku, tāṉ, vi, ti, vai, ci _eṉa _ivai mutalākum pirattiyamuñ cuppirattiyamum tātuviṉ piṉ viṉaikkuṟippup poruḷiṉuṅ kāraka patap poruḷiṉum varappeṟum; _ippaṭit tātukkaḷiṉ pirattiyam piṉ peṟṟu muṭiyumiṭattu maṟṟoru peyarccollu muṉpu niṉṟum muṭiyum (_e-ṟu.)

varalāṟu:- pōvāṉ, _aṟivāṉ, ceyvāṉ, karutuvāṉ _eṉavum; pūccu, nāṟṟu _eṉavum; meṉmai, vaṉmai _eṉavum; _āṭṭam, nāṭṭam _eṉavum; kaṟpu, cirippu _eṉavum; _aṟikkai, naṭakkai _eṉavum; _iḷaval, kaṟuval _eṉavum; kāṇi _eṉavum; _aṟivu, karavu _eṉavum; pōtal _eṉavum; cellal _eṉavum; _ūṇaṉ _eṉavum; kāppāṉ _eṉavumam; cuṭalai _eṉavum; pōkku _eṉavum; kaṭantāṉ _eṉavum; kēḷvi _eṉavum; _uṇṭi _eṉavum; pōrvai _eṉavum; kāṭci, māṭci, nīṭci _eṉavum varum. mutal _eṉṟamaiyāl kollai, kalai _eṉa _ai mutaliya varuvaṉavuṅkoḷka. kalā _eṉṉum vaṭamoḻi kalaiyāyiyiṟṟu _eṉiṉum _amaiyum.cuppirattiyattāṉ vitai, _aviḻ, pār, cari, maṭi mutaliya koḷka._iṉi, cuppirattiyattāṉ _eṇ, paṇ _eṉak kaṭai kuṟaintum, tīṉ, _ūṇ,vīṭu _eṉa vikārappaṭṭum varuvaṉavumām. _ivai kārakattiṉum viṉaikkuṟippiṉum pētittavāṟu:- taṟikkappaṭutalāl taṟi, muṟikkappaṭutalāl muṟi, potiyappaṭutalālpoti _eṉavum; _ivvaṇṇam tuḷai, viti, _uri _eṉavum karumakkārakattil muṭintaṉa. viḷakkutalāl viḷakku _eṉavum; _ivvaṇṇam _aṟivu, cāvu _eṉavum;karuttāk kārakattil muṭintaṉa. _itaṉāl _aṇivateṉpatu _aṇi_eṉavum; _ivvaṇṇam moḻi, pēccu, _uṭai _eṉavum karaṇak kārakattilmuṭintaṉa. _itaṉiṉiṉṟum kaḻivar _eṉpatu kaḻi _eṉavum; _ivvaṇṇam _uṟai, vīṭu_eṉavum _avatikkārakattil muṭintaṉa. _itaṉkaṭ cuṭuvār _eṉpatucuṭalai _eṉavum _ātārak kārakattil muṭintatu. kēṭṭal, _aṟital, cātal, pōtal _eṉavum; vīṭu, kūṭu, kūttu, nōkku, kāṭci, cari, kāval, _āṭṭam, _oṭṭu _eṉavum viṉaikkuṟippiṉ muṭintaṉa. viṉaikkuṟippāvatu, vaṭanūliṟ pāvameṉpatu; _itil pa _irupattu nālām viyañcaṉam. _iṉi muṉpu cila peyar niṉṟu piṉpu tātu peṟṟup pirattiyaṅkaḷāṉ muṭiyumāṟu:- kūttāṭi, nīṟaṇintāṉ, _ampalattāṭi, pāmpaḻivuṇṇi, muṟcolli, _āṟukāṭṭi, _ūṭupōki, nāṭukāṇi, kaṇkaṭṭu, paḻiyañci, pukaḻēnti _eṉa varum. piraticāti patattuṭaṉ pirattiyaṅkaḷuṅ kūṭṭip peyarccoṟkaḷai _ellām vaṭamoḻit tātuvilē poruntuvaṉa _aṟintu muṭikka. _avai muṭikkumāṟu:


Vi_63 [T.V.Gangadharan's transl.]
((vaṭamoḻit tātukkaḷōṭu ..))
((.. pirattiyaṅkaḷ kūṭi muṭiyum vakai))

{{C PUTTA}}

tammanti kaṉvam maṉamaṇan taṉṉaka ṉakkoṭiyuc
cammaṉ mamaiyakañ cartira māvāyu vallilmiyāṉ
kammaṉ tavaṅkal mutalā yiṉateyvat tātuviṉkaṇ
vimma varuṅkā rakattum viṉaikkuṟip piṉkaṇumē.

{{C PERUN}}

(_i-ḷ) tam, _am, ti, kaṉ, vam, _aṉam, _aṇam, taṉ, _akaṉ, _akku, _i, _u, cam, maṉ, mam, _ai, _akam, car, tiram, _ā, _āyu, _al, _il, mi, _āṉ, kam, _aṉ, tavam, kal _eṉṉum _ivai mutalāyk kiṭanta pirattiyaṅkaḷum, piṟavum vaṭamoḻit tātuviṟ kārakap poruḷiṉum viṉaikkuṟippiṉum varum (_e-ṟu.)

_avai varumiṭattut tātup peyar _aṉēkamākaiyāl, tātup paṭalattiṟ kiṭanta poruṇmēlum, _aṉṟiyē muṉ puṇṭāyk kiṭanta collai muṭittuk kāṭṭukiṉṟamaiyāl, _accolliṉ poruṇmēlum, takka pirattiyattāl tātuviṟ poruḷākki muṭikka. _atu tātup paṭalattiṟ kiṭanta poruḷilē muṭittaṟku _aritātaliṟ ceyyumpaṭi _aṟintu muṉ coṉṉa vikāraṅkaḷ vēṇṭum _iṭamaṟintu _iyaṟṟi muṭikka. _ippaṭi muṭikka _ellāp peyarccollum muṭivaṉavām. pirātiyum, cātiyum, _uṭaṉ pirattiyamum, tātuvum muṭittaṟkariya _eṉpārumuḷar. muṭippāṉ pakkam valiyuṭaittu. pirātiyil _anurākam, vikāram, _upakāram mutaliya pirātiyilum, _ōṅkāram, _alaṅkakāram mutaliya pirācātiyilum muṭintu vaṭamoḻit tātukkaḷ kiṭantaṉa _eṉak koḷka. poruḷ teriyāta tātukkaḷaiyum _oru collāṉ muṭikka _eṉṟāl _iccollāka muṭikka _eṉṟāyntu, coṉṉa tātuviṟ pirattiyam variṉ muṭiyum _eṉṟu karuti, vēṇṭum vikāraṅkaḷāṉ muṭikka. _itaṟkuk kuṇamum viruttiyum varukkak kiṭappu _eṉak koḷka.


Vi_64 [T.V.Gangadharan's transl.]
((cila tātukkaḷ _aṭaiyum vikāraṅkaḷ))

{{C PUTTA}}

_ayyā yikarānta mavvā vukarānta māvimuṉpu
naiyātu niṟkum pirattiyam piṉvariṉ; naṟkuṇamum
poyyā viruttiyum _ōrō viṭattup pukaḻpeyarccol
_uyyā toḻiyil vikārattai yōrntuko ḷoṇṇutalē!

{{C PERUN}}

(_i-ḷ) _uyir muṉṉākiya pirattiyam piṉpu varil vaṭamoḻittātuvil _ikārā#āntam _āṉa tātukkaḷ _ellām _ay, _āy _eṉṉum _iraṇṭaṉaiyum _antamāka _uṭaiyavām; _ukārāntam _āṉa tātukkaḷ _ellām _av, _āv _eṉṉum _iraṇṭaṉaiyum _antamāka _uṭaiyavām; tātukkaḷ tamakkotta kuṇamum, viruttiyum _ēṟṟu varuvaṉavaṉṟāyiṉ, varum vikāra vēṟupāṭukaḷai _ōrntukoḷka. _ivai muṭikkumiṭattu muṉ coṉṉavai vaittu muṭikkiṉ _allatu peyarccollellām muṭikka _aṭaṅkā (_e-ṟu.)

varalāṟu:- pū+tam= pūtam, tā+mam = tāmam, nī+ti = nīti, pā+kaṉ = pākaṉ, _i+vam = _ēvam, _itil _ikaram kuṇamāṉatu. puca+_aṉam = pōcaṉam, _itu _ukaram kuṇamāṉatu. ni+_aṉam = nayaṉam, _itu _ikārāntam _ayyāṉatu. ni+_akaṉ = nāyakaṉ, _itu _āyāṉatu. cā+_aṇam = cāṇam, viti+taṉ = vēntaṉ, _itu _īṟṟil nakaravoṟṟātēcamāy, _ikaramkuṇamāṉatu. kiru+_aṉ = karuṭaṉ, _itu _iruviṉukku _ar _āṉatu. tuṭa+_akku = tuṭakku, car+_i = cari, mata+_u = mātu, _itil mutaluyir nīṇṭatu. vā+cam = vācam, vā+maṉ = vāmaṉ, cā+mam = cāmam, naṭa+_ai = naṭai, naṭa+_akam = nāṭakam, ni+car = nēcar, _itu kuṇamāṉatu. pā+tiram = pāttiram, kaṭa+_ā = kaṭā, vā+_āyu = vāyu, paṭa+_al = paṭal, puṭa+_al = puṭṭil, pū+mi = pūmi, vali+_āṉ = vallāṉ, kaṭa+kam = kaṭakam, mata+_aṉ = mataṉ, kata+tavam = katavam, _itu kaṭai kuṟaintatu. pā+kal = pākal, `_ayyā yikarāntam' _eṉpataṉāl, ni, ci, _ilā _eṉṉum tātukkaḷiṉ piṉ, _aṉam, _akam _eṉṉum pirattiyam vantu nayaṉam, nāyakam, cayaṉam, cāyakam, _ilavaṉam, _ilāvakam _eṉavum; `_avvā vukarāntam' _eṉpataṉāl, pū _eṉṉun tātu pavaṉam, pāvakam _eṉavum muṭintavāṟu kāṇka. piṟa pirattiyaṅkaḷāṉum vikāraṅ karuviyākak koṇṭu muṭittu viṉaikkuṟippiṉum kārakattiṉum _aṭaṅka _ellāp peyarum muṭikka. `vimma' _eṉṟu mikuttuc colliya _ataṉāl, poruḷ pārātē col muṭivaip pārttu muṭikkac coṉṉa tātuvellām tamiḻeḻuttāṟ coṉṉa _eṉpatu.


Vi_65 [T.V.Gangadharan's transl.]
((kāritat tātukkaḷ))

{{C PUTTA}}

_āṭṭāṟṟu tīṟṟāti tātuk kaḷaiyaṭaṟ kāritameṉ(ṟu)
_ōṭṭā vaṟika; _uraiyiṉ paṭiyoppil vippipiṉpu
mūṭṭā vaṟikā ritakkā ritam; muṉpiṟ ṟātuviṉkaṭ
kāṭṭā vaṟiyavai kāritak kāritak kāritamē.

{{C PERUN}}

(_i-ḷ) _āṭṭu, _āṟṟu, tīṟṟu mutaliya kāritat tātukkaḷām. `muṉpiṟ kēvalat tātuvōṭu _ivaṟṟiṟku vēṟupāṭeṉ?' _eṉiṉ, _āṭu _eṉpatu kēvalat tātuvāy _attoḻilaiyē maṟṟoruvaṉaic ceyvi _eṉṉum poruṇmēl viṉaikkuṟippilē pirattiyam paṇṇi _āṭṭu _eṉavum, _ivvaṇṇam _āṟu, _āṟṟu, tiṉ, tīṟṟu _eṉavum vantu vēṟupaṭṭaṉa. _ippaṭiyē _ūṭṭu, kāṭṭu, mūṭṭu, vāṭṭu, _ēṟṟu, nāṟṟu, _ōṭṭu, kūṭū/ṭu, cūṭṭu _eṉa varum. _āṭiṉāṉ, kēvalat tātu; _āṭṭiṉāṉ kāritat tātu. _ivaṟṟiṉ piṉpu vi, pi _eṉṉum pirattiyaṅkaḷ vantāl, _avai kāritak kāritat tātuvāy, _āṭṭuvi, _āṟṟuvi, tīṟṟuvi, kēṭpippi, vārppippi, _uṇpippi, tiṉpippi _eṉa varum. _orucār karuttāvaiyum karumattaiyum vēṟupaṭukkumiṭattuṅ kēvalak karuttā, kāritak karuttā, kāritak kāritak karuttā _eṉavum; kēvalak karumam, kāritak karumam, kāritak kāritak karumam _eṉavum varum. _utāraṇam:- _uṇṭaṉaṉ, _ūṭṭiṉaṉ, _ūṭṭuvittaṉaṉ _eṉavum; _uṇṭatu cōṟu, _ūṭṭiṉatu cōṟu, _ūṭṭuvittatu cōṟu _eṉavum koḷka. muṉpu collip pōnta kāritak kāritat tātuviṉmēl piṉ coṉṉa vi, pi _eṉṉum pirattiyaṅkaḷ cērntu kāritak kāritak kāritamām. _utāraṇam:- _āṭṭuvippi, _ūṭṭuvippi _eṉa varum. karuttāk karumaṅkaḷum _avvāṟē koḷka.


Vi_66 [T.V.Gangadharan's transl.]
((kālaṅkāṭṭum pirattiyaṅkaḷ))

{{C PUTTA}}

tātuviṉ piṉpu taṉaya viṟappiṉ; nikaṭciyiṉkaṇ
_ōtuṅ kiṟacuvvo ṭāniṉṟa vām;kummum mōṭumaḵkāṉ
pēta maliyu metiriṉka ṇākum; piṟavumvantāl
_ētamil cantirān tampiḻai yāma liyaṟṟikkoḷḷē.

{{C PERUN}}

(_i-ḷ) tātukkaḷiṉ piṉ ta, ṉa, ya _eṉṉu mūṉṟu pirattiyamum _iṟanta kālattaik kuṟittu varum; nikaḻkālattiṉkaṇ, kiṟa, cu, _āniṉṟa _eṉṉum mūṉṟu pirattiyamumām; kum, _um _eṉpaṉavum makāravoṟṟum _etir kālattiṉkaṇṇām; piṟa pirattiyaṅkaḷālum varum; _avai cantirāntam _eṉṟu peyarām; _ivai piḻaiyāmal muṭikka (_e-ṟu.)

cantirāntam vēṟu cila pataṅkaḷukku _uṟuppāy niṟpatallatutaṉittu varappeṟātu.

varalāṟu:- piṟanta piḷḷai, kaṇṭa _erutu, niṉṟa pacu _eṉat takāramum; _ūṭṭiṉa, tīṟṟiṉa, pōṉa _eṉa ṉakāramum; colliya, _āya _eṉa yakāramum _iṟanta kālattilum; ceykiṟa cāttaṉ, cey cāttaṉ, ceyyāniṉṟa cāttaṉ _eṉa muṟaiyē kiṟa, cu, _āniṉṟa _eṉpaṉa nikaḻ kālattilum; niṟkuñ cāttaṉ, _aṟiyum cāttaṉ, cāṅkiḻavi _eṉak kum, _um, makāraṅkaḷ _etir kālattilum vantaṉa. _ivai _ellām mūṉṟu kālattil _oru kālattaik kuṟittallatu vārāveṉṟu koḷka. `pēta maliyum' _eṉpataṉāl, _etirkālattukkuc coṉṉa pirattiyam mūṉṟu kālattukkumām. _atu pirayōkattiṟ kāṇka.


Vi_67 [T.V.Gangadharan's transl.]
((tumantap pirattiyam))

{{C PUTTA}}

maṉṉun tumantam poruṭṭukkap pāṉtaṟku vāṉaveṉṟu
paṉṉu meḻiṟṟātu viṉpiṉpi lākum; pakarilmuṉpu
tuṉṉiya tātut toḻiṟporuṭ ṭākaveṉ ṉuntoṭarcci
_uṉṉiya pōteṉṟu teyvap pulava ruraittaṉarē.

{{C PERUN}}

(_i-ḷ) poruṭṭu, ka, pāṉ, taṟku, vāṉ, _a _eṉṉum _āṟu pirattiyaṅkaḷum tumantap peyarāl tātukkaḷiṉ piṉpu varum. _ivai _āmiṭattu _ippirattiyattāṉ muṉpu niṉṟa tātuviṟ kiriyāpatap poruḷiṟkut toṭarcci karutiṉa poḻutām (_e-ṟu.)

_uṇ _eṉṉun tātuviṉ piṉ tumantap pirattiyam _āmiṭattu _uṇkai _eṉṉun toḻilē kuṟittām _eṉpatu. _iccollappaṭṭa tumantap pirattiyānta pataṅkaḷum maṟṟoru patattiṟku _uṟuppāka _aṉṟi vārā _eṉka.

varalāṟu:- _uṇṇutaṟporuṭṭu vantāṉ, _ūṭṭuvittaṟporuṭṭup pōṉāṉ, niṟkavēṇṭi _iruntāṉ, kaṟkat tāṟpariyattāṉ, _aṟitaṟkut tuṇintāṉ, pōtaṟku niṉaittāṉ, _aṟivāṉ karuttuṇṭu, pōvāṉ karuttillai, _uṇṇa vallaṉ, pēca vallaṉ, paṭippāṉ vantāṉ, koṭuppāṉ niṉaintāṉ _eṉa varum. karutiṉāṉ _uṇṇa, niṉaintāṉ colla _eṉap pataṅkaḷiṉ piṉṉum; _uṇṇak karutiṉāṉ, colla niṉaintāṉ _eṉa naṭuvilum varutal kāṇka. tumantamāvatu nālām vēṟṟumaiyiṉ _allatu vārāmaiyiṉ, _ataṉaiyum _itaṉōṭu _oppittē muṭikka. _ipporuḷ vaṭamoḻit tātuvil pātum, yātum _eṉat tum pirattiyattāṉ muṭintamaiyil, _itaṉait tumantap pirattiyam _eṉṟār.


Vi_68 [T.V.Gangadharan's transl.]
((tuvāntap pirattiyam))

{{C PUTTA}}

_āvumiṭ ṭuntuvvu muvviṉo ṭiyyu marumpulavar
_ēvuṅ karuttā virutoḻiṟ koṉṟiṭiṉ muṉpuniṉṟu
mēvum poruṭṭātu viṉpiṉ varummikka taṉpeyarē
pāvun tuvāntama tāmeṉ ṟuraippar paṉimoḻiyē!

{{C PERUN}}

(_i-ḷ) _ā, _iṭṭu, tu, _u, _i _eṉṉum _aintu pirattiyamum _oru karuttā _uṭaiyaṉavāy _iraṇṭu tātu _uḷḷa poḻutu muṉpu niṉṟa tātuviṉkaṇ varum; _avaiyiṟṟiṉ peyar tuvāntamām (_e-ṟu.)

nīttu vā, pāttu vā _eṉṉum vaṭamoḻit tātu tuvāntap pirattiyattāl vantamaiyiṉ, tuvāntam _eṉṟār.

varalāṟu:- _uṇṇāp pōṉāṉ, _uṇṭiṭṭup pōṉāṉ, _uṇṭu pōṉāṉ _eṉavum; pukāp pōṉāṉ, pukkiṭṭup pōṉāṉ, pukuntu pōṉāṉ, pukkup pōṉāṉ _eṉavum; collā niṉṟāṉ, colliṭṭu niṉṟāṉ, coṟṟu niṉṟāṉ, colli niṉṟāṉ _eṉavum varum. pala tātu varumpēpātu piṉpilataṉaik kuṟittu muṉpilataṉukku _ākkuka. _uṇṭu tiṉṟu _ulāvi yiruntu pōṉāṉ _eṉak koḷka.


Vi_69 [T.V.Gangadharan's transl.]
((_iṭaiccoṟkaḷ niṉṟumuṭiyum vitam))

{{C PUTTA}}

_illaiyuṇṭālil livaimuta lāviṭaic coṟkaḷukkōr
_ellaiyuṇṭāka viyaṟṟavoṇ ṇāvicai yumporuḷum
_ollaiyuṇṭāka niṟ kummiṭa muntērn tivaṟṟoṭokkac
collaiyuṇ ṭākkukaka veṉpatu nūliṉ tuṇiporuḷē.

{{C PERUN}}

(_i-ḷ) _illai, _uṇṭu, _āl, _il _eṉṉum _ivai mutalāyk kiṭanta _iṭaiccoṟkaḷ _iṉṉateṉṟu varaiyaṟukkappaṭāvātalāl, _avaiyiṟṟiṉukku _icaiyum poruḷum, porunti niṟkum _iṭamum, _ulakattōṭu _okkat tērntu _aṟintu kāṭṭiṉa collōṭum _okka _iṭaiccoṟkaḷai _uḷavākki muṭikka _eṉpatu _ilakkaṇa nūlkaḷiṉ tuṇipām (_e-ṟu.)

cila _iṭaiccol kaṭaiyil nikaḻum; cila _iṭaiccol _arukiṉiṉṟu colliṟkuṟuppām; cila tāmē poruḷ tantu niṟkum; cārvillai, cōrvillai, cārvuṇṭu, cōrvuṇṭu _eṉavum; _aṟintāl, pirintāl, _aṟiyil, piriyil _eṉavum varum. piṟavum _aṉṉa. _illai, _uṇṭu, _āl, _il, _a, _āṉ _eṉavum; _iṉṟi, _iṉṉam, pōlum, _ām, _ākkum, _ē, _oṭu, vāḻi, cāṟṟi, naṉi, _oṅku _eṉavum piṟavāṟṟāṉum varum.


Vi_70 [T.V.Gangadharan's transl.]
((taṭaipporuḷil pirattiyam varumvakai))

{{C PUTTA}}

_āṉāḷā rārkaḷo ṭātā vilaṉmaṟ ṟilaḷilarum
tāṉā milarka ḷilatila tātut taṭaipporuṭkaṇ
mēṉā muraitta marapē varum; mikka vātoḻimuṉ
nāṉā vuḷamaṟṟu naṟṟaṭai maṉṉum pirattiyamē.

{{C PERUN}}

(_i-ḷ) _āṉ, _āḷ, _ār, _ārkaḷ, _ātu, _ā _eṉavum; _ilaṉ, _ilaḷ, _ilar, _ilarkaḷ, _ilatu, _ila _eṉavum taṭaipporuḷ viḷakkun tātuviṉ piṉ muṉ nām coṉṉa marapē varum; _ātoḻi mutalāka maṟṟum pala pirattiyaṅkaḷum _uḷa taṭaipporuḷiṉ nikaḻvavaṉa (_e-ṟu.)

`marapē varum' _eṉṟatu muṉpucollappaṭṭa _oruvaṉ, _orutti,ciṟappu, palar, _oṉṟu, pala _eṉṉum _āṟu col _aṭaivē muṉpāṟiṟkumpiṉpāṟiṟkuñ coṉṉavaiyām. muṉṉaiya _āṟum _etirkālat taṭaippirattiyam. piṉṉaiya _āṟum takaravoṟṟup peṟṟu _iṟantakālattaṭaippirattiyamum, kakaravoṟṟup peṟṟu nikaḻkālap pirattiyamumām.

varalāṟu:- naṭavāṉ, naṭavāḷ, naṭavār, naṭavārkaḷ, naṭavātu, naṭavā _eṉavum;naṭantilaṉ, naṭantilaḷ, naṭantilar, naṭantilarkaḷ, naṭantilatu,naṭantila _eṉavum; naṭakkilaṉ, naṭakkilaḷ, naṭakkilar,naṭakkilarkaḷ, naṭakkilatu, naṭakkila _eṉavum varum. `_ātoḻi muṉ nāṉāvuḷa' _eṉpataṉāl, naṭavātoḻi, nillāvaḻi, māyāp pukaḻ, _itu naṭakkutillai, _ivai naṭappaṉavaṉṟu _eṉavum; piṟavāṟṟāṉum varuvaṉa koḷka. tātukkaḷ pala _iṇaintu varumpōtu nillātē pōṉāṉ, vārātēyiruntāṉ _eṉa _ātu _eṉum pirattiyattāl tuvāntamākki _ulakiṟkēṟka muṭikka.

((tātuppaṭalam muṟṟum.))


((6. kiriyā patap paṭalam))

{{U 7}}


Vi_71 [T.V.Gangadharan's transl.]
((paṭarkkai _eṉṉum piratama puruṭaṉil varum ..))
((.. kiriyā pataṅkaḷ _ittuṇaiyām _eṉpatu))

{{C PUTTA}}

_oruva ṉorutti ciṟappup palaroṉ ṟoṭupalavai
maruvu paṭarkkai yoṭukāla mūṉṟaiyum vaittuṟaḻat
turuva malipati ṉeṭṭān toḻiṟpatam; tolkaruttā
_uruva maliyum poruṇmēl nikaḻu moḷiyiḻaiyē!

{{C PERUN}}

(_i-ḷ) _oruvaṉaik karutiṉa collātiyāṉa _āṟaiyum vaittu, _itaṉ muṉ paṭarkkai _eṉṉum puruṭaṉāy _uḷḷa piratama puruṭaṉai vaittu, _itaṉōṭu _iṟappu, _etirvu, nikaḻvu _eṉum mukkālattaiyum vaittu _uṟaḻap patiṉeṭṭuk kiriyā patamām. _ivai karuttāp poruḷiṉmēl nikaḻum _urupukaḷ _eṉakkoḷka (_e-ṟu.)


Vi_72 [T.V.Gangadharan's transl.]
((muṉṉilaiyiṉum, taṉmaiyiṉum varum ..))
((.. kiriyā pataṅkaḷ _ittuṇaiyām _eṉpatu))

{{C PUTTA}}

muṉṉilai taṉmai yiṭattiṉiṟ kālaṅkaḷ mūṉṟaiyumvait
tuṉṉu morumai ciṟappoṭu paṉmaiyu muyttuṟaḻntāl
paṉṉun toḻiṟcoṟ patiṉeṭ ṭuḷakarut tāpporuṇmēṉ
maṉṉi nikaḻtokai muppato ṭāṟum vakuttaṟiyē.

{{C PERUN}}

(_i-ḷ) muṉṉilai, taṉmai _eṉṉum _iraṇṭiṭattaiyum, mūṉṟu kālaṅkaḷaiyum, _orumai, ciṟappu, paṉmai _eṉṉu mūvakaic collaiyum vaittuṟaḻap patiṉeṭṭuk kiriyā patamām; _irutiṟamuṅ kūṭik karuttāp poruṇmēl muppattāṟu kiriyā patamām (_e-ṟu.)

_ivaiyiṟṟiṉkaṇṇuñ ciṟappiṉai mūṉṟu vakaippaṭuttik koḷka. _oruvaṉ, _orutti, _oṉṟu _eṉpatai vēṟupaṭukkavoṇṇāmaiyil _orumai _eṉavum; palar, pala _eṉpataṉai vēṟupaṭukka _oṇṇāmaiyiṟ paṉmai _eṉavuṅ koṇṭāṉ. cāttā niṟpāy, cātti niṟpāy, maramē niṟpāy _eṉavum; nāṅkaḷ niṟpēm _eṉavum; poṉkāḷ niṟpīr _eṉavum varum. _iṉi _ivai muppattāṟu kiriyāpataṅkaḷukkum _oṉṟukku _iraṇṭāka _eḻupattiraṇṭu pirattiyam colkiṉṟāṉ.


Vi_73 [T.V.Gangadharan's transl.]
((paṭarkkai _iṟantakāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

tāṉāṉun tāḷāḷun tārārun tārkaḷo ṭārkaḷeṉṟu
mēṉā muraitta pirattiya mākun tatuvatuvum
tēṉār kuḻali! taṉavu maṉavun tikaḻpaṭarkkai
_āṉā viṟappil toḻiṟpata māṟiṟku māyntaṟiyē.

{{C PERUN}}

(_i-ḷ) tāṉ, _āṉ, tāḷ, _āḷ, tār, _ār, tārkaḷ, _ārkaḷ, tatu, _atu, taṉa, _aṉa _eṉṟu collappaṭṭa _ivai paṉṉiraṇṭu pirattiyamum _iṟantakālap paṭarkkaik kiriyāpatam _āṟiṟkum _oṉṟiṟku _iraṇṭāka varum (_e-ṟu.)

varalāṟu:- _uṇṭāṉ, _uṇṭāḷ, _uṇṭār, _uṇṭārkaḷ, _uṇṭatu, _uṇṭaṉa _eṉavum; _uṟaṅkiṉāṉ, _uṟaṅkiṉāḷ, _uṟaṅkiṉār, _uṟaṅkiṉārkaḷ, _uṟaṅkiyatu, _uṟaṅkiyaṉa _eṉavum varum. _atu _eṉpataṟku _iṟṟu _eṉpatu _ātēcamāy _uṟaṅkiṟṟu _eṉavum varum. _aṉ _eṉpatiṉ muṉṉiṉṟa _akārattiṉukkup perukavum _ikaram _ātēcamāy _uṟaṅkiṉa _eṉa muṭiyum. piṟavum vikārattāl _aṟintu muṭikka. piṟavumaṉṉa.


Vi_74 [T.V.Gangadharan's transl.]
((paṭarkkai nikaḻkāla viṉaikaḷil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

niṉṟāṉ kiṟāṉoṭu niṉṟāḷ kiṟāḷivai niṉṟārkiṟār
niṉṟārka ḷōṭukiṉ ṟārkaḷu niṉṟatuṅ kiṉṟatuvum
teṉṟāta cīrniṉ ṟaṉakiṉ ṟaṉavun tikaḻpaṭarkkaip
piṉṟā ṉikaḻkai toḻiṟpata māṟiṟkum pērttaṟiyē.

{{C PERUN}}

(_i-ḷ) niṉṟāṉ, kiṟāṉ, niṉṟāḷ, kiṟāḷ, niṉṟār, kiṟār, niṉṟārkaḷ, kiṉṟārkaḷ, niṉṟatu, kiṉṟatu, niṉṟaṉa, kiṉṟaṉa _eṉṉum _ippaṉṉiraṇaṇṭu pirattiyamum nikaḻkālap paṭarkkaik kiriyā patamāṟiṟkum muṟaiyē _oṉṟiṟku _iraṇṭāka vaittaṟika (_e-ṟu.)

nilleṉṉun tātuviṉiṉṟu _iṟanta kālap paṭarkkaiyil niṉṟāṉ mutaliya pirattiyaṅkaḷ muṭintāṅkuk kiṭa, _iru _eṉṉun tātukkaḷiṉiṉṟuṅ kiṭantāṉ, _iruntāṉ mutalāya pirattiyaṅkaḷ nikaḻkālap poruḷil varum; _iḵtu `_oṉṟiṉa muṭittal taṉṉiṉa muṭittal'. _ivai mūṉṟum _uruvattāṟ pētappaṭṭum poruḷ _oṉṟātal kāṇka. _ivaṟṟait tuvāntamākki muṭittālum muṭiyumeṉiṟ poruḷ vēṟupaṭutal kāṇka. mēlun tamakku muṉ _ā _eṉṉum _iṭaiccoṟ peṟṟallatu muṭiyā. kiṟāṉ mutaliya pirattiyaṅkaḷ naṭuvē _oru ṉakāravoṟṟup peṟṟuk kiṉṟāṉ, kiṉṟāḷ _eṉa muṭitalumām.

varalāṟu:- _uṇkiṉṟāṉ, _uṇkiṉṟāḷ, _uṇkiṉṟār, _uṇkiṉṟārkaḷ, _uṇkiṉṟatu, _uṇkiṉṟaṉa _eṉavum; _uṇṇāniṉṟāṉ, _uṇṇāniṉṟāḷ, _uṇṇāniṉṟār, _uṇṇāniṉṟārkaḷ, _uṇṇāniṉṟatu, _uṇṇāniṉṟaṉa _eṉavum varum. nil, _iru, kiṭa _eṉṉun tātukkaḷai _iṟantakālap paṭarkkaiyil muṭittup pirattiyamākkikkoḷḷa vēṇṭiyatu. pōkāniṉṟāṉ _eṉṉum patam niṉṟāṉeṉṉum pirattiyattāṉ muṭiyātē tuvāntamākkip pō _eṉṉun tātuvukkum, nilleṉṉun tātuvukkum _oruvaṉaik karuttāvākki muṭikkil _atu poruntātu; _avaṉ pōveṉṉun tātuvukkallatu nilleṉṉun tātuvukkuk karuttāvāy niṟṟal _illāmaiyiṉeṉka. _atu pōla _uṇṇāviruntāṉ _eṉṉum patam _uṇkai muṟpaṭṭu _irukkai piṟpaṭāmaiyiṉ, tuvāntamākki muṭikkalākātu. _uṟaṅkākiṭantāṉ _eṉṉum patamum _uṟaṅkukai muṟpaṭṭuk kiṭakkai piṟpaṭāmaiyiṉ tuvāntam _ākkal _ākātu. _ataṉāl, niṉṟāṉ mutaliya pirattiyam pōla _iruntāṉ mutaliya _āṟum, kiṭantāṉ mutaliya _āṟum pirattiyamākki marapu _aṟintu muṭikka.


Vi_75 [T.V.Gangadharan's transl.]
((paṭarkkai _etirkāla viṉaikaḷil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

vāṉpāṉum vāḷpāḷum vārpārum vārkaḷum pārkaḷuñcīr
tāṉpā viyavatu vumpatu vuntattai yattaiveṉṟa
tēṉpāvuñ colli! vaṉavum paṉavun tikaḻpaṭarkkai
vāṉpāṉ maliyu metirviṟ ṟoḻiṟpata māṟiṟkumē.

{{C PERUN}}

(_i-ḷ) vāṉ, mutal paṉ _īṟāṉa paṉṉiraṇṭu pirattiyamum _etirkālap paṭarkkaik kiriyā patam _āṟiṟkum _oṉṟaṟku _iraṇṭāka varum (_e-ṟu.)

varalāṟu:- _uṟaṅkuvāṉ, _uṟaṅkuvāḷ, _uṟaṅkuvār, _uṟaṅkuvārkaḷ, _uṟaṅkuvatu, _uṟaṅkuvaṉa _eṉavum; _uṇpāṉ, _uṇpāḷ, _uṇpār, _uṇpārkaḷ, _uṇpatu, _uṇpaṉa _eṉavum varum.


Vi_76 [T.V.Gangadharan's transl.]
((muṉṉilai taṉmai _iṟanta kāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

tāyāyun tīrīruñ cāṟṟiya tīrkaḷo ṭīrkaḷumāñ
cāyāta muṉṉilai yiṉṉiṟap pām;taṉmai taṉṉiṟappil
tēyāta tēṉēṉun tēmēmun tōmōmu mākum_eṉpa
vēyār potiyat takattiya ṉārcoṉṉa meyttamiḻkkē.

{{C PERUN}}

(_i-ḷ) tāy _āy tīr _īr tīrkaḷ _īrkaḷ _eṉpaṉa _iṟanta kāla muṉṉilaik kiriyāpatam mūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum; tēṉ _ēṉ tēm _ēm tōm _om _eṉpaṉa _iṟanta kālattaṉmaik kiriyāpatamūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum (_e-ṟu.)

varalāṟu:- nī _uṇṭāy, nīr _uṇṭīr, nīṅkaḷ _uṇṭīrkaḷ _eṉavum; _uṟaṅkiṉāy, _uṟaṅkiṉīr, _uṟaṅkiṉīrkaḷ _eṉavum; nāṉ _uṇṭēṉ, nām _uṇṭēm, nāṅkaḷ _uṇṭōm _eṉavum; _uṟaṅkiṉēṉ, _uṟaṅkiṉēm, _uṟaṅkiṉōm _eṉavum varum.


Vi_77 [T.V.Gangadharan's transl.]
((muṉṉilai taṉmai nikaḻ kāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

kiṟā_ayniṉ ṟāykiṟīr niṉṟīr kiṟīrkaḷniṉ ṟīrkaḷumāy
_iṟāniṉ ṟaṉamuṉ ṉilaiyi ṉikaḻcci; _itaṉkaṇtaṉmai
kiṟē_eṉniṉ ṟēṉkiṟēm niṉṟēm kiṟōmuniṉ ṟōmumeṉṟām
teṟāniṉṟa kaṭpava ḷantikaḻ vāynaṟ ṟiruntiḻaiyē!

{{C PERUN}}

(_i-ḷ) kiṟāy, niṉṟāy, kiṟīr, niṉṟīr, kiṟīrkaḷ, niṉṟīrkaḷ _eṉa _ivaiyāṟum nikaḻ kāla muṉṉilaik kiriyāpatam mūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum; kiṟēṉ, niṉṟēṉ, kiṟēm, niṉṟēm, kiṟōm, niṉṟōm _eṉpavai nikaḻ kālat taṉmait toḻiṟcol mūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum (_e-ṟu.)

varalāṟu:- _uṇkiṟāy, _uṇkiṟīr, _uṇkiṟīrkaḷ _eṉavum; _uṇṇā niṉṟāy, _uṇṇāniṉṟīr, _uṇṇāniṉṟīrkaḷ _eṉavum; _uṇkiṟēṉ, _uṇkiṟēm, _uṇkiṟōm _eṉavum; _uṇṇāniṉṟēṉ, _uṇṇāniṉṟēm, _uṇṇāniṉṟōm _eṉavum varum.


Vi_78 [T.V.Gangadharan's transl.]
((muṉṉilai taṉmai _etirkāla viṉaikaḷil ..))
((.. pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

vāypāyvīr pīrvīrkaḷ pīrka ḷivaimaṉṉu muṉṉilaiyil
cāypāy viṭumetir kālam; _itaṉuḻit taṉmaicolliṉ
vēypā viyatōḷi! vēṉpēṉvēm pēmoṭu vōmpōmumām;
cēypā viyaceḻum pōtip pirāṉtaṉ tirunturaikkē.

{{C PERUN}}

(_i-ḷ) vāy, pāy, vīr, pīr, vīrkaḷ, pīrkaḷ _āṟum _etirkāla muṉṉilaik kiriyā patam mūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum; vēṉ, pēṉ, vēm, pēm, vōm, pōm _āṟum _etirkālat taṉmaik kiriyā patam mūṉṟiṟkum _oṉṟiṟku _iraṇṭāka varum (_e-ṟu.)

varalāṟu:- _uṟaṅkuvāy, _uṟaṅkuvīr, _uṟaṅkuvīrkaḷ, _uṇpāy, _uṇpīr, _uṇpīrkaḷ _eṉavum; _uṟaṅkuvēṉ, _uṟaṅkuvēm, _uṟaṅkuvōm, _uṇpēṉ, _uṇpēm, _uṇpōm _eṉavum varum. vēṉ, veṉ _eṉavum, pēṉ, peṉ _eṉavum _ātēcamātalum _uṇṭu. piṟa vikāraṅkaḷum _aṟintu muṭikka.


Vi_79 [T.V.Gangadharan's transl.]
((_ēval viṉaiyil pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

_ōṅkāta muṉṉilaip pālēva lāṅkā lorumaiyiṟcup
pāṅkār ciṟappilā mēyumiṉ kappaṉmai yāmiṭattu
nīṅkāta miṉkaḷuṅ kaḷḷām; _icaiviṉiṟ kavveṉpatām;
tāṅkāp parōkkat tiṉiṟpōlu māmeṉpar tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) muṉṉilai _ēvalorumaip poruḷiṉ tātukkaḷ cu _eṉṉum pirattiyattāṉ muṭiyum; muṉṉilaiyēvaṟ ciṟappiṉ kaṇ _āmē, _um, miṉ, ka _eṉṉum nālu pirattiyamumām; muṉṉilai _ēvaṟ paṉmaiyiṉkaṇ miṉkaḷ, _um, kaḷ _eṉṉum mūṉṟumām. _icaiyeṉṉum poruḷiṟ kavvarum; parōkkap poruḷiṉ muṉpu mūṉṟu kālattilum muṭikkumāṟu muṭikka. _appatattiṉ piṉ pōlum, _ām _eṉṉum _iraṇṭu pirattiyamum varum (_e-ṟu.)

varalāṟu:- _uṇ, _uṟaṅku, kiṭa, naṭa, paṭu, _aṭu, nil, _iru _eṉa muṉṉilai _ēvalorumai vantatu. nām pōkāmē, nām nillum, nām pōmiṉ, nām niṟka _eṉa nām _eṉṉummuṉṉilaiyorumaic ciṟappup patattāṉum; nīr pōmiṉ, nīruṇṇum,nīruṇṇumiṉ _eṉa nīr _eṉṉum muṉṉilaiyorumaic ciṟappup patattāṉum,muṉṉilai _ēval _orumaic ciṟappu vantatu. nīr _eṉṉuñ ciṟappup patam _um, miṉ _eṉṉum pirattiyaṅkaḷāṉ muṭiyum. nīṅkaḷ pōmiṉkaḷ, nīṅkaḷ nillum, nīṅkaḷ pōṅkaḷ _eṉa muṉṉilai _ēvaṟpaṉmai vantatu. nīṅkaḷ pōmiṉ _eṉa _orōviṭattukkaḷ _aḻintu muṭiyum. _avaṉeṉ ceyka, _ivaḷeṉ ceyka, cey kātta nīyuṇka, _ivaṉeṉ ceyya _uṇṭāṉ, nīyaṟika _eṉa _icaivup poruḷil vantatu. _uṇṭāṉ pōlum, _uṇṭāṉām _eṉap parōkkam vantatu. parōkkamāvatu taṉ mukappaṉṟiyoḻivatu. piṟavumaṉṉa.


Vi_80 [T.V.Gangadharan's transl.]
((mūṉṟiṭattiṉum tuṇiviṉkaṇ pirattiyaṅkaḷ varumāṟu))

{{C PUTTA}}

taṉmait tuṇivā morumaivaṉ paṉtañcam pōmoṭuvōm
paṉmaikka ṇaṉṟip paṭarkkaiyiṉ kaṇṇum morumaiyilām
paṉmaikkaṇ varparkaḷ ḷōṭāku muṉṉilai taṉṉorumait
taṉmaic civaitipaṉ maikki vicippittip piṉṉaravē.

{{C PERUN}}

(_i-ḷ) tuṇivup poruḷiṉkaṇ taṉmaiyorumaiyil vaṉ, paṉ _eṉṉum _iraṇṭu pirattiyamumām; _apporuḷil taṉmaip paṉmaiyai viḷakkutaṟkut tam, cam, pōm, vōm _eṉṉum nālu pirattiyamumām; paṭarkkaiyorumaiyil _um _eṉṉum pirattiyam varum; _itaṉil _ukaram _aḻiyavum peṟum; var, par _eṉpaṉa taṉittum kaḷḷōṭu kūṭiyum paṭarkkaip paṉmaiyiṉ kaṇ _ām; ci, vai, ti _eṉṉum mūṉṟum muṉṉilaiyorumaip poruḷilām; ki, vi, ci, ti, pi _eṉṉum _aintiṉ piṉpu rakaravoṟṟeṉṉum paṉṉiraṇṭām mey peṟṟum, _avveḻuttukkaḷ nīṇṭum muṉṉilaip paṉmaiyiṉkaṇ _ām (_e-ṟu.)

varalāṟu:- _aṟivaṉ, kūṟuvaṉ, niṟpaṉ, _uṇpaṉ _eṉavum; lakara _ātēcam peṟṟu _aṟival, kūṟuval _eṉavum taṉmaiyorumait tuṇivu vantatu. nām kaṇṭam, nāṅkaḷ kaṇṭam, nāmaṟicam, nāṅkaḷaṟicam, nām niṟpōm, nāṅkaḷ niṟpōm, nām _aṟivōm, nāṅkaḷaṟivōm _eṉat taṉmaip paṉmait tuṇivu vantatu. _avaṉ _aṟiyum, _avaḷ _aṟiyum _eṉap paṭarkkaiyorumaiyil _um vantatu. _avar _aṟivar, _avar niṟpar, _avarkaḷ _aṟivarkaḷ, _avarkaḷ niṟparkaḷ _eṉap paṭarkkaippaṉmai vantatu. nī _aṟici, nī _aṟivai, nī _aṟiti _eṉa muṉṉilaiyorumai vantatu. _iccūttirattiṟ ciṟappitta collaiyum paṉmaiyil _aṭakkiṉāṉ. maṟṟaiyavum _iṭamaṟintu _aṭakki muṭittukkoḷka.


Vi_81 [T.V.Gangadharan's transl.]
((viṉaik kuṟippup poruḷiṉum, karumak kārakattiṉum ..))
((.. kiriyāpatam muṭiyum vitam))

{{C PUTTA}}

viṉaikkuṟip pōṭu karumam paṭarkkaiyiṉ mikkavoṉṟai
_aṉaitteṉṉa lām;_av voṭupaṭut tātupiṉ ṉāmiyaṟkai
taṉaikkaru mampeṟum; tātukkaḷ maṟṟum paṭuviṉaippōl
niṉaikka varum; maṟṟivaiyum peyarccol nikarttiṭumē.

karuttāk kārakattiṉ muṭiyuṅ kiriyāpatañ colli, viṉaikkuṟippup poruḷiṉum, karumak kārakattiṉum varuṅ kiriyā patam muṭippāṉ _eṭuttukkoṇṭāṉ; _aḵtāmāṟu colkiṉṟāṉ.

{{C PERUN}}

(_i-ḷ) viṉaikkuṟippiṉum, karumak kārakattiṉun tātukkaḷ muṭiyumiṭattup paṭarkkaiyoṉṟiṉaik karutiṉa kiriyā patam pōla muṭiyum; karumak kārakattiṉkaṇ varuṅ kiriyāpatam muṭiyumiṭattu muṉpu cila tātukkaḷiṉ piṉṉākap paṭu _eṉṉun tātu vantu _iṭaiyē _akāram _ākamamāyk karuttāvil muṭitta muṭippellām peṟum; maṟṟat tātukkaḷ paṭu _eṉṉun tātuvaippōla _akarattai muṉ peṟṟu, _oru tātuviṉ piṉṉāy vantu karumakkārakattil muṭitalumuṇṭu. _iccoṉṉa kiriyāpatam _ellām peyarccoṟ pōlak kārakapata vēṟṟumaiyāṉ muṭikaiyuṇṭu (_e-ṟu.)

varalāṟu:- _uṇ, _uṟaṅku _eṉṉun tātuviṉ piṉ paṭarkkai _oṉṟiṉaikkarutiṉa kiriyāpatam pōla _uṇṭatu, _uṟaṅkiyatu, _uṇkiṟatu,_uṟaṅkukiṉṟatu, _uṇṇāniṉṟatu, _uṟaṅkāniṉṟatu, _uṇpatu,_uṟaṅkuvatu _eṉa _ippaṭi mūṉṟu kālattiṉum muṭiyum. _ivviṭattuppirattiyaṅkaḷiṉ muṉṉiṉṟa _akaram _ikaramākaiyum _uṇṭu. `viṉaik kuṟippōṭu karumam paṭarkkaiyiṉ mikkavoṉṟai_aṉaitteṉṉalām' _eṉṟataṉāl, viṉaikkuṟippu muṭiyumiṭattu _uṇṭatu,_uṇṇappaṭṭatu, _eṉṟatu, _uṟaṅkiyatu, _uṟaṅkappaṭṭatu _eṉa varum._ivvāṟē _aṉaittuṅ koḷka. _ikaramākki _uṇṭiyatu, _uṟaṅkiyatu, _uṇkiṟiyatu, _uṟaṅkukiṟiyatu,_uṇkiṟitu, _uṟaṅkukiṟitu, _uṇpitu, _uṟaṅkuvitu _eṉavum muṭiyum._ivaiyum _uṇṇappaṭṭatu, _uṟaṅkappaṭṭatu _eṉṟām. _ivvāṟē _aṉaittuṅkoḷka. `_avvoṭupaṭut tātupiṉ ṉāmiyaṟkai taṉaikkaru mampeṟum' _eṉṟataṉāl,_aṟi, kāṇ _eṉṉun tātuviṉ piṉ _akaramum, _ataṉ piṉ paṭu _eṉṉuntātuvum vaittu _aṟiyappaṭu _eṉak karumat tātuvākki, _ittātuviṉpiṉ muṉ coṉṉa pirattiyaṅkaḷai varuvittu _aṟiyappaṭṭāṉ,_aṟiyappaṭṭāḷ, _aṟiyappaṭāniṉṟāṉ, _aṟiyappaṭāniṉṟāḷ, _aṟiyappaṭuvāṉ, _aṟiyappaṭuvāḷ _eṉap piṟavum muṭikka. ciṟappup palar _oṉṟu pala muṉṉilai taṉmai _aṉaittum _ivvāṟē muṭiyum. `tātukkaḷ maṟṟum paṭuviṉaip pōl niṉaikka varum' _eṉṟataṉāl, kāṇat takuvāṉ, _aṟiyat takuvāṉ, pāṭuṇpāṉ, colluṇpāṉ _eṉa muṭikka. `_ivaiyum peyarccol nikarttiṭumē' _eṉṟataṉāl, kiriyā pataṅkaḷaiyum _oṉṟiṟkup peyarākak karutiṉa poḻutu _uṇpāṉ, _uṇpāṉai, _uṇpāṉāl, _uṇpāṉukku, _uṇpāṉpakkaṉiṉṟum, _uṇpāṉuṭaiya, _uṇpāṉpakkal, _uṇpāṉē _eṉa muṭiyum. _ivaiyellām vikāraṅkaḷ varum _iṭam _aṟintu muṭikka, vikāramē talaikkaruviyāka _eṭuttukkoṇṭamaiyāl _eṉka.


Vi_82 [T.V.Gangadharan's transl.]
((_eḻuttuppiḻaikaḷ vārāmal kākka _eṉpatu))

{{C PUTTA}}

_īreṭṭu mūvaintu māmuṭal tēṟṟavu mīṟṟuvaṉmai
tēriṭṭu mūṉṟā muṭaloṭu tēṟṟavuñ cintaiceytu
nēriṭ ṭuraippa raṟivoṉ ṟilātavar nīyavaṟṟaip
pāriṭṭamākap periyōr tamaturai pārttaṟiyē.

{{C PERUN}}

(_i-ḷ) patiṉāṟām _uṭalāyuḷḷa ḷakāramum, patiṉaintām _uṭalāyuḷḷa ḻakāramun tammuṭṭēṟṟavum, _īṟṟu vaṉmaiyāy _uḷḷa ṟakāramum, mūṉṟām _uṭalāyuḷḷa cakāramun tammuṭṭēṟṟavum, piṟavāṟṟālum tamiḻaip piḻaikka vaḻaṅkuvar _aṟivu _illātār. _avaṟṟaiyellām _ulakattārōṭu _okkat tērntu periyōruraiyē _ilakkiyamāka _aṟika (_e-ṟu.)

varalāṟu:- nāḷi, kōḷi, mūḷai, _uḷakku, vāḷai, vaḷi _eṉavum; viḻakku, paḻiṅku, taḻikai, _iḻamai _eṉavum, patiṉāṟām _uṭalum patiṉaintām _uṭalun tammuṭṭēṟṟak karunilañ cuṟṟiṉa tēcattuc cilar vaḻaṅkuvar. veccilai, muccam, kaccai _eṉavum; _uṟṟiyampōtu _eṉavum; maṟṟiyam piṟṟai vāṅki viṟṟāṉ _eṉavum; patiṉēḻām _uṭalum, mūṉṟām _uṭalun tammuṭṭēṟṟak kāviri pāynta nilattuc cilar vaḻaṅkuvar. nellukkā niṉṟatu, vīṭṭukkā niṉṟatu _eṉṟu pālāṟu pāynta nilattuc cilar vaḻaṅkuvar. maṟṟum _ivaṉaip pākka, _iṅkākka, _aṅkākka _eṉavum; _ippaṭik koṟṟa, _appaṭikkoṟṟa _eṉavum; cēttu nilam, _āttuk kāl _eṉavum; vāyaip payam, kōyi muṭṭai _eṉavum; _ucir, macir _eṉavum; piṟavāṟṟāṉum _aṟivillātār tamiḻaip piḻaikka vaḻaṅkuvar. _ivaiyellām _ulakattārkku _ovvā _eṉṟu kaḷaika. `_ulakameṉpa tuyarntōr māṭṭē' _eṉṟaṟika.


Vi_83 [T.V.Gangadharan's transl.]
((vaṭamoḻikkiṭappu, tamiḻmoḻi marapu, ..))
((.. kārakapatak kuṟṟam mutaliyavaṟṟai _aṟintu, ..))
((.. coṟkaḷai vaḻuviṉṟi muṭikka _eṉpatu.))

{{C PUTTA}}

matattiṟ poliyum vaṭacoṟ kiṭappun tamiḻmarapum
_utattiṟ poliyēḻaic coṟkaḷiṉ kuṟṟamu mōṅkuviṉaip
patattiṟ citaivu maṟintē muṭikkapaṉ ṉūṟāyiram
vitattiṟ poliyum pukaḻava lōkitaṉ meyttamiḻē.

{{C PERUN}}

(_i-ḷ) teyvamoḻik kiṭappum, teṉtamiḻ marapum, vēṇṭiṉavāṟu pakarum _ēḻaic collum kāraka patak kuṟṟamum _aṟintu vaḻuvāmal muṭikka (_e-ṟu.)

((kiriyāpatap paṭalam muṟṟum.))



Vi_84 [T.V.Gangadharan's transl.]
((_ivaṟṟāṟ collārāyappaṭum _eṉpatu))

{{C PUTTA}}

vēṟṟumai yeṭṭun tiṇaiyiraṇṭum pālaintum
māṟṟutaṟ kotta vaḻuvēḻum - _āṟoṭṭum
_ēṟṟamuk kālamiṭa mūṉṟō ṭiraṇṭiṭattāl
tōṟṟa vuraippatāñ col.

{{C PERUN}}

_ivvaṇṇam _eṭṭu vakaippaṭuttuc collārāyntār tolkāppiyaṉār. _avaṟṟuḷ vēṟṟumai _eṭṭāvaṉa, muṉpē collappaṭṭaṉa. tiṇai _iraṇṭāvaṉa, _uyartiṇaiyum _aḵṟiṇaiyum. "_uyartiṇai yeṉmaṉār makkaṭ cuṭṭē _aḵṟiṇai yeṉmaṉā ravarala piṟavē _āyiru tiṇaiyi ṉicaikkumaṉa collē". "_āṭū_u vaṟicol makaṭū_u vaṟicol pallō raṟiyuñ colloṭu civaṇi _ammup pāṟcol luyartiṇai yavvē". "_oṉṟaṟi collē palavaṟi colleṉ ṟāyiru pāṟcol laḵṟiṇai yavvē". _eṉpataṉālaṟika. pālaintāvaṉa, _āṇpāṟ collum, peṇpāṟ collum, palarpāṟ collum,_oṉṟaṉpāṟ collum, palaviṉpāṟ collum _eṉak koḷka. vaḻuvēḻāvaṉa, "tiṇaipāl marapu viṉācceppuk kālam _iṭaṉōṭē ḻāku miḻukku". _eṉpatālaṟika. tiṇai vaḻuvāvatu, _erutu kiṭantāṉ, cāttaṉ vantatu _eṉa_uyartiṇaiyum _aḵṟiṇaiyum tammuḷḷē mayaṅkac collutal. pāl vaḻuvāvatu, koṟṟaṉ kiṭantāḷ, cātti kiṭantāṉ _eṉa _aintupālaiyun tammuḷ mayaṅkac collutal. marapu vaḻuvāvatu, _erumaiyilaṇṭam, kutiraic cāṇakam _eṉamarapupa piḻaikkac collutal. viṉā vaḻuvāvatu, `cantiraṉaip pāmpu tīṇṭuvatu _iravō, pakalō?'_eṉa viṉāvutal. ceppu vaḻuvāvatu, `maturaikkup pōka vaḻiyētu?' _eṉṟāṟkuk`kutiraikkup pul paṟikkiṟēṉ' _eṉṟal. kāla vaḻuvāvatu, _iṟanta kālam, nikaḻ kālam, _etir kālam _eṉṉummūṉṟu kālamum tammuḷ mayaṅkac collutal. _atu `nāḷaip pōṉāṉ' _eṉṟāṟpōla varuvatu. _iṭa vaḻuvāvatu, taṉmai, muṉṉilai, paṭarkkai _eṉṉum mūṉṟiṭamumtammuḷ mayaṅka varuvatu. _atu `nī _uṇṭēṉ, nāṉ pōvāy, _avaṉaṟivēṉ' _eṉac collutal. _āṟu _oṭṭāvatu, _āṟu tokai; _avai vēṟṟumaiyaḻintu tokka vēṟṟumaittokaiyum, _ummai _aḻintu tokka _ummait tokaiyum, viṉai _aḻintutokka viṉait tokaiyum, paṇpu var/kkam _aḻintu tokka paṇput tokaiyum, _uvamai _aḻintu tokka _uvamait tokaiyum, vanta moḻi _aṉṟip piṟamoḻi _aḻintu tokka _aṉmoḻit tokaiyum _ām. mūṉṟu kālamāvaṉa, _etirkālam, nikaḻkālam, _iṟanta kālam _eṉa _ivai. _iṭam mūṉṟāvaṉa, taṉmai, muṉṉilai, paṭarkkai. _iṉi _iraṇṭiṭamāvatu, vaḻakkiṭamum, ceyyuḷiṭamum _eṉa _ivai. vaḻakkiṭamāvatu, tamiḻ vaḻaṅki varum _iṭattu vaḻaṅki varukiṟa vaḻakku. ceyyuḷiṭamāvatu, vaḻakkiṟ ciṟupāṉmaiyāṉ vantu ceyyuṭkaḷiṉ nikaḻum nikaḻcci _eṉak koḷka.


Vi_85 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

tiṇaipāl marapu viṉāccep piṭañcol
_iṇaiyā vaḻuttokaiyō ṭecca-maṇaiyāk
kaviṉaiyapār vēṟṟumaiyuṅ kālamayak kuṅkoṇ
ṭavinayaṉā rārāyntār col.

{{C PERUN}}

_eṉap patiṉmūṉṟāl _āyntār _avinayaṉār. _ivaṟṟuḷ tolkāppiyaṉār _ārāyntaṉa nīkki mayakkamum, collum, ceppum, viṉāvum, _eccamum, marapum _ēṟṟamākac coṉṉār.

mayakkamāvatu, vēṟṟumai mayakkamum, _iṭamayakkamum, kālamayakkamum mutaliyavām _eṉak koḷka.

collāvaṉa, peyarc collum, peyart tiricollum, toḻiṟcollum, toḻil tiricollum, _iṭaic collum, _uriccollum _eṉakkoḷka.

ceppum viṉāvum _āvaṉa, _aṟital, _aṟiyāmai, _aiyappaṭutaltoṭakkattaṉavum; nērtal, maṟuttal toṭakkattaṉavumām.

_eccamāvatu, peyareccam, toḻileccam _eṉa _iraṇṭām.

marapāvatu, _āṇmaip peyar varalāṟu, peṇmaip peyar varalāṟu, toḻiṟpeyar varalāṟu, _uvamaippeyar varalāṟu, viravuppeyar varalāṟu _eṉak kiṭantaveṉak koḷka.

((collatikāram muṟṟum.))


((mūṉṟāvatu poruḷatikāram))

((poruṭpaṭalam))

{{U 8}}


Vi_86 [T.V.Gangadharan's transl.]
((poruḷkaḷiṉ tokai))

{{C PUTTA}}

_āṟṟu makamē puṟamē yakappuṟa maṉṟiveṉṟi
pōṟṟum puṟappuṟa meṉṟām poruḷ; _aḷap pāṉaḷavai
_ēṟṟum piramēya meṉṟum vakuppar; _ivaiyumaṉṟic
cāṟṟum pulavaru meṇṇiṟan tāreṉpar tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) poruḷāvatu _akapporuḷum, _akappuṟap poruḷum, puṟapporuḷum, puṟappuṟap poruḷum _eṉa nāṉku vakaippaṭum; _aḷappāṉum, _aḷavaiyum, _aḷakkappaṭum poruḷum _eṉa mūṉṟu vakaippaṭum _eṉpārumuḷar; maṟṟum pala vēṟupāṭṭālum vakuppārum _uḷar (_e-ṟu.)

`piramēyam' _eṉpatu _aḷakkappaṭum poruḷ.


Vi_87 [T.V.Gangadharan's transl.] & Vi_88 [T.V.Gangadharan's transl.]
((87, 88. mēṟkūṟiya poruḷkaḷiṉ vakai))

{{C PUTTA}}

mullai kuṟiñci marutat toṭumutu pālaineytal
colliya kāñci curanaṭai kaikkiḷai pālaitumpai
_illavaṇ mullai taputāran tāpata mēyntavaḷḷi
_allatu kāntaḷ kuṟuṅkali veṭci yaṭalveñciyē.

kuṟṟicai vākai karantai peruntiṇai koṟṟanocci
paṟṟiya pācaṟai mullai yuḻiñai yeṉappakarnta
maṟṟivai yaiyaintu māmporuḷ nāṉkiṉum vaṇpukaṭci
paṟṟiya pāṭāṇ potuviya lātiyum pārttaṟiyē.

{{C PERUN}}

(_i-ḷ) mullaiyum, kuṟiñciyum, marutamum, pālaiyum, neytalum, kāñciyum, curanaṭaiyum, kaikkiḷaiyum, mutupālaiyum, tumpaiyum, _illāṇmullaiyum, taputāramum, tāpatamum, vaḷḷiyum, kāntaḷum, kuṟuṅkaliyum, veṭciyum, vañciyum, kuṟṟicaiyum, vākaiyum, karantaiyum, peruntiṇaiyum, nocciyum, pācaṟaimullaiyum, _uḻiñaiyum _eṉac coṉṉa _irupattaintu nilattiṉum muṉ coṉṉa nāṉku poruḷum _aṭaṅkum _eṉak koḷka. pāṭāṇ pāṭṭum, potuviyalum mutalāyuḷḷavum _aṟintu _aṭakkik koḷka (_e-ṟu.)


Vi_89 [T.V.Gangadharan's transl.]
((_akam, _akappuṟam, puṟam, puṟappuṟam ..))
((.. _eṉṉumivai peṟum _uraikaḷiṉ tokai))

{{C PUTTA}}

mullai kuṟiñci marutat toṭupālai neytalaintuñ
collu makamā mataṉuk kuraitoku caṭṭakamō(ṭu)
_ellai nikaḻu mirupato ṭēḻuḷa; _ēṉaiyavaṟ(ṟu)
_ollai nikaḻu muraiyu maṟintukoḷ _oṇṇutalē!

{{C PERUN}}

(_i-ḷ) mullai, kuṟiñci, marutam, pālai, neytal _eṉṉum _aintu nilamum _akapporuḷukku _aṭaiyāḷam _eṉak koḷka. _ippaṭiyuḷḷa _akapporuḷukkuc caṭṭakam mutalāka _irupattēḻuraiyuḷa. _oḻinta mūṉṟu poruḷiṉkaṇ nikaḻumuraiyum _aṟintukoḷka (_e-ṟu.)


Vi_90 [T.V.Gangadharan's transl.] & Vi_91 [T.V.Gangadharan's transl.]
((90, 91. mēṟkūṟiya _uraikaḷiṉ vakai))

{{C PUTTA}}

caṭṭaka mētiṇai kaikōḷ naṭaicuṭ ṭiṭaṅkiḷavi
_oṭṭiya kēḷvi moḻivakai kōḷuṭ peṟuporuḷeṉ(ṟu)
_iṭṭikac coṟporuḷ _ecca miṟaicci payaṉkuṟippuk
kaṭṭaka meyppāṭu kāraṇaṅ kālaṅ karuttiyalpē.


{{C PUTTA}}

_ēṟṟum viḷaivo ṭuvama milakkaṇa mēyntatollōr
pōṟṟum puṭaiyurai yēmoḻi cērtaṉmai yēyumaṉṟi
_āṟṟum poruḷaṭai veṉṟā muraiyal lavaṟṟiṉukku
māṟṟu muraiyum vakukku muraiyu matittaṟiyē.

{{C PERUN}}

(_i-ḷ) caṭṭakamum, tiṇaiyum, kaikōḷum, naṭaiyum, cuṭṭum, _iṭaṉum, kiḷaviyum, kēḷviyum, moḻiyum, kōḷum, _uṭpeṟu poruḷum, coṟporuḷum, _eccamum, _iṟaicciyum, payaṉum, kuṟippum, meyppāṭum, kāraṇamum, kālamum, karuttum, _iyalpum, viḷaivum, _uvamamum, _ilakkaṇamum, puṭaiyuraiyum, moḻicēr taṉmaiyum, poruḷaṭaivum _eṉṉum _irupattēḻum _akapporuḷiṉukku _uraiyām. _akappuṟap poruḷukkum, puṟapporuḷukkum, puṟappuṟap poruḷukkum _ēṟkum _urai _aṟintukoḷka (_e-ṟu.)

_ivaṟṟuḷ caṭṭakamāvatu, `_iḵteṉṉa caṭṭakam?' _eṉṟāl, yāppatikārattiṟkiṭanta mutal varimoḻi vakai kōḷ _uṭpeṟu poruḷ _eṉṟapaṭiyē ceyyuḷait terintu _iṉṉa caṭṭakam _eṉṟu colvatu. tiṇaiyāvatu, `_ennilam paṟṟi vantatu?' _eṉṟāl kuṟiñci, pālai, mullai, marutam, neytal _eṉṉum _aintu nilattil _iḵtinnilam paṟṟi vantateṉṟu colvatu.


Vi_92, [T.V.Gangadharan's transl.]
Vi_93, [T.V.Gangadharan's transl.]
Vi_94, [T.V.Gangadharan's transl.]
Vi_95 [T.V.Gangadharan's transl.]
& Vi_96 [T.V.Gangadharan's transl.]
((92-96. _aintu tiṇaikkum _uriya ..))
((.. mutal karu _uripporuḷkaḷ))

{{C PUTTA}}

malaiyiruḷ muṉpaṉi kūtirveṟ paṉkaṇa mūṅkilmaññai
_ilaimali vēṅkaiceṅ kānta ḷilava mikalmurukaṉ
cilaimali kuṉṟuvar tēṉē puṇartal tiṉaicuṉaiyuṅ
kolaimali yāṉai kuṟiñciyeṉ ṟiṉṉa kuṟiñciyilē.


{{C PUTTA}}

_ōtiya vēṉi loṭupiṉ paṉiyakil vemparalē
tītiyal vēṭar kalaiyoḷ viṭalaitiṇ pālaiyattaṅ
kōtiyal cennāy paruntoṭu kompaṉai yārppirital
vātiyaṟ kaṉṉi kuṟumparvem pālai maṭavaralē!


{{C PUTTA}}

kāṭukār mālai yiṭaiyar mutiraikāṉ yāṟumullai
nīṭumāl koṉṟai niraimēytta lōṭu neṭuṅkuruntaṅ
kēṭilkār tōṉṟi ciṟupāṉ kiḻatti maṉaiyiruttal
pīṭucēr puṉku piṟavumul laittiṇai peṇkoṭiyē!


{{C PUTTA}}

poṟṟā maraiyin tiraṉpoykai pūntār paḻaṉañcennel
vaṟṟā verumai vaḷarpaṉi nīrnāy vaṭamakaṉṟil
teṟṟā maṉaiyūṭa lūraṉ kaṭaiciyar ceṅkaḻunīr
cuṟṟā marutat tiṇaiyiluṇ ṭāvaṉa tūmoḻiyē!


{{C PUTTA}}

mīṉē kaṭalpaṉi koṇkaṉ timilam viḷarinilāk
kāṉē tarumpuṉṉai kaṇṭalaṉ ṉañcuṟāk kātaluppu
vāṉōr varuṇaṉ mutalai nuḷaiya riraṅkalkaitai
tēṉē tarumoḻi yāy! _anti neytal teḷintaṟiyē.

{{C PERUN}}

(_i-ḷ) _ivaiyiṟṟāl _iṉṉa tiṇaiyeṉṟaṟika. (_e-ṟu.)

"_ennila maruṅkiṟ pūvum puḷḷum
_annilam poḻutoṭu vārā vāyiṉum
vanta nilattiṉ payatta vākum".
_eṉavum,

"maṟṟavai tammuḷ mayaṅkiṉu mappeyar
peṟṟa tiṇaiyiṉ peyarkkoṭai peṟumē".
_eṉavum

kūṟiṉārākaliṉ, _avai mayaṅkiṉum _aṟintukoḷka.

kaikōḷāvatu, kaḷavum, kaṟpum; kaṟpāvatu, karaṇamō ṭiyaintu varuvatu; kaḷavāvatu, karaṇamiṉṟi varuvatu. _ippāṭṭuk kaṟpaikkoṇṭatō kaḷavaik koṇṭatō _eṉṟu colvatu.

naṭaiyāvatu, _oḻukkam. `_ippāṭṭu _ennaṭai paṟṟi vantatu?' _eṉṟāl, _innilattiṉ _oḻukkam paṟṟi vantatu _eṉṟaṟivatu. _aḵtāmāṟu:-

kuṟiñci naṭaiyiyal
"_aṟintō rāynta vaṉputaru vakaiyiṟ
kuṟiñci naṭaivakai kūṟuṅ kālai
_arivaik kākiya viṟaiviyai varkkan
terimaṇip pūṇāṉ teriyac ceppalum
naṉṉalam pukaḻtalu nāṇiṇa maḻuṅkalum
poṉṉavir pūvaiyaip puṇarppa turaittalum
pirivunaṉi karutalum piriviṉmai pēcalum
perumai ceytalum peṟaṟkari teṉṟalum
_ūḻviṉai valittalu muṟuteyvam pēṇalum
tōḻaṉai niṉaittalu makaṟalu maṇukalum
_iṭattoṭu pulampalu mēḻaiyai viṉavalum
maṭattaku cāyal mātaraik kāṇṭalum
vaṉampulam pakaṟṟalu mārva nōkkamuṅ
kuvaḷai yuṇkaṇ putaittut talaivi yiṟaiñcalum
_āṟṟāṉ moḻitalu mañciya ṉōkkamum
_ēṟṟa vuvakaiyō ṭiṉiyavaṇ muṟuvalum
_āṅkavaṉ puṇartalu mavvayiṟ puṇarcciyaip
pāṅkaṟ kuṇarttalum paḻiyeṉak kūṟalum
tēṅkamaḻ tārōṉ teriyāṉ ceppaluṅ
kiḷaiñaṉ kaḻaṟaluṅ kēṭeṉak kūṟalum
_iḷaiyavaṉ vaṭivu miṭaṉu mītalum
_aṇṇal kavaṟcik kavaḷvaṭivu miṭaṉun
tiṇṇitiṟ ceppaluñ ceṉṟavaṉ kāṇṭalum
veṟikamaḻ kōtai mikunalam puṇartalum
_aṟivu niṟaiyu maṇṇalai yeytalum
vēṟiṭaṅ kāṭṭalu milaṅkiḻai yuṇartalum
_ūṟaṉṟā muṭiviltaṉ pāṅkaṟ kūṭṭamun
taiyal taḷarcciyai nōkkit tōḻi
_aiyuṟu nilaimai yaṟiya vuraittalum
maṉaivi pōla vallavai moḻitalum
viḻuppam pēcalum vēṇṭā veṉṟalum
paḻittaka vuṇarttalum pārttuṟa vuraittalum
poruntā veṉṟalum poyyurai puritalum
varuttu meṉṟalum vaṭivitu veṉṟalum
niṉkuṟai nīyē ceṉṟurai yeṉṟalum
cīrmalark kōtaikkuc cevviyaṉ ṟeṉṟalum
nīrmaiyaṉ ṟeṉṟalu nīṅkumi ṉeṉṟalum
mūraṉ muṟuvalōṭu mukamalarn turaittalum
_iraṅki moḻitalu mētti moḻitalum
kalaṅki moḻitaluṅ kaḻaṟi moḻitalum
vaḷḷal taḷarcciyu maṭalēṟṟu moḻitalum
_uḷḷaṅ kuḷirppit toṇtaḻai yeṉṟalum
neñcat taṭaṅkiya niṉṟukuṟai yēṟṟalum
_iṉco lirakkamum vaṉcoliṉ mayakkamum
puṇartalum pukaḻtalu mayaṅki yuraittalum
kayaṟkaṇ ṇēḻaiyaik kavaṟci tīrttalum
pakaṟkuṟi nērtalu makkuṟi yuraittalum
pakaliṭaṅ kāṇṭaluñ coṟpala vuraittalum
_iṟceṟi vuraittalum varaivu kaṭāvalum
_iravara vicaittalum varavu vilakkalum
maṟṟavaḷ taḷarcciyu miravukkuṟi nērtalum
_eytukuṟi viṉavalu mēntiḻai makiḻvuṭaṉ
kuṟiyu raittalu matukēṭṭuṇarttalum
meykkuṟi yuraittalu mikutiyil koṇṭalum
_ēntiḻai yeṭuppalu miṭappuṟat takaṟṟalum
pūntaṇ cilampaṉ puṇarcciyatu kuṟiyuñ
ceviliyatu cēṟaluñ ceṉṟetir kōṭalum
kavvai peritivaṭ kaṇṭaṟi yeṉṟalum
_ampalu malaru māyiṉa veṉṟalum
vampalar kōtai vāṭṭaṅ kūṟalum
naṟṟāy cevili yeṉṟivar naṉṉutaṟ
kuṟṟatai yaṟiyātu naṟṟiṟam paṭartalum
kaṭṭurai kēṭṭaluṅ kēṭṭavaḷ kūṟṟum
_oṭṭiveṟi yayartalu moṇṇuta laḻuṅkalum
_ivviya laṉṉaik kuṇarttuka veṉṟalum
_avviya loṭṭāṇ moḻitalu māyiṭaip
pūttaru puṇarcciyum puṉaltaru puṇarcciyum
kāpperum puṉattuk kaḷiṟutaru puṇarcciyum
tāytaru puṇarcciyum
kūṟiya tāyatu kuṟippuvaḻi moḻitalum
varaintunaṉi pukutalum varaivavar maṟuttalum
karaintataṟ kiraṅkaluṅ kavaṟci tīrttalum
_etirkoḷal moḻitalu mēṟṟumakaḷ moḻitalum
niraviya viyaṟkaiyō ṭiṉṉavai poruḷē".

neytal naṭaiyiyal
"kaiyaṟu pulampuṅ kalaviyun talaitaru
neytal naṭaiyiyal nēruṅ kālaik
kaṭaluṅ kaḻiyuṅ kaitaiyuṅ kāṉalum
maṭalirum peṇṇaiyum vāṉciṟaip puḷḷum
kaḻumiya viruḷum katiroḷi matiyum
poḻutuṅ kāṟṟu meṉṟivai mutalām
_evvakaip poruḷu mirantukuṟai yuṟutalum
_avvakaip poruḷuk kāṟṟā turaittalum
viraimalart tārōṉ viḻuppaṅ kūṟalum
_iravukkuṟi nērtalum pakaṟkuṟi maṟuttalum
_iraviṭaṅ kāṭṭalum pakaliṭaṅ kāṭṭalum
varavaṟi vuṟuttalum vāṉtuyil kōṭalum
_iṟaivaḷait tōḷiyai yiṉtuyi leṭuppalum
tuṟaivaṉiṉ tuyileḻī_it tuṉṉutaṟ poruṭṭāl
_etil kūṟalu miṭattuyt takaṟṟalum
mētaku kiḷaviyiṉ mīṇṭetir kōṭalum
ciṟappuṟak kiḷattalum
_ampalu malaru māyiṉa veṉṟalum
vampalar tārōy varuntiṉa ṉeṉṟalum
kuṟivaḻip paṭuttaluṅ koṇkaṉ tōṉṟalum
_aṟiyak kūṟalu maruṅkāppu mikutalum
tāmpiḻaip piṉmaiyun talaccela varumaiyum
vaṉpaḻik kañcalum vāralai yeṉṟalum
_iravara leṉṟalum pakalvara leṉṟalum
miravum pakalum vārā leṉṟalum
_avviru poḻutu māyntuvara leṉṟalum
kavvai yuraittaluṅ kaḷavava ṉuraittalum
varaital vēṭkaiyoṭu vantavum piṟavum
_uraitaru perumaiyō ṭuraittaṉar palarē".

pālai naṭaiyiyal
"nūliyal muṟaimai nuṇṇiti ṉuṇarntōr
pālai naṭaiyatu pakaruṅ kālai
_uṭaṉpōk kuṇarttalu mappōk kuraittalum
maṭavōṉ taṉtiṟa māṇpuṟa nōkkalum
kaṟpiyal kāṭṭaluṅ kaiyuyttu moḻitalum
veṟpiṭaip pōtalum melliyal taḷartalum
taḷarntō ḷōmpalun tammupē reṉṟalum
_etirntōr moḻitalu metirkoḷat tavirtalum
kaṇṭō rēttiya kaṟpuṭai yoḻukkamum
taṇtaḷir māṭan taṉakkurai māṟṟamum
tāṅkarum pūcal taṉṉaiya reḻucciyum
_āṅkavaḷ valittalu mamaintōr tiruttalum
patiyuṭaṉ paṭuttalum paṇpeyta moḻitalum
_īṉṟō ḷiraṅkalu metirntōr kūṟalum
_ampalu malaru mātalu mayalōr
tōṉṟak kūṟiya tōmaṟu kaṟpum
_aṉpuṟu cevili piṉcela valittalum
ceṉṟavaḷ viṉavaluṅ kaṇṭōr teruṭṭalum
_oṉṟiya vuḷḷamo ṭuvantavaḷ mīṇṭalum
vaṟuñcuraṅ kaṭantavar vaḷanāṭu pukutalum
piṟaṅkupukaḻp putalvaraip peṟutalum peṟṟōḷ
_iruṅkiḷai maruṅkiṉ tūtu viṭuttalum
_oruṅka varuntalu muvantuṭaṉ ceṉṟalum
mātaraik koṇṭutam vāḻpati pukutalum
_otiya vaṉaittu muriyavai pukkapiṉ
poruḷvayiṟ piritalu mappiri vuṇarttalum
_iruḷpuri kūnta liṟṟeṉa moḻitalum
_āṟṟā ṉātalu matukēṭṭu moḻitalum
kūṟṟaṅ kōḷiya vulakiya luraittalum
piṉṉaip piritalum peruñcurat taḻuṅkalum
naṉipakar paḷḷiyiṉ nayantucela vaḻuṅkalum
parattaiyiṟ pirivoḻit tellāp pirivum
_uraikkuṅ kālai yuṇarntaṉa ṉōkkē".

maruta naṭaiyiyal
"karutaṟ kamainta kaṟṟōr pūṇṭa
maruta naṭaiyatu māṇpuṟak kūṟiṉ
viḻavu virumputal
poḻilmakiḻn tiruttal puṉalāṭ ṭayartal
_illiṭaip parattaiya riyaliṭaip parattaiyar
kalviyoṭu paḻakiya kātaṟ parattaiyar
nalliyal nilaimai nayappup parattaiyar
colliya parattaiyar nālvaruṅ kūṭa
_āṅkavarp puṇarta lavarkkaṇ ṇakaṟal
vīṅkumulaip parattaiya ruḻainiṉṟu viṭaṟkup
pāṅkaṉ tōḻi pāṇa ṉeṉṉum
_āṅkavar mutaliya rirantukuṟai yuṟutal
_avarceṉ ṟirakka vaṇiyiḻai maṟuttal
pukaraṟu kōtai poṟuttaṟ kuṟaiyirattal
_ūraṉ pukuta luvantetir kōṭal
pērāc cīṟṟamoṭu perumuṉivu pēcal
viruntoṭu pukutal putalvaroṭu pukutal
tiruntiḻai yarivai tirintetir kōṭal
ceṉṉiṟak kōlac ciṟumi pukutal
_aṉṉiṟa naṉṉā ḷaruṅkavi ṉuṟaital
_uṇṇiṟai yuvakaiyō ṭoṇṇuta luvattal
veṇṇiṟak kōlattu mētaka vuṇartal
paṇṇamaik kiḷaviyoṭu paḷḷiyuḷ makiḻtal
_alaipuṉa lūra ṉāṟṟāṉ pukutal
pulavikaṟ poṉṟāl naṇṇic cīṟal
_āṟṟā ṉāki yavaḷeti rūṭal
tēṟṟē ṉeṉṟa toḻittuvaḻi paṭutal
vaḷavaya lūraṉ vatuvai kēṭṭuḷai
_uḷanaṉi yaṭakki yuvantōḷ pōṟal
paṇṇi viṭutal pāṉmaiyiṉ moḻital
_eṇṇiya ciṟappi ṉeṅkaiyeṉ ṟicaittal
maṉaiccel parattaiyai makiḻntetir kōṭal
muṉittaka viṉmai muyaṉṟupaṇ peytal
_āyiṭai yavarka ḷamarntetir kōṭal
pōyaḵ tīṇṭal pukaḻta lēttal
paḷḷiyuḷ makiḻtal pāṅkuṟap puṇartal
_eḷḷarun tōḻi yēṟpak kūṟaleṉac
coṉṉavai pōla vaṉṉavu mellām
paṉṉuṅ kālai yavvayiṟ paṭumē".

mullai naṭaiyiyal
"_iṟpukal perumaiyō ṭiṟaivaḻip paṭṭuk
kaṟpukkaṭam pūṇṭu kaṭappā ṭāṟṟum
mullait tiṇainaṭai colluṅ kālai
_iṟaivaṉ piriya villirun tāṟṟi
niṉaivunaṉi kāttal nīrmaiyiṉ moḻital
māḻaiyaṅ kaṇṇi varuntiṉaḷ periteṉat
tōḻi kavaṟal kavaṉṟa tōḻik
kāṟṟuva ṉeṉṟa lavaṉpaya muraittal
vēṟṟumai kūṟal veytuyirt tiraṅkal
miṉmali kārkaṇṭu melintavaḷ moḻital
toṉmali tōḻi kāla maṟuttal
kātal peyarpu kāraṉ ṟituveṉat
tātaviḻ kōtai tāṉē kūṟal
paruvaṅ kāṭṭip pirivoḻi yeṉṟal
varuvar namareṉa vāymoḻi valittal
_antiyu māmpalu mālaiyu maṇiyun
teṉṟalun tiṅkaḷum piṟavu maṉṉavai
pakaṉṟaṉa vāṟṟā ḷakaṉṟavaṇ moḻital
_eṉkuṟai yituveṉa virantukuṟai kūṟal
poruḷvayi ṉiṟṟa lavvayi ṉilaiyum
_iyalpuvaḷi muṟṟutal
kārkaṇ ṭuraittal kaṉavi ṉaraṟṟal
pōrvēṟ kaṇṇi pulampumeṉ ṟiraṅkutal
tūtu viṭutal tūtetir kōṭal
pōtaviḻ kōtai pulampunaṉi tīrttal
kōvarū_u moḻital tēravaṇ varutal
_ārkalit tērai yamarntava ṉēṟal
pākaṉaik kaṭāveṉap paṉmaṇi neṭuntēr
vēka nilaimaiyiṉ viraintunaṉi kaṭāvutal
_illiyal maṭantaiya riyalpuḷaṅ kēṭṭal
nalliyal neṭuṅkoṭi naṉṉakar kāṭṭal
_iṟaivaṉ cēruta letirceṉṟu vaṇaṅkutal
poṟaimali maṭantaiyaip pullivittalai yaḷittal
parunā ṇōkkip payaṉkaṇṭu moḻital
ceruvēṟ kaṇṇi cēkkaiyiṟ kaḷittal
mullai nalliyāḻ muṟaimaiyiṟ kēṭṭaleṉac
colliya piṟavuñ coṉṉataṉ poruḷē".
"kuṭavaraik kuṟiñciyuṅ kuṇakaṭal neytaluṅ
kaṭava tākuṅ kaḷaviṟ kurittē".
"_irutiṇait toḻilu miyaṉṟu tammuḷ
_orutiṇaik kōta loḻintaṉa viyalpē".
"naṉṉila marutamun toṉṉila mullaiyun
tuṉṉaruṅ kaṟpoṭu tōṉṟun toṭarntē".
"_iṭainilaip pālai yirupāṟku murittē
paṭarkoṭi mullaiyiṉ pāṟpaṭu miyaṟṟē.
_oruvayiṟ ṟaṇattalum poruḷvayiṟ piritaluṅ
karutiya kaḷaviṟ kuṇmai yāṉē".

_iṉic cuṭṭu _eṉpatu, _ippāṭṭut taṉmaiyaic cuṭṭiṟṟu; paṭarkkaiyaic cuṭṭiṟṟu; paṭarkkaiyaic cuṭṭiṟṟu; muṉṉilaiyaiccuṭṭiṟṟu _eṉṟaṟivatu.

_iṭaṉāvatu, _akaviṭaṉum puṟaviṭaṉum _eṉa _iraṇṭu vakaippaṭum. _akaviṭaṉāvatu, maṉaiyum vaḷākamum paṟṟi varuvatu. puṟaviṭaṉāvatu, malaiyum, paḻaṉamum, cōlaiyum, kaṭalum, neṟiyum, _āṟum paṟṟi varuvatu.

_iṉik kiḷavi _eṉpatu, kūṟṟeṉak koḷka. _atu,
"neñcuk kuraittal kēṭṭōrk kuraittal
_antara maruṅkiṉa vaṟitarak kūṟaleṉa
vanta vakaiyiṉa mūvakaik kūṟṟē".
"talaimakaṉ talaivi tōḻi tāyē
kalaimaruṅ kāppiṟ cevili pāṅkaṉ
cīṟiyāṭ pāṇaṉ kaṇṭōr kaṭṭu
vēlaṉ viṟali nalattakai yūrē
cēri yayalōr ṭiṉṉaṉa piṟavum
_ākumeṉpa vaṟintici ṉōrē".
_eṉṟamaiyāl _ippāṭṭu _iṉṉār kūṟṟeṉpatu.

kēḷvi _eṉpatu,
"_uyartiṇai maruṅki ṉivarnaṉi kēṭṭōr
_aḵṟiṇai maruṅki ṉitunaṉi kēṭṭateṉac
collutal kēḷvi yeṉmaṉār pulavar". moḻivakai _eṉpatu, _ippāṭṭuñ ceñcol, tiricol, vaṭacol, ticaiccoṟkaḷil _iṉṉa coṟpaṟṟi vantatu _eṉpatu.

poruḷ kōḷāvatu,
"koḻuṅkoṭi vaḷḷi ceḻuṅkulai vāḻai
tīṅkarum pēmalar tikaḻtaru palavē
tēṅkama ḻacōku ceruviṟ pūṭṭē
pūmpuṉa lāṟeṉap poruḷkō ḷēḻē".

"_avaṟṟuḷ,
koḻuṅkoṭi vaḷḷi kūṟumuṟ poruḷē;
ceḻuṅkulai vāḻaiyiṉ coṟporu ḷīṟē;
_iṉtīṅ karumpi liṭaiyatu poruḷē;
vaṉṟāṭ palavukku mutaliṭai poruḷē;
naṟpū vacōkukku naṭuvatu poruḷē;
viṟpūṭṭu mēluṅ kīḻum poruḷē;
_irumpuṉa lāṟṟiṉuk keṅkum poruḷē".
_eṉṟapaṭi _iṉṉa poruḷkōḷ _eṉṟaṟivatu.

_uṭpeṟu poruḷāvatu,
"_uṭpeṟu poruḷaic ceppuṅ kālaip
peṟṟacoṟ poruḷaic cepputaṉ vaḻiyē
maṟṟoru coṟporuḷ vantuniṟ patuvē".
_eṉpataṉāl _uṭpeṟu poruḷai _aṟivatu.

_iṉic coṟporuḷāvatu,
"coṟporuṇ mētakac colluṅ kālait
taṉicco lellān tamporuḷ viḷakkalum
puṇarccoṟ puṇarntu tamporuḷ viḷakkalum
mutaṉmoḻi viḷakkalum kaṭaimoḻi viḷakkalum
_eṉamoḻi poruḷai viḷakkuta liyalpē",
_itaṉāṟ coṟporuḷaṟika.

_eccamāvatu, _oḻintatu. _atu viṉaiyeccam, peyareccam _eṉṟu _iruvakaippaṭum. viṉaiyeccamāvatu, viṉaiyoḻintu niṟpatu; peyareccamāvatu, peyaroḻintu niṟpatu.

_iṉi,
"_iṟaiccip poruḷvakai tiṟappaṭat teriyil
_aṅkiyaṟ poruḷē tiṇainilaip poruḷē
vaṉpulap potupporuḷ meṉpulap potupporuḷ
perumaip potupporuḷ viruntuppotup poruḷeṉa
_irumūṉ ṟeṉpar terinūṟ pulavar".

_avaṟṟuḷ, _aṅkiyaṟ poruḷāvatu, _annilattil _aṅkamām poruḷeṉak koḷka. _avaiyāvaṉa: kuṟiñci nilattuc cantaṉamum, poṉṉum, veḷḷiyum mutaliya. neytal nilattu _uppum, _ippiyum, nantum, _alavaṉum, valaiyum mutaliya. pālai nilattuc cīḻku, nāy kuruviyum, ciḷvīṭum, _aṟukumpuḷḷiyum, kompiyum mutalāyuḷḷaṉa. maruta nilattukkup pūvaiyum, pūṉaiyum, tumpiyum, kāvaḷaiyum, kārpōkiyum mutalāyuḷḷaṉa.

tiṇainilaip poruḷ muṉpē collappaṭṭaṉa.

_iṉi vaṉpulap potupporuḷum, meṉpulap potupporuḷum, perumaip potupporuḷum, viruntup potupporuḷum _āmāṟu:-

"_ārē puṉkai yaracu kiḷiñcil
kārai parutti karumpē mutalā
vaṉpulap poruḷeṉa naṉkurait taṉarē;
kīrai vaḻutuṇai kiṭaiyē caṇappē
vēritaṇak katta maruta mutalāṉa
meṉpulap poruḷeṉa naṉkurait taṉarē;
tāḷiyum pūvalu nāvaluṅ kaḻañcum
vēliyu māṟum pataṭiyuṅ kōraiyuñ
cūraiyuñ curaiyuñ curumpum vaṇṭun
tuvaraiyu mattiyu maimperu mutiraiyuṅ
kāṇuṅ kālait tiṇaitoṟuṅ kāṇap
pēṇiṉa reṉmaṉār perumaip potupporuḷē;
_orutiṇaik kuriyaṉa vorutiṇaic cēriṉ
virinūṟ pulavar virunteṉ ṟaṉarē".

_iṉip payaṉāvatu,
"payaṉeṉap paṭuvatu nayaṉuṟak kiḷappiṉ
vaḻipā ṭaṉpē vāymai varaivē
piḻaiyā nilaimai perumai talaimai
poṟaiyē pōkkē puṇarvē muyakkē
niṟaiyē yecca nēca nīrmai
_aiya makaṟa lārvaṅ kuṇamē
paiyap pakartal paṇpē cīṟṟaṅ
kāppē veṟiyē kaṭṭu nērtal
pūppē pulappē puraiyē puṟaiviyeṉap
pāṟpaṭa viṉṉavai payatta lākum".

_iṉik kuṟippāvatu,
"peṇṭi rāyiṉu mainta rāyiṉum
_uṇṭa vēṭkai yuḷḷatu karutik
koṇṭunaṉi ceyvatu kuṟippeṉap paṭumē.

_atuvē,
_uṟṟava ṉoḻukkamu muṟācciṟu nōkkamum
paṟṟiyurai yāṭalum pāṅkiṟ kēṭṭalum
_ūṭalu muṇartalu muvattalum paritalum
pāṭalum paravalum paṇitalum paṇittalum
_aṇaṅkukoṇ ṭakaittalum _aḻuṅkuṟ ṟuṇarttaluṅ
kuṇampukaḻn turaittaluṅ kuṟṟaṅ kūṟaluñ
ceytatu poṟuttaluñ ceyvāy tiruttalum
vaittu makiḻtalum vāṭṭaṅ kāṇṭalum
_aṇintaṉa kaḷai_i yāṭaipeyart tuṭuttalum
nāṇalu nakutalu nayattalum pārttaluṅ
kāṉal kaḻiyē kaṭalē kāṟṟē
pāṉal paṟṟai paṉimatip paruvam
malaiyē puṉamē maḻaiyē piṟavum
_eṉṟivai yiṟṟoṭu niṉṟurai yāṭalum
_oṉṟiya kuṟippeṉa vuraikkal vēṇṭum".

_iṉi meyppāṭāvatu,
"meyppāṭṭiyalvakai mētaka virippiṉ
meykkaṭ paṭṭu viḷaṅkiya tōṟṟañ
cevvitil terintu ceppalmaṟ ṟatuvē;
cuppira yōkam vippira yōkañ
cōka mōka maraṇa meṉṉum
_aivakaik kaṇaiyu ḷākkiya kāmam
paiya muṟukiṭap paṭarum; _avaṟṟuḷ,
cuppira yōkam collu niṉaippum;
vippira yōkam veytuyirp puṟutal;
cōkam veppuñ cōṟuṇ ṇāmaiyum;
mōka mayakkamu moḻipala pitaṟṟalum;
maraṇa maṇaṅkalum varuntalu meṉpar
_araṇañ cāṉṟa _aṟivi ṉōrē.
piṟkaṇai nīkki muṟkaṇai nāṉkum
meyppaṭap paṭṭu varunti viḷampal
_akameyp pāṭṭē puṟameyp pāṭṭeṉat
takanaṉi yuṇarntōr tanturait taṉarē.
_akameyp pāṭṭē yaṟiyuṅ kālai
viḷarppē pacappē melivē vitirppē
tuḷakkan tuyartal tummal cōrtal
vērttal veruvutal vimmutal virumputal
_oppi lāmai yurukutal, mayaṅkutal
mūri yuyirppu mūrccaṉai muṟuval
kārikai kaṭattal kaḻikaṇ ṇōṭṭam
_iruntuḻi yirāmai yirāka mikaḻtal
varuntik kāṭṭutal vāynaṉi yuṟutal
cintaṉai kūrtal cērtuyi liṉmai
kaṇṭatu maṟuttal kāṭci virumpal
_uṇṭi virumpāmai yuraittatu maṟuttal
kaṇṇīr vaḻital kaṉavunaṉi kāṇṭaleṉa
_eṇṇāṟ ṟuṟaiyu meṉmaṉār pulavar.
puṟameyp pāṭṭē tiṟaṉuḷip pukalil
_āraṇaṅ kāyavak kāman tāṉē
kāraṇam paṟṟik karuttuvēṟu paṭṭu
maṟṟumo rēḻāy meykkaṇṭataṉoṭum
_eṭṭā meṉpa riyalpuṇarn tōrē.

_avaitām,
naṟciruṅ kāram nakaiyē viyappē
_accam vīra muṭkō ḷirakkam
_iḻippeṉat tōṉṟiṉa _ivaiyē; _avai tām
viḻuttaka voṉṟiṟ korōnāṉ kāka
muppat tiraṇṭeṉa moḻintaṉar kaṇṭē.

_avaṟṟuḷ,
_iḷamaiyum vaṉappum vaḷamaiyuṅ kalaviyum
kaḷaṉākat tiritaruñ ciruṅkā rammē.
mayakkam peyarppē yikaḻvē nōkka
nayappat tōṉṟu nakaiyatu nalaṉē.
taṟukaṇmai pulamai poruḷē paṇpē
peṟuvaḻit tōṉṟum peruntaku viyappē.
māṟṟalar vilaṅkal maṟṟavar cērutal
_āṟṟat tōṉṟu maccattu viḷaivē.
pakaiyē ceruvē yikalē muṉivē
mikuvaḻit tōṉṟum vīrattu viḷaivē.
_aivakaik kuravar tēvar maṉṉar
_eytā teytiya viyalpavai _uṭkōḷ.
varutta mikaḻvē valiyiṉmai perumai
_irakkam tōṉṟu minnā liṭattē.
nāṟṟañ cuvaiyē tōṟṟa mūṟeṉ(ṟu)
_innāl vaḻittām _iḻippeṉap paṭumē.
_iṟṟeṉa vakutta veṇṇāṟ ṟuṟaiyiṉum
maṟṟup peyarmayak kāyiṉum vāyppa(tu)
_anneṟip peṟṟuḻit tuṉṉiṉar koḷalē.
_uṭkō ṇilaimai yuṇara vuraippiṉ
meykkoḷat tōṉṟiṉavai meyppā ṭeṉka".

_iṉik kāraṇamāvatu, _iṉṉa kāraṇam paṟṟi vantatu _ippāṭṭeṉṟu _aṟivatu.

"_atuvē,
kāraṇa meṉpatu kāla mūṉṟiṉ
_āraṇaṅ kākiya vaṟinta poruṇmēl
cīriṉiṟ ceppuñ cenneṟi peṟumē.

_atuvē,
_iṉṉateṉ ṟiṉṉō ruraippa vataṉvaḻip
piṉṉō ruraitta tituveṉak
kiḷaviyoṭu keḻū_um viḷaiviṉ kaṇṇē".

kālamāvatu,
"_āṇṭē yayaṉa mirutut tiṅkaḷ
pakka nāḷē kiḻamai nāḻikai
_añcuṅ kalaiyē kāṭṭē mutalā
_īṇṭitaṟ kēṟpa tituveṉa veṭuttuk
kāṇṭaka vuraippatu kāla vuraiyē".
_aṉṟiyum _iṟantakālam, _etirkālam, nikaḻ kālamumām.

_iṉik karutturaiyāvatu,
"karutteṉap paṭuvatu karuttuṟat teriyil
_aṟita laṟiyāmai yaiyuṟa leṉṉum
muṟaiyuḷi nōkkiṉ mūvakaip paṭumē".
_eṉṟamaiyālaṟika.

_avaitām,
"_aṟintaṟi yāmai yaṟintavai yaiyuṟal
_aṟiyā taṟita laiyuṟ ṟilāmai
_eṉanaṉi vakutta vittiṟal vakaittē".

_iṉi _iyalpuraiyāvatu,
"_iyalpeṉap paṭuva tiyalpuḻi yeṇṇil
_iṉṉuḻiyā yiṉṉa tiyaṉṟatitu veṉṉa
_iṉṉa muraippa teṉmaṉār pulavar".

viḷaivāvatu,
"_atutāṉ,
_iṭaiyū ṟiṉmaiyum _iṉpap puṇarcciyum
neṭunilap paṭāmaiyum
kaṟpuṅ kāvaluṅ kaṭaṉu nāṇum
_iṟceṟin tirukkaiyum _iruñcuram pōtalum
pācaṟai muṭittalum pāttaliṉ viḻavum_eṉap
pēcap paṭṭavum piṟavum pōlap
parantumuṉ pēciya payaṉpōṟ ṟōṉṟi
virumpiyatu viḷaippatu viḷaiveṉap paṭumē".

_iṉi, _uvamaiyāvatu,
"_uvamameṉap paṭuva tavamaṟa virippiṟ
pukaḻē paḻiyē naṉmaiyeṉ ṟiṉṉa
nikaḻu moppumai nērntaṉa muṟaiyē.

_avaitām,
kaṇṇē ceviyē mūkkē nāvē
meyyē maṉamē viḷampiṉa _āṟiṉum
_aiya miṉṟi yaṟumūṉ ṟāmē.

_avaṟṟuḷ,
vaṭivē vaṇṇa moḻitaṉ maiyeṉa
noṭiva kaṇṇiṉ nōkkiya voppē.
_eḻuttiyal _oliyum _eḻuttil _oliyumeṉa
viḻuttaku ceviyiṉ vēṇṭop piraṇṭē.
_iṉiya nāṟṟamum _iṉṉā nāṟṟamum
tuṉṉiya mūkkiṉil tōṟṟum paṇpē.
_aṟuvakaic cuvaiyi ṉāviṉ _oppē.
naṭuvu nilaimai taṇmai vemmai
_aṟivu nilaimai paṉmai viḻuppam
noppamu maḻukkuc ceruccerup peṉṟiv
voṉpatum
_oḻivarum perumai yuṭampiṉ _oppē.
viṉaiyum payaṉuṅ kulaṉuṅ kuṇaṉum
_aḷavu niṟamu peṇṇō ṭeḻuvakai
poṟiyi ṉāṭciyi ṉāṭaliṉ
_eytiya vakaiyaṟin ticaippa tiyalpē.
moḻinta vēḻu mutaluñ ciṉaiyum
paṇpoṭu pattu maivakai cērttik
koṇṭē kūṟiṉar kuṟippuṇarntōrē.
_ilporuḷ kēḷvi tuṇivē yuvamañ
colliya naṉmaiyiṟ collun tuṇintōr
karutap paṭuvakai terintunaṉi vēṟāmai
poruḷu muṟuppu mutalāk kūṟiṉum
_ēṟpuḻi nōkkiya vecca māka
vāyppak kāṭṭuka nūṟporuḷ vaḻakkē.

_avaitām,
pāṭṭiṉ poruḷoṭu kūṭṭit tōṉṟiyum
poruvaṟu vaṉappiṟ puṉainturai yākiyum
_iruvakai yiyalpu mēṟpa varumē.
_oppikkap paṭuva tuvamamum poruḷum
_oppuṭaik kātal pukaṭcita ṉuyarpē
_apporu ḷatuvāyk kiṭampiṉu matuvē.
_iraṇṭu mūṉṟu mutalāk kuṇaṅkaḷ
tiraṇṭavop puvamai tirunta vuṭaittē.
muṭikkap paṭuvatu moḻivatu mirukuṇam
_aṭukka variṉē talaippā ṭoppāṅ
kiḷarntaṉa vuvamai kēṭpōrkkut takumeṉa
_uḷaṅkoḷum peṟṟiyi ṉurupunaṉi peṟṟuk
kaṇṇuḷ ḷatupōṟ kāṭṭuva ṉāyiṉ
_oṇmai yuṭaiyō ruṇarntaṉar koḷalē.
_avvakait taṉṟeṉi lātaṉum pittaṉum
_ovvā vāṉai yoppit tōṉē.
nōkkiya voppiṉu mōrō nōṉporuḷ
_ākki yuraippa taticaya voppē.
_aiyamun tuṇivu māka voppumai
ceyyavum peṟuvar terintici ṉōrē.
_āṅka,
_oppumaic coṟkaḷaic ceppuṅ kālai
_oppa vuṟaḻa vuṇarppa vurappa
vēyppa metta meytta viḷakkap
puraiyap poruntap poṟpak kaṭuppak
kuraiyak kataḻak karutak kūṭa
nikara mēva nōkka vōrāṅ(ku)
_ikala vēma viyaippa voppa
māṉa maruḷa maṟala nīkka
nīra vaṉaiya nōkkat toṭiya
nuṇaṅkap paṭipa tuṇippa vuṉṉa
vaṇaṅka vāva malaiya veṉṉa
veppat toḻappa viṭṭa viruḷa
_iṉṉa vaṉṉa veṉṟā viyaipun
tuṉṉu meṉpa tuṇinticiṉōrē.
_uruva māyi ṉeñcak kiḷattal
_ilporu ḷiṭaiyu mēṟpit turaippar
poruḷaṟu kēḷvip pulamai yōrē.
_ellāp poruṭku mellā viyalpuñ
collā ruvamai yorupuṭaic colvar
_uvamaik kuvamai vaḻuveṉa moḻipa.
naṟporu ḷuvamai talaimaik kēṟpa
tipporu ṇiṟkum pakaimaikkun tikaḻntē

_avaṟṟuḷ,
_īṅkut tōṉṟiṉa voppumai yituveṉap
pāṅkaṟin turaippatu paṇpeṉap paṭumē".

_iṉi, _ilakkaṇamāvatu, caṭṭaka mutalā _uḷḷaṉavaṟṟuk kellām_ilakkaṇañ collik kāṭṭutal.

_iṉip puṭaiyuraiyāvatu,
"puṭaiyurai yeṉpatu naṭaivakai teriyiṉ
tiṟanteri pāṭṭi ṉiṟporu ḷaṉṟiyum
puṟampeṟa varū_um poruḷvakai yuṭaittē",

_iṉi moḻicēr taṉmaiyāvatu, vēṟṟumait tokaiyum, viṉaittokaiyum, paṇput tokaiyum, _uvamait tokaiyum, _aṉmoḻit tokaiyu mutalāyk kiṭanta piṟavāṟṟāṉum _aṟika.

_iṉip poruṇaṭaiyāvatu,
"_aḷaimaṟi kōṭalu moḻimāṟṟuk kōṭaluṅ
koṇṭu kūṭṭu mirunira ṉiṟaiyuñ
cuṇṇaṅ kōṭalu mutalā yiṉavē.
_avaitān talaimaiyu miṉmaiyuṅ kūṭṭip
piṉṉaruṅ kāraṇam paṟṟiya
poruṭṭāt tōṉṟum poruḷvakai yuṭaittē".

_iṉi _akappuṟamum, puṟamum, puṟappuṟamum _āmāṟu _uṇarttukiṉṟāṉ:


Vi_97 [T.V.Gangadharan's transl.]
((_akappuṟam))

{{C PUTTA}}

_ēṟṟu mutupālai pācaṟai mullai yiyaṉṟavaḷḷi
tōṟṟuñ curanaṭai yillavaṇ mullaitol kāntaḷaṉṟi
māṟṟuṅ kuṟuṅkali tāpataṅ kuṟṟicai kaikkiḷaiyō(ṭu)
_āṟṟum peruntiṇai yāntapu tāra makappuṟamē.

{{C PERUN}}

(_i-ḷ) _itaṉāl _akappuṟamaṟika (_e-ṟu.)

"_āynta vakappuṟa maiyiraṇṭu māyuṅkāl kāntaḷ kalimaṭamā vēṟutal; kāmamik kāyntavar vaḷḷi veṟiyāṭṭām vāynta curanaṭai mātar varuttam; curaṉuḷ ḻatupālai taṉṉai moḻiyiṉ matumalarttārk kāvalaṉ vīyak kavaṉṟa tatuvākum pācaṟai ḻallai talaimakaṉ pācaṟaikkaṇ mācaṟu mātarai yuḷḷutal; mācaṟṟa _illavaḷ ḻallaiyum _aḵtēyām; colluṅkāṟ kuṟṟicaica kōlvaḷai yāḷait talaimakaṉ muṟṟat tuṟanta tuṟavām; kuṟuṅkali muṟṟat tuṟanta talaimakaṉai muṉṉiṉṟu poṟṟoṭi mātar paḻitūṟṟām; kuṟṟantīr tāpatam kātaṟ ṟalaimakaṉai nīṅkiya mēvaru mātar nilaiyākum; mēvaruñcīr nīkkappaṭ ṭāḷai yuvanta talaimakaṉ pārttuṟū_un taṉmai yatuvām taputāram; pattu makattiṉ puṟam". kaikkiḷaiyāvatu, _orutalaik kāmam. peruntiṇai _eṉpatu, poruntāk kāmam.


Vi_98 [T.V.Gangadharan's transl.]
((puṟamum puṟappuṟamum))

{{C PUTTA}}

veṭci karantai viṟalvañci kāñci yuḻiñainocci
_uṭkiya tumpaiyeṉ ṟēḻum puṟamuyar vākaitaṉpiṉ
koṭkum potuviyal pāṭāṇpuṟappuṟaṅ koṇṭivaṟṟai
_uṭku matuviṭṭuravō ruraippaṭi yōrntaṟiyē.

{{C PERUN}}

(_i-ḷ) _itaṉāṟ puṟamum puṟappuṟamum _aṟika (_e-ṟu.)

_iṉip puṟapporu ḷēḻaiyuñ cila vikaṟpikkumāṟu:


Vi_99 [T.V.Gangadharan's transl.]
((veṭciyiṉ vakai))

{{C PUTTA}}

_oruppāṭu naṟcoṟ celavoṟ ṟuraippup pukalporutal
viruppā niraikoṇ ṭavarait taṭuttal neṟiceluttal
ceruppāṭu kaippaṭai kāttūr pukaltiṟaṅ kūṟiṭutal
paruppāṭu pālāṟ kaḷittalveṭ cittiṟam pāṉmoḻiyē!

{{C PERUN}}

(_i-ḷ) _ivai _oruppāṭu mutaliya veṭci vikaṟpamām. veṭciyāvatu, nirai kavartaṟporuṭṭu _oruppaṭutalum, _urai collāytalum, _aṅku nōkkip paṭaiyeḻutalum, _oṟṟu viṉaiyuraittalum, nirai niṉṟa viṇṭuviṉaic cūḻpōtalum, porutalum, nirai kavartalum, pūcal māṟṟutalum, vaḻiyiṭai _ūṟupaṭāmaic celuttalum, koṇṭa niraiyiṉ celavu kāṇṭalum, tammūr maṉṟattuḷ niṟuttalum, _avaiyiṟṟaik kūṟiṭutalum, _uṇṭāṭutalum, _upakarittalum _eṉap patiṉāṉkām (_e-ṟu.)


Vi_100 [T.V.Gangadharan's transl.]
((karantaiyiṉ vakai))

{{C PUTTA}}

_ōṭāp paṭaiyāṇmai yuṉṉa niraimīṭṭal maṉṉarveṟṟi
kōṭāt tiṟaṅkūṟal taṉtiṟaṅ kūṟutal koṟṟappoṟṟār
cūṭāp polikuta lārama rōṭṭal tukaḷaṟukal
tēṭāp poṟittal karantait tiṟamaṟṟun tērntaṟiyē.

{{C PERUN}}

(_i-ḷ) _ivai _ōṭāppaṭaiyāṇmai mutaliya karantai vikaṟpamām. (_e-ṟu.)

_ōṭāppaṭaiyāṇmaiyāvatu, varutār tāṅkutal; _aḵtāmāṟu: "māṉāka muṉṉuyarttāṉ cēṉai kaḷamuḻutun tāṉā varumataṉait tāṅkiṉāṉ-mēṉāḷ _arukaṇaiyā vaṇṇa maṭaṟpōriṉ veṉṟu varukaṇaiyāṟ peṟṟa makaṉ". _uṉṉa nilaiyāvatu, veṉṟi viṉaimuṉ viṉaimuṭittavaṉ tiṟaṅ kūṟi_uṉṉa marattai naṟpōriṉiṉāṭal _uṉṉak kuṟiceykeṉak kiḷattal. nirai mīṭṭalāvatu, koṇṭa nirai mīṭṭal. maṉṉar kōṭāttiṟaṅ kūṟalāvatu, "_uṟaiyu miṭamaṉṟē pārelā muṉpāl neṟiyu nilāmutta maṉṟē-ciṟuvāykkāl _aṟṟaṉṟē munnī rakaṉṟuyarnta māmēru puṟṟaṉṟē nīmuṉinta pōtu". taṉ tiṟaṅ kūṟalāvatu "_oṉṟōveṉ ṉoṇkarattup paṭṭāṉaṅ kuyyumēl _oṉṟō veripāyn tulakkiṉṟā-ṉaṉṟēyum _ittaṉaiyi ṉoṉṟaṉ ṟiyāṉiṟka yāreṉiṉ maṟṟuṉṉaip paṟṟiṭuvār vantu". koṟṟap poṟṟār cūṭāp polikutal, paṉaiyum, vēmpum, _āttiyumeṉṟumukkōkkaḷukkuñ collappaṭṭa mūṉṟutāruñ cūṭip pōrp pukkārkkup pāṭutal. _āramarōṭṭalāvatu, pūcaliṭṭu _oṭṭuvatu. tukaḷaṟu kaltēṭāp poṟittalāvatu, pōruḷ maṭintār peyar poṟikkak kal tēṭutalum, poṟitta kallu nīruṭ kuḷippittalum, kal naṭutalumām. perumpaṭai _eṉpatu, _oru taṉiyāḷ vāḷviṉai ceytu paṭṭārkku viṉai muṟṟuvittu _avviṉai vēṟupaṭuttal. vāḻttal _eṉpatu, pala vāḷviṉai ceytu paṭṭār kaṟkaḷaip pārttup pukaḻcci.


Vi_101 [T.V.Gangadharan's transl.]
((vañciyiṉ vakai))

{{C PUTTA}}

_arava meṭuttal vayaṅkiya līkai vilakkarumai
viravu taṉiccē vakamveṉṟi kūṟalveṉ ṟārviḷakkam
niravum vaḻivoṭu cōṟṟunilaikoṟ ṟavarmelivum
paravu taḻiñciyeṉ ṟiṉṉavai vañciyiṉ pāṟpaṭumē.

{{C PERUN}}

(_i-ḷ) _ivai vañci vikaṟpamām (_e-ṟu.)

_aravamāvatu, paṭaiyeḻucci. _eṭuttalāvatu, paṭaiyeṭuttal. vayaṅkiyalāvatu, mēṟcelvāṉ tuṇaiyaracarāl viḷakkamuṟṟa perumai. _īkaiyāvatu, mēṟcellappaṭuvatāṉa taṉ cēṉait talaivaṟkup peruṅkoṭait taṇṇaḷi nalkutal. vilakkarumaiyāvatu, mēṟcellappaṭuvāṉ taṉatu vilakkutaṟkariyaveṉṟi miku celavu. taṉiccēvakamāvatu, varuvicaip puṉalaik kaṟciṟai pōla _oruvaṉtāṅkiya perumai. veṉṟi kūṟalāvatu, `pattut talaiyōṉaik kaṭṭi _uṉpātattumaṭamoḻiyai mīḷēṉallēṉ _eṉa varuvatu. veṉṟār viḷakkamāvatu, "nāḻikaiyiṟ kāṟkūṟu tāḻātu ñāyiṟupōy vīḻa vitiyuṭaiya vēlvēntē-yēḻicaiyō ṭēkāyō paiyavayiṟṟaik kuḷaiyākip pōkāyō veṉṟāṉ pukaṉṟu". _eṉa varuvatu. niravum vaḻikaiyāvatu, nāṭṭaka nāṭu. cōṟṟu nilaiyāvatu, mēṟcellappaṭuvāṉ paṭaiyāḷarkkup peṟumuṟaimaiyāl _uṇā mikuttal. koṟṟavar melivāvatu, "yāṉaitēr pāymā veṉavēnta ruḷḷīṭṭīr cēṉai yuṭaiyīr cilarallīr-" _eṉa varum. paravu taḻiñciyāvatu, _uṭainta paṭaiñarpiṉ cellāmai.


Vi_102 [T.V.Gangadharan's transl.]
((kāñciyiṉ vakai))

{{C PUTTA}}

nilaiyāmai vāḻttu mayakka mutumai nilaiyiṉoṭun
tolaiyā makiḻcci perumaitīp pāytal curattiṭaittaṉ
talaiyār kaṇavaṉ taṉaiyiḻat taltaṉi yēyiraṅkal
kalaiyār maṉaivipey cūḷuṟa veṉṟivai kāñciyeṉṉē.

{{C PERUN}}

(_i-ḷ) _ivai kāñci vikaṟpamām (_e-ṟu.)

nilaiyāmaiyāvatu, _aṟam, poruḷ, _iṉpam, _iḷamai, yākkai, _uyirāti nilaiyāmai. vāḻttāvatu, kaṭavuḷ vāḻttu mutalāyiṉa. mayakkam, _eṉpatu pūcal mayakkam; _atu pukaḻuṭaiyaṉa ceytutuñciya perumakkaḷaic cuṟṟattār pulamputal. mutumaiyāvatu, tavattiṉkaṇ niṉṟārkku _eṭuttuk kāṭṭiyaya _uvamaiccol. "_aruḷilārk kavvulaka millai poruḷilārk kivvulaka millā tiyāṅku". _eṉa varum. nilaiyāvatu, kaiyaṟu nilaiyum taputāra nilaiyum tāṅkiya nilaiyumtalaimaip peyal nilaiyum _eṉpa. _avaṟṟuḷ kaiyaṟu nilaiyāvatu, kaḻintōr ceyta kaḻivaḻī_iya_oḻintōr pulampuṅ kaiyaṟavu. taputāra nilaiyāvatu, kātaliyaiyiḻantār kātal nilaiyeṉpatu. tāṅkiya nilaiyāvatu, kātalaṉai _iḻantōḷ nilai. talaimaippeyal nilaiyāvatu, _alar peruñciṟappiṟ putalvaraip peṟāttalaivarun talaippeyal nilai; _atu _aṅkavaṉōṭu _iṟantōraip paṟṟivaruvatu. makiḻcciyāvatu, _oruyirāvataṟika _uḷaṅkalantāṟku _eṉpatu. perumaiyāvatu, kūṟṟam maṟuttaṟkaritu; ceyaṟpālaṉa vallē ceymmiṉ'_eṉap periyōrāṟ collappaṭṭa coṟperumai. tīppāytalāvatu, kaṇavaṉoṭu naṉiyaḻaṟ pukal. curattiṭait taṉ talaiyār kaṇavaṉai _iḻattalāvatu, curattiṭaikkaṇavaṉaiyiḻanta talaimakaḷ mutumai. taṉiyēyiraṅkalāvatu, tuṇaiyiḻanta talaimakaṉ taṉiyēyiruntiraṅkal. kalaiyār maṉaivi _eṉpatu, kaḷattil vīḻnta talaimakaṉaittalaimakaḷ kātta perumai. _iḵtu cerukkaḷattup pētaiyaip paṟṟip puṇartal. cūḷuṟavāvatu, "karuntaṭaṅkaṇ maṅkaiyarai nōkkuṟṟa kaṇṇum peruntaṭan tōṭpiṇitta kaiyum-paruntiṉ vaḷaivāyiṟ peyyēṉēl vantirantār tuṉpaṅ kaḷaiyātu māṟṟukaveṉ kai". _eṉavarum. piṟavumaṉṉa.


Vi_103 [T.V.Gangadharan's transl.]
((_uḻiñaiyiṉ vakai))

{{C PUTTA}}

vēntaṉ ciṟappu matilē ṟutalveṉṟi vāṭciṟappuk
kāntum paṭaimikai nāṭkō ḷoṭukāva lēmuṭikōḷ
_ēntun tokainilai koṟṟanīrp pōrccelva mūrcceruvē
pōnta mutirvu kuṟumaiyeṉ ṟāmuḻi ñaippuṇarppē.

{{C PERUN}}

(_i-ḷ) _ivai _uḻiñai vikaṟpamām (_e-ṟu.)

vēntaṉ ciṟappu:- "maṟṟivaṉai māleṉ ṟaṟintālav vāḷarakkaṉ peṟṟi karutuvateṉ pētaiyarkāḷ-maṟṟivaṉṟaṉ kaṇṭāṉ kaṭaicivattaṟ kuṇṭō kaṭalilaṅkai vaṇṭai rarakkaṉ vali". matilēṟutalāvatu, pakaivar matilai mēṟceṉṟōṉ cēṉai _ēṟutal. veṟṟi vāṭciṟappāvatu, poruta vēntaṉatu vāṭciṟappuc colvatu. paṭaimikaiyāvatu:- "_aiyirupa tōcaṉaiyu māṅkō riṭamiṉṟik kaiparanta cēṉaik kaṭalolippat-taiyal vaḻivan tirāmaṉ vaṭakaraiyā ṉeṉṟāṉ viḻivantu vēṟāka mīṭṭu". nāṭkōḷāvatu, koṟṟak kuṭaiyaittāṉ koṟṟa vāḷaittāṉ kuṟittunāṭkoḷvatu. kāvalāvatu, _akattōṉāl _amaikkappaṭṭa _araṇ kāval. muṭikōḷāvatu, tokkilārai muṭi koṇṭa ciṟappu. tokai nilaiyāvatu, _iruvar cēṉaiyun tokka nilai. koṟṟamāvatu, _araṇ cūḻnta vēntaṉ koṟṟac ciṟappu _uṇarttal. nīrppōrāvatu, valiyāraip periyōrait tuṇaiyiṉṟiyē ceṉṟu porutal; piṟavumaṉṉa. _uḻiñaiyellām _araṇ paṟṟiyē varum.


Vi_104 [T.V.Gangadharan's transl.]
((vākaiyiṉ vakai))

{{C PUTTA}}

nāṟkulap pakkamuk kālaṅ kaḷavaḻi naṟkuravai
_āṟṟalval lāṇvēṭkai yārpakka mēṉmai yarumporuḷē
tōṟṟiya kāval tuṟavu koṭaipaṭai yāḷarpakkam
māṟṟiya voṟṟumai yōṭumaṟ ṟummivai vākaiyilē.

{{C PERUN}}

(_i-ḷ) _ivai vākai vikaṟpamām (_e-ṟu.)

nāṟkulap pakkamāvatu, _ōtal, _ōtuvittal, vēṭṭal, vēṭpittal, kōṭal, koṭuttal _eṉṉum _antaṇar _aṟutoḻilum; _ōtal, vēṭṭal, koṭuttal, paṭaikkalattiṉ vāḻtal, palluyirōmpal _eṉṉum _aracar _aintoḻilum; _ōtal, vēṭṭal, koṭuttal, _uḻutal, pacukkāttal, vāṇikañ ciṟappittal, narampuk karuvi mutalāya karuvi kaṟṟal, _antaṇarvaḻi _oḻukal_eṉṉum vēḷāḷar _aṟutoḻilumām. mukkālamāvatu, mūṉṟu kālam. kaḷavaḻi, kaḷattilaḻivu. kuravaiyāvatu, _iṉṟērkkuravaiyiṭṭāṭutal. _āṟṟalāvatu, _āriyaraṇāt taṉ pakai mikaiyai matiyātu porum_āṟṟal. vallāṇ pakkamāvatu, pakai veṉṟu viḷaṅki matippupperuvākaivaṇṭārattup peṟuvāṉ ceṅkaḷattup pularntu māytal. vēṭkaiyār pakkamāvatu, viruntōmpalum _aḻalōmpalum _uṭpaṭa_eṇvakaittām pakkam. mēṉmaiyāvatu, perumpakai tāṅku mēṉmai; _atu _aruḷoṭu puṇarnta_akaṟciyām. "puṉiṟṟup paciyuḻanta pulippiṇavu taṉātu mulaimaṟā_ak kuḻavi vāṅki vāyppaṭut tiraiyeṉak kavarntatu nōkki yāṅka vēriḷaṅ kuḻaviṉ ceṉṟu kāṇa kūrukir vayamāṉ pulavuvēṭṭut tuṭaṅkiya vāḷeyiṟṟuk koḷḷaiyiṟ ṟaṅkiṉaṉ katuvap pācilaip pōti mēviya peruntakai yāruyir kāval pūṇṭa pēraruṭ puṇarccip perumai tāṉē". poruḷāvatu, _aṟam, poruḷ, _iṉpam mūṉṟu poruḷiṉum viṭāmaṟpuṇarppatu. kāvalāvatu, piḻaittōrait tāṅkutal. tuṟavāvatu, tavattiṉai veṉṟa pakkam. _aḵtāvatu, "vāṭāp pōti marakatap pācaṭai maraṉiḻa lamarntō ṉeñcam yāvarkkum _aruḷiṉ ṟīntē ṉiṟaintunaṉi nekiḻttu malariṉu melliya reṉpa rataṉaik kāmar cevvi māraṉ makaḷīr neṭumā maḻaikkaṇ vilaṅkinimirn teṭutta vāḷum pōḻntila vāyiṉ yātō maṟṟatu melliya vāṟē". koṭaiyeṉpatu, "pācaṭaip pōtip pēraruḷ vāmaṉ varaiyā _īkai pōla yāviruṅ koṭaippaṭṭu vīrak koṭaivalap paṭumiṉ muṉṉo rumuṟait taṉṉuḻai yiranta _aṉpilark kāvēṇ ṭaḷavum paruka _eṉputoṟuṅ kaḻippiṟṟaṉ meytiṟantu vākkik kurutik koḻumpataṅ koṭuttatumaṉṟik karucimiṭ paṭṭa kaḷḷap puṟaviṉ māya yākkai colliya tāṟṟaṉ _uṭampu niṟuttuk koṭuttatu maṉṟi" _eṉa varum. paṭaiyāḷar pakkamāvatu, karutiyaṟiyum paṭaiyāḷar pakkam. _oṟṟumaiyāvatu, ciṟiyōr nāṇap periyōr kūṟiya kūṟupāṭṭiṟkaḻimaṉattai _oṟṟumai koḷḷal. `maṟṟum' _eṉṟamaiyāl, _eṭṭiyal cāṉṟōr pakkamum _uṭpaṭakkaṇṭukoḷka. _eṭṭiyalāvaṉa, "_aḻukkā ṟilāmai yavāviṉmai tūymai _oḻukkaṅ kuṭippiṟappu vāymai-yiḻukkāta naṟpulamai yōṭunaṭuvu nilaimaiyē kaṟpuṭaiya veṭṭuṟuppuk kāṇ". _eṉṟamaiyālaṟika. cāṉṟōr pakkamāvatu, pakaivarkaṇṇun taṉpālārkaṇṇum _oppumaiyākap pācaṟaiyuḷḷāc cālpuṭaimai kūṟutal. _añcācciṟappu _eṉpatum _atu; piṟavumaṉṉa.


Vi_105 [T.V.Gangadharan's transl.]
((tumpaiyiṉ vakai))

{{C PUTTA}}

nilaipāḻi kōḷoṭu vāḷāṭ ṭuṭaipaṭai nīḷkaḷiṟṟiṉ
tolaiyār malaivivai tumpai vikaṟpaṅkaḷ toṉmaimikka
talaiyāya nūlavai taṉṉiṉuṅ kaṇṭiṅ koḻintavellāñ
cilaiyāru naṉṉutal mātē! _aṟintukoḷ ceppiṭavē.

{{C PERUN}}

(_i-ḷ) _ivai tumpai vikaṟpamām (_e-ṟu.)

nilaiyāvaṉa, tāṉai, yāṉai, kutirai, tēr _ivaṟṟiṉ nilai. pāḻikōḷāvatu, kaippaṭai viṭuttu meykoṇṭu poruntaṟukaṇāḷar _ēmapperumai. vāḷāṭṭamāvatu, muraṇ tēr cūḻnta kaḷiṟṟiṉattoṭumpaṭṭa vēntaṉaiyaṭṭa vēntar tāmum maṟavarum _āṭum polivu. _uṭaipaṭaiyāvatu, _oruvarkkup pala paṭait talaivaṉ vāḷiṉāl _occappaṭṭa _uṭaipaṭait tokuti. _ataṟku nūḻil _eṉṟum peyarām. kaḷiṟṟiṉ tolaiyār malaivāvatu, kaḷiṟṟoṭu malaitalum paṭutalum _eṉavivai; piṟavumaṉṉa.


Vi_106 [T.V.Gangadharan's transl.]
((pāṭāṇ vakai))

{{C PUTTA}}

pukaṭci paraval kuṟippuk koṭinilai kantaḻiyē
_ikaṭci malivaḷḷi yeṉṟivai yāṟu neṟimuṟaiyil
tikaṭci malaitaru pāṭāṇ pakuticep pātaṉavum
_ikaṭciyuṇ ṭākā vakaitērn taṟita liyalpuṭaittē.

{{C PERUN}}

(_i-ḷ) pukaṭci, paraval, kuṟippu, koṭinilai, kantaḻi, vaḷḷi _eṉṟāṟum pāṭāṇ pakuti vikaṟpamām (_e-ṟu.)

pukaṭciyāvatu, pukaḻ.

paravalāvatu, "_eṉavāṅku, _akali lāniṉ ṟaṭiyiṇai paravutum politaru cēntaṉ poṉpaṟṟi kāvalaṉ malartaru pārmicai maṉṉuvō ṉeṉavē". _eṉavarum. kuṟippāvatu, naṉmai vēṇṭiṉ teyvattai vaḻipaṭum _eṉpatu. koṭinilaiyāvatu, koṭiyatu taṉmai kūṟuvatu. kantaḻiyāvatu, ceruvil teṭpam _uṭaimai. vaḷḷiyāvatu, murukavēḷaik kuṟittatu; piṟavumaṉṉa. _iṉi _orucārār collumāṟu:-_aṟamum, _aṟakkāraṇamum, poruḷum,poruṭkāraṇamum, _iṉpamum, _iṉpak kāraṇamum _eṉṟivvakaippaṭuttum;_akapporuḷum, puṟapporuḷum, _akappuṟap poruḷum _eṉa mūṉṟuvakaippaṭuttum moḻivar; "_aṟamporu ḷiṉpa maṟaṉē kāraṇam _akamum puṟamu makappu ṟamumeṉa vilakkil _iṉṉavākum poruṭṭeri vakaiyē" _eṉṟārākaliṉ. _aṟaṉ mutalākiya mūṉṟu poruḷum _akavuraiyiṟ koḷka. "kaḷavuṅ kaṟpuṅ kaikō ḷāka _aḷavi ṉaṉpiṉa takameṉap paṭumē". _eṉṟamaiyāl _akapporuḷaṟika. "_aṟattiṉum poruḷiṉum _aṉpiṉu maṟattiṟam varaitta nōkkattup puṟattiṇai yākum". "_avaitām", "veṭci karantai vañci kāñci nocci yuḻiñai tumpai vākai _eccap paṭalamō ṭivaiyeṉa moḻipa". _eṉṟamaiyāṟ puṟapporuḷaṟika. "_aṟaṉum vāṭkaiyu morutalaik kāmamum potuviyal pāṭā ṇayanilaip paṭalameṉ ṟivaika ḷaṉaittu makappuṟa mākum". _eṉṟamaiyāl, _akappuṟap poruḷai _aṟaṉum, vāṭkaiyum, _orutalaikkāmamum, potuviyalum, pāṭāṇ pāṭṭum, kūtta mārkkamum _eṉa_aṟuvakaiyāyp pakutip paṭuttuvār _eṉak koḷka. _aḵtāmāṟu: _aṟam maṉaiyaṟamum, tuṟavaṟamum _eṉa viruvakaittu._avaṟṟil, "koṭuttalu maḷittaluṅ kōṭalu miṉmaiyum _oḻukkattoṭu puṇartalum puṇarntōrp pēṇalum vaḻukkil piṟavu maṉaiyaṟa vakaiyē". "tuṟavu maṭakkamun tūymaiyun tavamum _aṟaviṉai yōmpalu maṟattiṉai maṟuttalum maṉaiyi ṉīṅkiya muṉaivarta maṟamē". _eṉpataṉāl _ivviraṇṭum _aṟika. "_aṟuvakait toḻiliṉu maintuvakaip poruḷiṉum _uṟupukaḻ maṉṉava ruṟavoṭu nilava maṟukil vāṭkai vāṭci yākum". _eṉṟamaiyāl, vāṭkaiyaṟika. _aṟuvakait toḻilum, varaivu, vāṇikam, viccaic ciṟappumutaliyaṉaveṉak koḷka. _aivakaip paṇṭamāvaṉa, nilam, kaḷam, kālēyam, meypporuḷ,meyppaṇṭam _eṉak koḷka. _orutalaik kāmamāvatu, _āṇpāṟ kaikkiḷai, peṇpāṟ kaikkiḷai _eṉa_iraṇṭu vakaippaṭum. _aintiṇaikkup puṟaṉum _āṉantamum _aṟanilait tiṇaiyumāvatu,potuviyaṟpaṭalam _eṉak koḷka. paripāṭattu meyvaḻicciyum, paravalum, pukaṭciyum, _aṉpuṟuttalum,pukaḻvittalum, puṉaitalum, _avāviṉnilaiyum, teyva vāḻttum, pūvaivāḻttum, paricil nilaiyum, _iyaṉmoḻiyum, kaṇpaṭai nilaiyum,kalavi nilaiyum, veḷḷi nilaiyum, nāṭupukaḻ nilaiyum, kaḷavaḻinilaiyum, perumaṅkalamum, maṇamaṅkalamum, polivu maṅkalamum,paricil kaṭā nilaiyum, _āḷviṉai vēḷviyum, vāyuṟaiyum,ceviyaṟivum, kuṭai maṅkalamum, nāḷmaṅkalamum, _ompaṭaiyum,puṟanilaiyum, _āṟṟuppaṭaiyum pāṭāṇtuṟai _eṉak koḷka. nayanilaip paṭalamāvatu, nāṭakam; kūttamārkka meṉpatumatu. _atuperiyōrait talaimakkaḷ mēvac ceyyappaṭṭa meypporuḷ paṟṟi varutal.ciṟiyōrait talaimakkaḷākki _oḷiyum viruttiyum cātiyum cantiyumcuvaiyumutalākap pala vikaṟpattāṉum varum. _avaṟṟuḷ _oḷiyāvatu, canti nirutaiyum, _anirutaiyum, cantiyānirutaiyum _eṉa mūṉṟu. _atuvē, _uḷḷōṉ talaimakaṉāka _uḷporuḷum,_ikapporuḷum, _ilapporuḷum, _iravupporuḷum _eṉṟum, _illōṉtalaimakaṉāka _uḷporuḷum, _ikapporuḷum, _ilapporuḷum,_iravupporuḷum _eṉṟum; _illōṉ talaimakaṉāka _ilporuḷ _eṉṟum_aintu vakaippaṭum. viruttiyāvatu, cāttuvatiyum, _āravaṭiyum, kaicikiyum, pāratiyum_eṉa nāṉku vakaippaṭum. cāttuvatiyāvatu, talaimakkaḷil _aṟapporuḷ _upāṅkamāvatu. _āravaṭiyāvatu, _atikampīra cantarppamāy nippiyāpāṇṭavāvuraicuvaittal _upāṅkamāvatu. kaicikiyāvatu, kāma vikaṟpam _upāṅkamāvatu. pāratiyāvatu, kavuttaṉaiyē talaiyākak kūttuk koṭukkappaṭuvatu. cātiyāvatu, vīram, kūccam, _arppāyam, pēykkāram, viyōkam, pāṇam,callāpam, vīḻiṇi, _uttāramaṭaṅkam, pirācaṉam _eṉa _ivai. vīramāvatu, _aṅkam _iraṇṭu mutalā _āṟiraṇṭum _eytappeṟṟuccantiyaintum _uṭaittāy vāraṅ kaṇṭam peṟṟum peṟātum talaimakaṉ_oruvaṉāvatu. kūccamāvatu, talaivar _iruvarai _iṭaiyiṭṭup pēcappaṭṭuvārattōṭirukkum. _arappāyamāvatu, _aruḷillātōr talaimakkaḷāyp peṇṇuṭaittāy vārampōliyāvatu; _arppīṭameṉiṉumokkum. pēykkāramāvatu, talaimakkaḷ tēva kāntar/va paicācātipatiṉaṟuvarāyp peṇṇuṭaittāy muṉpiṉ mūṉṟiṉum _oṉṟiṉ poruḷpeṟutalum _aṅkamoṉṟātalum kaṇṭamoṉṟātalumām. viyōkamāvatu, talaimakkaḷ _oruvaraittāṉ palaraittāṉ _uṭaittāyccantiyaintumuṭaittāyt talaimaikkaṇṭam _oru kaṇṭam peṟum. pāṇamāvatu, tūrttaṉātal talaivaṉātal tāṉuñ colli niṉṟār collaiyum_aṉuvatittuc colliya _aivakaic cantiyuḷḷum kaṭaikkaṇ cantiyaṅkam_oṉṟāvatu. callāpamāvatu, _oru poruṇmēṟ pēcuvār talaimakkaḷ _iruvarāy_ōraṅkamāy nirupaṉaic cantiyoṉṟātu niṉṟa canti nāṉkuṭaittāvatu. vīḻiṇiyāvatu, kūttaṉ talaimakaṉāyt taṉ maṭantaikku viṭākkaṇṭavāṟum maṉṉakaraṅ kaṇṭavāṟuñ collutalāy _aṅkam _oṉṟāy_aivakaic cantiyuḷḷuṅ kaṭaiccanti _aṇaiyumāṟu colluvatu. _uttāramaṭaṅkamāvatu, makkaḷ palaraittalaivarākap peṟṟupperumpollāta pēruṭaittāyp peṇkaḷālāṟṟappaṭṭuccantiyaintumuṭaiyatu. pirācaṉac cantiyāvatu, cuttamum caṅkīraṇamum _eṉa _iraṇṭām.cuttamāvatu, takkārai _ikaḻntu varuvatu. caṅkīraṇamāvatu,pāṣaṇṭaṉ talaimakaṉāyt tōḻiyarē, kaṇikaiyarē, tūtarē, _alikaḷē,pēṭiyarē _eṉṟivaraiyuṭaittāyk kaṭaikkaṇ cantiyiṉṟi_aṅkamoṉṟāvatu. cantiyāvatu, cantiyum, cantiyaṅkamum _eṉa _iraṇṭu vakaippaṭum. _avaṟṟiṟ canti _aintu vakaippaṭum. _avai mukamum, payir mukamum,karppamukamum, vairimukamum, niruvāṇamum _eṉavivai. cantiyaṅkamāvaṉa _aṟupattu nāṉku. _avaṟṟuḷ, _uvakēpam, parikaram, pariniyācam, vilōvaṇam, yukti,pirātti, camātāṉam, vitāṉam, paripāvaṉai, _ucciram, _uṟpētam,karaṇa pētam _eṉa mukattilaṅkam paṉṉiraṇṭu. vilācam, paricarppam, vitūtam, camam, nāpam, namatūti, pirakamam,nirōtam, pariyupācaṉam, vacciram, puṭpam, _upaniyācam, varuṇacaṅkāram _ivai payirmukattilaṅkam patiṉmūṉṟu. _apūtāraṇam, mārkkam, _uruvam, _utāyiruti, kiramam, caṅkirakam,_anumāṉam, tōṭakam, _atipalam, _utēkam, campiramam, _ākēvam _eṉappaṉṉiraṇṭum karppa mukattiṉ pētam. _apavātam, campēṭam, vittiravam, tiravam, catti, tuti,piracaṅkam, calaṉam, vivacāyam, nirōtaṉam, pirarōcaṉam,vicalaṉam, _ātāṉam _ivai patiṉmūṉṟum vairi mukattiṉ _aṅkaṅkaḷ. canti, virōtam, kirataṉam, niṇṇayam, paripāṭaṇam, piracātam,_āṉantam, camayam, kiruti, _āpāṭaṇam, _upakūkaṉam, piracatti,piracaṉam, caṅkāram _ivai patiṉāṉkum niruvāṇa mukattiṉ _aṅkaṅkaḷ. mukamāvatu, _uḻuppup puttīyiṉiṉṟu muḷaittāṟpōlak kūttiṉmukattiṉuḷḷē poruḷ tōṉṟuvatu. payir mukamāvatu, muḷaitta _aṅkuram _ōṅki mūttāṟpōlat talaimakkaḷcoṉṉa poruḷaip poliyumāṟṟāl virivāṟ colvatu. karuppamāvatu, kalattiṟ karuvu tiraṇṭōṅkik kuṭaippōkiyavāṟu pōlanalantarum poruḷait tiraḷac colluvatu. vimaricamāvatu, tōṭu virittuk katir pōntāṟpōlavum, mēyatuvaḷaittāṟ pōlavum nāṭakapporuḷ naṉku viḷikkap payaṉpaṭuvatu.vimaricameṉiṉum vairimukam _eṉiṉum _okkum. niruvāṇamāvatu, viḷainta pōkam viti varaiyāl _aṟuttup paṭuttuvaittut tukaḷuṅ kaḷaintukoṇṭu _uṇmakiḻntāṟ pōlak koḷvatu. cuvaiyāvaṉa, ciṅkāra mutalāyuḷḷaṉa _eṉṟām. _avai yiṟṟai vīrakkuṟippu, payak kuṟippu, _ukkirak kuṟippu, ciṅkārak kuṟippu,kāruṇiyak kuṟippu, _aṟputak kuṟippu, pukaḻk kuṟippu, nakaikkuṟippu, _iḻippuk kuṟippu _eṉṟu _oṉpatākavuṅ kūṟuvar. vīrakkuṟippu, veḷi mutalāyiṉavām. nakaik kuṟippu, meṉmaimutalāyiṉavām. "kaḷavuṅ kaṟpuṅ kaikō ḷāka _aḷavi ṉaṉpiṉa takameṉap paṭumē". "veṭci mutalākat tumpai yīṟakap pukkamar ceyvatu puṟattiṇai yākum". "_avaitām, veṭci karantai vañci kāñci _uṭkuvaru ciṟappi ṉuḻiñai nocci viṟaṉmiku ciṟappiṟ ṟumpaiyuḷ ḷiṭṭa maṟaṉuṭai marapiṉa vēḻeṉa moḻipa". "veṭci niraikavartal mīṭṭal karantaiyām vaṭkārmēṟ celvatu vañciyā-muṭkā tetirūṉṟal kāñci yeyilkātta ṉocci _atuvaḷaitta lāku muḻiñai-_atirap poruvatu tumpaiyām pōrkkaḷattu mikkār ceruveṉ ṟatuvākai yām". "kaikkiḷai yēṉaip peruntiṇai yeṉṟivai _akkara maṟivō rakappuṟa meṉpa". "kāṭci mutalāk kalaviyi ṉorutalai vēṭkaiyiṟ pulamputal kaikkiḷai; _atutāṉ kēṭpō rillāk kiḷavikaḷ peṟumē". "_iṟanta mūppu meytā _iḷamaiyuñ ciṟanta kāmattiṟ ceyyuñ citaivum piṟaṅkutaru marapiṟ peruntiṇai yākum". "kāntaḷ vaḷḷi curanaṭai mutupālai tāpatan taputāraṅ kuṟṟicai kuṟuṅkali pācaṟai mullai yillāṇ mullai _eṉṟivai pattu makappuṟa meṉpa". "_āynta vakappuṟa maiyiraṇṭu māyuṅkāṟ kāntaḷ kalimaṭamā vēṟuta luḷḷiṭṭa pattu makattiṉ puṟam". "vākai pāṭāṇ potuviyaṟ ṟiṇaiyeṉap pōkiya mūṉṟum puṟappuṟap poruḷē".

((poruṭpaṭalam muṟṟum.))

((poruḷatikāram muṟṟum.))


((nāṉkāvatu yāppatikāram))

((yāppup paṭalam))

{{U 9}}


Vi_107 [T.V.Gangadharan's transl.]
((_acai _iraṇṭum _īracai ḻavacaic cīrkaḷum))

{{C PUTTA}}

kuṟilu neṭilu meṉumivai nēracai; kuṟṟeḻuttup
peṟiṉmuṉ _ivaiyē niraiyacai yām;piḻaip pillaipiṉpoṟ
ṟiṟiṉum; _acaiyiraṇ ṭoṉṟiṉmuṟ cīrmū vacaiyoṉṟinēr
_iṟuva tiṭaiccīr; niraiyiṟiṟ piṟcīr _eṉaviyampē.

{{C PERUN}}

(_i-ḷ) kuṟṟeḻuttuttāṉ neṭṭeḻuttuttāṉ taṉiyē variṉ nēracaiyām; _ivaiyiṟṟiṉ muṉpu _oru kuṟṟeḻuttup peṟṟuk kuṟiliṇaiyāyum kuṟil neṭilāyum variṉ niraiyacaiyām; nēracaiyiṉ piṉpum niraiyacaiyiṉ piṉpum _oṟṟeḻuttu varavum peṟum, vārātoḻiyavum peṟum; nēracai niraiyacaiyāyuḷḷaṉa _iraṇṭāy _oṉṟiṉa poḻutu mutaṟcīreṉappaṭum; mūṉṟacai _oṉṟi _avaṟṟiṉ _īṟṟacai nēracaiyāy variṉ, _avai _iṭaiccīr _eṉpaṉavām; mūṉṟacai _oṉṟi _avaṟṟiṉ _īṟṟacai niraiyacaiyāy variṉ, kaṭaiccīr _eṉak koḷka (_e-ṟu.)

`pō ti vēn taṉ cara ṇalā laraṇ pukēm'. _eṉṟatu nēracai nāṉkiṟkum niraiyacai nāṉkiṟkum _utāraṇamām. pō _eṉṉun taṉineṭilum, ti _eṉṉun taṉikkuṟilum, vēn _eṉṉum neṭiloṟṟum, taṉ _eṉṉuṅ kuṟiloṟṟum nēracai nāṉkiṟkum _utāraṇam. cara _eṉṉuṅ kuṟiliṇaiyum, ṇalā _eṉṉuṅ kuṟiṉeṭilum, laraṇ _eṉṉuṅ kuṟiliṇai _oṟṟum, pukēm _eṉṉuṅ kuṟil neṭiloṟṟum niraiyacai nāṉkiṟkum _utāraṇam. mutaṟcīrai _āciriyac cīreṉaṉṟum, _iṭaiccīrai veṇcīr _eṉṟum, kaṭaiccīrai vañciccīr _eṉṟum vaḻaṅkuvārum _uḷareṉak koḷka. varuñ ceyyuḷil _avaṟṟiṟku _utāraṇañ collukiṉṟāṉ.


Vi_108 [T.V.Gangadharan's transl.]
((_īracai ḻavacaic cīrkaḷiṉ _utāraṇam))

{{C PUTTA}}

karuviḷaṅ kūviḷan tēmā puḷimā _eṉakkalantu
maruviya nāṉku mutaṟcīrka ḷām;maṟ ṟavaṟṟiṉantat
turuvamāṅ kāyvari ṉāmiṭaic cīr_oṇ kaṉivarumēṟ
ceruvamar vēṟkaṇṇi ṉāy! kaṭaic cīreṉat tērntaṟiyē.

{{C PERUN}}

(_i-ḷ) karuviḷam, kūviḷam, tēmā, puḷimā _eṉṉum nāṉkum mutaṟcīrkku _utāraṇamām; _ivaṟṟiṉ kaṭaikkaṇ kāy _eṉṉuñ coṟpeṟṟuk karuviḷaṅkāy, kūviḷaṅkāy, tēmāṅkāy, puḷimāṅkāy _eṉa varuvaṉa _iṭaiccīrkku _utāraṇamām; _avaṟṟiṉ _iṟutikkaṇ kaṉi _eṉṉuñ coṟpeṟṟuk karuviḷaṅkaṉi, kūviḷaṅkaṉi, tēmāṅkaṉi, puḷimāṅkaṉi _eṉa varuvaṉa kaṭaic cīrkku _utāraṇamām (_e-ṟu.)


Vi_109 [T.V.Gangadharan's transl.]
((mēṟkūṟiya cīrkaḷālāṉa _aṭikaḷiṉ peyar))

{{C PUTTA}}

_irucīru muccīru nāṟcīru maiñcīru maintiṉmikku
varucīru mantaraṅ kāltīp puṉaloṭu maṇpeyarāl
tiricī raṭiyāṅ kuṟaḷcin taḷavu neṭiṟṟakaimai
tericīrk kaḻineṭi leṉṟu niraṉiṟai ceppuvarē.

{{C PERUN}}

(_i-ḷ) _iru cīrāl vanta _aṭiyum, muccīrāl vanta _aṭiyum, nāṟcīrāl vanta _aṭiyum, _aiñcīrāṉ vanta _aṭiyum, _aiñcīriṉ mikku vanta _aṭiyum _eṉa _aṭi _aintu vakaiyām; _avaṟṟiṉukku _aṭaivē _ākāyam, kāṟṟu, neruppu, nīr, maṇ _eṉṉum pūtaṅkaḷiṉ pērē peyarām; kuṟaḷ, cintu, _aḷavu, neṭil, kaḻineṭil _eṉṟu niraṉiṟai colluvārumuḷar (_e-ṟu.)

_iru cīrāṉ vanta _aṭi kuṟaḷaṭi; muccīrāṉ vanta _aṭi cintaṭi; nāṟcīrāṉ vanta _aṭi _aḷavaṭi; _aiñcīrāṉ vanta _aṭi neṭilaṭi; _aṟucīrāṉ vanta _aṭi kaḻineṭilaṭi _eṉka. _ivviṭattil _aḷavaṭi _eṉiṉum nēraṭi _eṉiṉum _okkum.

varalāṟu:-

`poruntu pōtiyil
_irunta mātavar
tiruntu cēvaṭi
maruntu mākumē'.

_iḵtu _irucīrk kuṟaḷaṭi nāṉkāy vanta ceyyuḷ.

`viṇṇavar nāyakaṉ vēṇṭak
kaṇṇiṉi taḷitta kātal
puṇṇiya ṉirunta pōti
naṇṇiṭa nōynali yāvē'.

_itu muccīrc cintaṭi nāṉkāy vanta ceyyuḷ.

`_iṉpa meṉṉai yalātati lātivaṉ
piṉpu tōṟum piriveṉun tīyiṉāl
_eṉpu vēva viṟantu paṭuṅkolō
_aṉpu tāṅkari tātali ṉālarō'.

iḵtu _aḷavaṭi nāṉkāy vanta ceyyuḷ.

`muṉṟāṉ perumaikka ṇiṉṟāṉ muṭiveytu kāṟu
naṉṟē niṉaintāṉ kuṇamoḻin tāṉta ṉakkeṉ
ṟeṉṟāṉu muḷḷāṉ piṟarkkē yuṟuti cūḻntāṉ
_aṉṟē yiṟaiva ṉavaṉṟāḷ caraṇaṅka ḷaṉṟē'.

_itu neṭilaṭiyāṉ vanta ceyyuḷ.

`_iraviṭai matiya meṉpā ṉāṭippōy maṟaiyu mellai
viriyiru ḷeḻiṉi nīkki vicumpeṉu maraṅku taṉmēl
karaikaṭaṉ muḻava mārppak katireṉuṅ kaikaḷ vaṭṭit
terikati reṉṉuṅ kūtta ṉāṭuvā ṉeḻuntu pōntāṉ'.

_iḵtu _aṟucīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

`takaimai tericīrk kaḻineṭil' _eṉṟu ciṟappitta _ataṉāl, _aṟucīrkku mēṟpaṭṭup patiṉoru cīraḷavuṅ kaḻineṭilaṭi varappeṟumeṉak koḷka.

varalāṟu:-

`tōṭāri laṅku malarkōti vaṇṭu varipāṭu nīṭu tuṇarcēr
vāṭāta pōti neṟinīḻaṉ mēya varataṉ payanta vaṟanūl
kōṭāta cīla vitamēvi vāymai kuṇaṉāka nāḷu muyalvār
vīṭāta viṉpa neṟicērvar tuṉpa viṉaicērtal nāḷu milarē'.

_iḵtu _eḻucīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

`_eṇṭicaiyu māki yiruḷakala nūṟi
_eḻutaḷirkaḷ cōti muḻutulaka nāṟi
vaṇṭicaikaḷ pāṭi matumalarkaḷ vēyntu
maḻaiyaruvi pōti yuḻainiḻalkoḷ vāmaṉ
veṇṭiraiyiṉ mītu virikatir/ka ṇāṇa
veṟikaḻalkoṇ mēṉi yaṟivaṉeḻiṉ mēvu
puṇṭarika pāta namacaraṇa mākum
_eṉamuṉivar tīmai puṇarpiṟavi kāṇār'.

_iḵtu _eṇcīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

`kūrār vaḷaiyukir vāḷeyiṟṟuc ceṅkaṭ
kolaiyuḻuvai kāypaciyāṟ kūrntaveṉṉōy nīṅka
_orā yiraṅkatirpōl vāḷvirinta mēṉi
yuḷamvirumpic ceṉṟāṅki yaintaṉainī yeṉṟāṟ
kārār tiraimuḷaitta cempavaḷa mēvuṅ
kaṭimukiḻ taṇciṉaiya kāmarupūm pōti
_ērār muṉivarar vāṉavartaṅ kōvē
yentāya rōniṉṉai yēttātār yārē'.

_iḵtu _oṉpatiṉcīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

`paiṅkaṇvā ḷeyiṟṟiṉap pakaṭṭeruttiṉ vaḷḷukirp
parū_uttiraṭ kuru_ukkoṭā_aṭ pāluṭaic ceṉāvuṭaic
ciṅkavēṟu nāṉkutāṅka mītuyarnta cēyoḷic
cittiraṅ kuyiṟṟiṉāḷi cempoṉāca ṉattiṉmēṟ
koṅkunāṟu pōtucinti vāṉuḷō riṟaiñciṭak
kōtilā vaṟampakarn tamarntakōṉ kuḷirniḻaṟ
poṅkutātu koppuḷittu vaṇṭupāṭu tēmalarp
pōtiyem pirāṉaṭikkaḷ pōṟṟil vīṭa tākumē'.

_itu patiṉcīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

`vīṭukoṇṭa nallaṟam pakarntamaṉ pataikkelām
viḷaṅkutiṅka ṇīrmaiyāl virintilaṅkum vaṉpiṉōṉ
mōṭukoṇṭa veṇṇuraik karuṅkaṭaṟ ceḻuñcuṭar
muḷaitteḻunta teṉṉalāy mukiḻntilaṅku pōtiyi
ṉāṭukiṉṟa mūvakaip pavaṅkaṭantu kuṟṟamāṉa
vaintoṭaṅkor mūṉṟaṟutta nātaṉāṇ malarttuṇarp
pīṭukoṇṭa vārtaḷirp piṟaṅkupōti yāṉaiyem
pirarāṉaināḷu mēttuvār piṟappiṟappi lārkaḷē'.

_itu patiṉorucīrk kaḻineṭilaṭiyāṉ vanta ceyyuḷ.

_itiṉ mēṟpaṭṭaṉavellām _iraṭṭai viruttam _eṉka.


Vi_110 [T.V.Gangadharan's transl.]
((mayaṅki varum mōṉai _eḻuttukkaḷ))

{{C PUTTA}}

muṉṉiraṇ ṭāviyu mīṟumai yummōṉai; muṉṉavaṟṟiṉ
piṉṉiraṇ ṭāviyu mēḻumeṭ ṭummōṉai; _āṟumaintum
paṉṉiraṇ ṭāmuyir muṉṉiraṇ ṭummōṉai; paṇṇuntaccap
piṉṉiraṇ ṭānaña mavvumvav vummōṉai peṇṇaṇaṅkē!

{{C PERUN}}

(_i-ḷ) muṉpaṭaiya niṉṟa _a _ā _eṉṉum _iraṇṭuyirum, _au _eṉṉum _iṟutiyuyirum, _aikāravuyirum _āka _innāṉkuyirum vantu, tammuḷ _oṉṟukkoṉṟu mōṉai _eṉappaṭum; muṉpu coṉṉa _a _āviṉ piṉpu niṉṟa _i _ī _eṉṉum _iraṇṭuyirum, _ēḻāmuyirum, _eṭṭāmuyirum _ākiya _innāṉkuyirun tammuḷ _oṉṟukkoṉṟu mōṉai _eṉappaṭum; _āṟāmuyirum, _aintāmuyirum, paṉṉiraṇṭāmuyiriṉ muṉpu niṉṟa _iraṇṭuyirum _oṉṟukkoṉṟu mōṉai _eṉappaṭum; takāramum, cakāramun tammuḷ mōṉaiyām; ñakāramum, nakāramun tammuḷ mōṉaiyām. makaramum, vakaramun tammuḷ mōṉaiyām (_e-ṟu.)

`_iḵtu _ivviṭattuc colla vēṇṭiyatu _eṉṉai?' _eṉiṉ, _iru cīrāṉ vanta kuṟaḷaṭiyum, muccīrāṉ vanta cintaṭiyum, nāṟcīrāṉ vanta _aḷavaṭiyum, _aiñcīrāṉ vanta neṭilaṭiyum, _aiñcīriṉ mikku vanta kaḻineṭilaṭiyum _āmāṟu colliya pātaṅkaḷil _oṉṟaiyē ciṟappuṭaittākkutaṟku mutal _eḻuttukkaḷ mōṉaiyuḷḷa _eḻuttē mutalākavuṭaiya coṟkaḷāl _iyaṟṟuka _eṉpataṉporuṭṭuc coṉṉāṉ _eṉpatu. _ivaṟṟuḷ _oṟṟeḻuttu mōṉaiyum, _uyireḻuttu mōṉaiyum marapu piḻaiyāmal varavēṇṭum _eṉpatu. _aḵtāmāṟu:- tavvum, tāvum, taiyum, tauvum, cavvum, cāvum, caiyum, cauvum_eṉṉum _eṭṭum mayaṅkum. navvum, nāvum, naiyum, nauvum, ñavvum, ñāvum, ñaiyum, ñauvummayaṅkum. mavvum, māvum, maiyum, mauvum, vavvum, vāvum, vaiyum, vauvumtammuḷ mayaṅkum. piṟavumaṉṉa. _oṟṟeḻuttu mōṉaiyillātaṉa varumāṟu:- kavvum, kāvum, kaiyum, kauvum tammuḷ mayaṅkum. kiyyum, kīyum, keyyum, kēyun tammuḷ mayaṅkum. kuvvum, kūvum, kovvum, kōvun tammuḷ mayaṅkum. piṟavum _aṉṉa.

varalāṟu:- "kōmata ṉukkolka viṟkoṇṭa vīraṉ kuṭantaiyaṉṉīr pōmata ṉukkeṉ pukuntateṉ ṟēṟkup puruvameṉṉuṅ kāmata ṉukkuṉit teyyak karuṅkaṇ civantatallāl tāmata ṉukketi rōrmaṟu māṟṟamun tantilarē". _itaṉuḷ kōveṉṉum _eḻuttu mutalākiya _aṭiyuḷ `koṇṭa' _eṉṉuñcollum, `kuṭantai' _eṉṉuñ collum; pōveṉṉum _eḻuttu mutalākiya_aṭiyuḷ `pukunta' _eṉṉuñ collum, `puruvam' _eṉṉuñ collum;kāmataṉu _eṉṉum _aṭikkuk `karuṅkaṇ' _eṉṉuñ collum; tāveṉṉum_eḻuttu mutalākiya _aṭiyuḷ `tantilar' _eṉṉuñ collum vantaṉa. "mañciṉ maticū ṭuṭaiyāṉ maṇañceyyap pañcavaṉam vāṭai paṭaittaruḷum-viñcu pukaḻā raḷakēcar pūmpukā reṉṉu nakarārai yoppavarār nāṭṭu". _itaṉuḷ mañciṉ _eṉṉum _aṭiyuḷ `mati' _eṉṟum, `maṇam' _eṉṟum; pañcavaṉam _eṉṉum _aṭiyuṭ `paṭaittu' _eṉṟum; pukaḻār _eṉṉum _aṭiyuṭ `pukār' _eṉṟum; nakarār _eṉṉum _aṭiyuḷ `nāṭṭu' _eṉṟum vantaṉa. piṟavum _aṉṉa.


Vi_111 [T.V.Gangadharan's transl.]
((_etukaiyum _etukaiyiṉ vēṟupāṭukaḷum))

{{C PUTTA}}

_ēṉṟā mutalaḷa vottiraṇ ṭāmeḻut toṉṟivariṟ
cāṉṟā rataṉai yetukaiyeṉ ṟōtuvar; taṉmaikuṉṟā
mūṉṟāva toṉṟa liraṇṭaṭi yoṉṟaṉ muḻutumoṉṟal
_āṉṟā viṉamuyi rāciṭai yāyvarum _āṅkatuvē.

{{C PERUN}}

(_i-ḷ) _aṭitōṟum mutaleḻuttellān tammuḷ _otta _aḷaviṉavāy _iraṇṭām _eḻuttoṉṟi variṉ, _aḵtu _etukai _eṉṟu collappaṭum; _etukai _eṉiṉum toṭaiyeṉiṉum _okkum; _atu mūṉṟām _eḻuttu _oṉṟi vanta _etukaiyum, _iraṇṭaṭi _etukaiyum, cīr muḻutum _oṉṟi vanta _etukaiyum, valliṉa _etukaiyum, melliṉa _etukaiyum, _iṭaiyiṉa _etukaiyum, _iraṇṭām _eḻuttiṉ _ēṟiṉa _uyireḻuttu _ottum _oṟṟu _ovvātum vanta _uyiretukaiyum, _āciṭaiyiṭṭa _etukaiyum _eṉṟu vikaṟpikkappaṭum (_e-ṟu.)

`_akara mutala veḻuttellā māti pakavaṉ mutaṟṟē yulaku'. _itu mutaleḻuttuk kuṟilāy _iraṇṭām _eḻuttoṉṟi vanta _etukai. `pavaḻamum poṉṉuṅ kuvai_iya muttiṉ tikaḻarum pīṉṟatu puṉṉai'. _itu mūṉṟām _eḻuttu _oṉṟiṉa _etukai. niṟaiyōta nīrniṉṟu nītavamē ceyyiṉum vāḻi nīlam maṟaivariyō varivaiyariṉeṭuṅkaṇē rovvāy vāḻi nīlam kaṇṇovvā yeṉiṉuṅ kaḷittu nakutinī vāḻi nīlam vaṇṇamitu pōmatu vuṇṭārcē riyaiyō vāḻi nīlam'. _iḵtu _iraṇṭaṭi _etukai. `vallaḷē pōka malarmēlu māṭṭātāḷ _allaḷē collī rayalīrkāṇ-mellalavaṉ tōṭṭuvaram pūṭāṭuñ cōṇāṭu kaiviṭṭu vēṭṭuvaram pūṭāṭum veṟpu'. _iḵtu _irucīr muḻutum _oṉṟi vanta _etukai. `takkār takavila reṉpa tavaravar _eccattāṟ kāṇap paṭum'. _itu valliṉa _etukai. `_aṉpīṉu mārva muṭaimai yatuvīṉu naṇpeṉṉu nāṭāc ciṟappu'. _itu melliṉa _etukai. `_ellā viḷakkum viḷakkalla cāṉṟōrkkup poyyā viḷakkē viḷakku'. _iḵtu _iṭaiyiṉa _etukai. `maṉaikkuppāḻ vāṇuta liṉmaitāṉ ceṉṟa ticaikkuppāḻ naṭṭōrai yiṉmai yirunta _avaikkuppāḻ mūttōrai yiṉmai taṉakkuppāḻ nallaṟi villā vuṭampu'. _iḵtu _iraṇṭām _eḻuttiṉmēl _ēṟiṉa _uyireḻuttu _ottum _oṟṟu _ovvātum vanta _uyiretukai. `pēymai yākkumip pētaimaik kaḷvaṉo ṭuṭaṉāyk kāmuṟ ṟāmataṉ payattiṉiṟ kāmaṉaik kaṭantu nāma rū_umpukaḻ koṭuppatōr naṉṉeṟi naṇṇum vāmaṉ vāymoḻi maṟantiṭṭu maṟantoḻi kiṉṟām". _itu yakaravoṟṟu vanta _āciṭai _etukai. `mākkoṭi māṇeyil mavvaṟ pantaruṅ kārkkoṭi mullaiyuṅ kaviṉu mallikaip pūkkoṭip potumparum puṟava ñāḻalun tūkkoṭi kamaḻntutāṉ tuṟakka mokkumē'. _itu rakaravoṟṟiṭai vanta _āciṭai _etukai. `_āvē ṟuruviṉa vāyiṉu māpayanta pālvē ṟuruviṉa vallavām pālpōl _orutaṉmait tāku maṟaneṟi yāpōl _uruvu palakoḷa līṅku'. _itu lakaravoṟṟu _iṭai vanta _ācetukai. `_antarat tuḷḷē yakaṅkai puṟaṅkaiyā mantaramē pōlu maṉaivāḻkkai-yan tarattu vāḻkiṉṟē meṉṟu makiḻaṉmiṉ vāṇāḷum pōkiṉṟa pūḷaiyē pōṉṟu'. _itu ḻakaravoṟṟiṭai vanta _āciṭaiyetukai. "yaralaḻa veṉṉu mīriraṇ ṭoṟṟum varaṉmuṟai piḻaiyātu vantiṭai yuyirppiṉ _āciṭai yetukaiyeṉ ṟaṟintaṉar koḷalē". _eṉa varum _ivvoṟṟukkaḷai _oḻitta vaḻiyum _ēṉaiyeḻuttukkaḷ _etukai vaḻuvātu niṟkuṅkāl _ivai _āciṭai _etukaiyām _eṉka. piṟavumaṉṉa.


Vi_112 [T.V.Gangadharan's transl.]
((ceyyuḷ vakai))

{{C PUTTA}}

pattiyaṅ kattiya meṉṟiraṇ ṭāñceyyuḷ; pattiyamēl
_ettiya pātaṅka ḷālvan tiyalu meṉamoḻinta;
kattiyaṅ kaṭṭurai ceyyuḷiṉ pōlik kalantavaṟṟō
ṭottiyal kiṉṟamai yāloṉṟu tāmu muraittaṉarē.

{{C PERUN}}

(_i-ḷ) ceyyuḷellām pattiyam _eṉṟum, kattiyam _eṉṟum _iraṇṭu tiṟamāyaṭaṅkum; _avaṟṟuḷ pattiyamāvatu, pātaṅkaḷāl naṭai peṟuvatu _eṉakkoḷka; kattiyamāvatu, kaṭṭuraip pōliyum, ceyyuṭpōliyumeṉa _iraṇṭu vakaippaṭum. _avaiyāvaṉa: yāṉait toḻil mutalāyiṉa _ellāṅ kaṭṭuraip pōli _eṉpaṉavām; _orupōku mutalāyiṉa _ellāñ ceyyuṭpōli _eṉpaṉavām; _oru cārār _avaiyiṟṟaiyum pātattāṉ naṭaipeṟṟaṉavāka vaḻaṅkip peyar vēṟupaṭuppar; _avar collumāṟu:- veṇpāvum, _āciriyappāvum, kalippāvum, vañcippāvum _eṉap pākkaḷai nāṉku vakaippaṭuttu, tāḻicai, tuṟai, viruttam _eṉa _iṉaṅkaḷai mūṉṟākki, _ivviṉam mūṉṟiṉukkum pā nāṉkiṉukkum vevvēṟē _urimaiyākki, paṉṉiraṇṭu _iṉamāka vakuttu, veṇṭāḻicai, veṇṭuṟai, veḷi viruttam; _āciriyat tāḻicai, _āciriyat tuṟai, _āciriya viruttam; kalit tāḻicai, kalit tuṟai, kali viruttam; vañcit tāḻicai, vañcittuṟai, vañci viruttam _eṉak kūṟuvar. _ivaiyiṟṟiṉum palavākac colluvārumuḷar _eṉak koḷka. _avai varumāṟu:-


Vi_113 [T.V.Gangadharan's transl.]
((veṇpāviṉ potu _ilakkaṇam))

{{C PUTTA}}

_oṉṟu miṭaiccīr caruñcī roṭu;mutaṟ cīrkaḷteṟṟum;
_eṉṟu maḷavaṭi. yīṟṟaṭi yallaṉa; _īṟṟaṭiyum
naṉṟu malarkācu nāḷpiṟap peṉṟiṟṟa cintaṭiyē;
tuṉṟuṅ kaṭaiccīr pukāveṉpar veḷḷaiyiṟ ṟūmoḻiyē!

{{C PERUN}}

veṇpāviṉukkup potu _ilakkaṇaṅ kūṟukiṉṟāṉ.

(_i-ḷ.) veṇpā _eṉṉuñ ceyyuḷiṉkaṇ _iṭaiccīr varuñcīrōṭu _oṉṟi varum; mutaṟcīr varuñcīrōṭu teṟṟi varum; _īṟṟaṭiyallāta _aṭiyellām _aḷavaṭiyālē varum; _īṟṟaṭi malar, kācu, nāḷ, piṟappu _eṉṉum nāṉku _utāraṇattiṉ _oṉṟu _iṟutiyāy vanta cintaṭiyāy varum; kaṭaiccīr nāṉkum veṇpāviṟ pukappeṟā (_e-ṟu)

varalāṟu: --

`vēlai mukaṭum vicumpakaṭuṅ kaikalanta
kālainī yeṅkē karantatukol --- mālaip
piṟaikkīṟā kaṇṇutalē peṇpākā vaiyā
viṟaikkīṟā veṅkaṭ kitu.'

`tuṉṟuṅ kaṭaiccīr' _eṉṉum _atika vacaṉattāl tēmā, puḷimā _eṉṉum _iraṇṭu mutaṟcīrum karuviḷaṅkaṉi, kūviḷaṅkaṉi _eṉṉum _iraṇṭu kaṭaiccīrum _ottāḻicaik kalippāviṉuṭ pukappeṟā _eṉavum, _āciriyap pāviṉuḷḷuṅ karuviḷaṅkaṉi kūviḷaṅkaṉi _eṉṉum _iraṇṭu kaṭaiccīrum pukappeṟā _eṉavuṅ koḷka. _iṉi veṇpāvaip palvākak kūṟupaṭuttuvar. _avaiyāmāṟu: -- (7)


Vi_114 [T.V.Gangadharan's transl.]
((veṇpāviṉ vakai))

{{C PUTTA}}

vēṇṭiya _īraṭi yāṟkuṟaḷ _ām; mikka mūvaṭiyāl
tūṇṭiya cintiyal; nāṉkaṭi nēricai; tokkataṉiṉ
nīṇṭiya pātattup paḵṟoṭai yām;_ita ṉēricaiyē
nīṇṭicai yāṅkali; nēricai pētikki liṉṉicaiyē.

{{C PERUN}}

(_i-ḷ) _īraṭiyāl varuvatu kuṟaḷ veṇpāvām; mūvaṭiyāl varuvatu cintiyal veṇpāvām; nāṉkaṭiyāl varuvatu nēricai veṇpāvām; nāṉkaṭiyiṉ mikku varuvatu paḵṟoṭai veṇpāvām; nēricai veṇpāp pōṉṟu _ataṉiṉ nīṇṭu varuvatu kali veṇpāvām; nēricai veṇpā vikaṟpikka _iṉṉicai veṇpāvām (_e-ṟu.)

vikaṟpamāvatu:- mutalaṭiyilē taṉiccoṟ peṟṟu vēṟoru vikaṟpamāy varuvatuvum, _iraṇṭāmaṭi taṉiccoṟ peṟṟu vēṟoru vikaṟpamāy varuvatuvum, mūṉṟāmaṭi taṉiccoṟ peṟṟu vēṟoru vikaṟpamāy varuvatuvum, taṉiccoliṉṟi nāṉkaṭiyum pala vikaṟpamāy varuvatuvum, taṉiccolliṉṟi nāṉkaṭiyum _oru vikaṟpamāy varuvatuvum _iṉṉicaiyām.

varalāṟu:- `cātali ṉiṉṉāta tillai yiṉitatū_um _īta liyaiyāk kaṭai'. _itu kuṟaḷ veṇpā. `_araṅkiṉṟi vaṭṭāṭi yaṟṟē nirampiya nūliṉṟik kōṭṭi koḷal'. _itu vikaṟpak kuṟaḷ veṇpā. `naṟkoṟṟa vāyi ṉaṟuṅkuvaḷait tārkoṇṭu cuṟṟumvaṇ ṭārppap puṭaittāḷē poṟṟērāṉ pālainal vāyiṉ makaḷ'. _itu nēricaic cintiyal veṇpā. `naṟunīla neytaluṅ koṭṭiyun tīṇṭip piṟanāṭṭup peṇṭir muṭināṟum pāril _aṟanāṭṭup peṇṭi raṭi'. _itu _iṉṉicaic cintiyal veṇpā. `_oṉṟainteṭ ṭākiyacī rotta vetukaiyāy niṉṟapatiṉ mūṉṟoṉpā ṉērottu-naṉṟiyalu nīṭucīr mūvaintā nēricaiveṇ pāveṉpar nāṭucīr nāppulavar naṉku'. _itu nēricai veṇpāviṉukku _ilakkaṇamum _ilakkiyamumākak kaṇṭukoḷka. `vañciyē ṉeṉṟavaṉṟa ṉūruraittāṉ yāṉumavaṉ vañciyā ṉeṉpataṉāl vāynērntēṉ-vañciyāṉ vañciyēṉ vañciyē ṉeṉṟuraittum vañcittāṉ vañciyāy vañciyār kō'. _iḵtu _oru vikaṟpa nēricai veṇpā.ṟā `ñāṭpiṉu ḷeñciya ñālañcēr yāṉaikkīḻp pōrppi liṭimuraci ṉūṭupō moṇaruruti kārppeyal moympiṉiṟ ceṅkuḷak kōṭṭiṉkīḻ nīrttūmpu nīrumiḻva pōṉṟa puṉalnāṭaṉ _ārttama raṭṭa kaḷattu'. _itu nāṉkaṭiyiṉ mikku vantamaiyāṟ paḵṟoṭai veṇpāvām _eṉak koḷka. `cuṭarttoṭī kēḷāy teruviṉā māṭu maṇaṟciṟṟil kāliṟ citaiyā vaṭarcciya kōtai parintu varippantu koṇṭōṭi nōtakka ceyyuñ ciṟupaṭṭi mēlōrnāḷ _aṉṉaiyum yāṉu miruntēmā villirē _uṇṇunīr vēṭṭē ṉeṉavantāṟ kaṉṉai _aṭaṟpoṟ cirakattāl vākkic cuṭariḻāy _uṇṇunī rūṭṭivā veṉṟā ḷeṉayāṉun taṉṉai yaṟiyātu ceṉṟēṉmaṟ ṟeṉṉai vaḷaimuṉkai paṟṟi naliyat terumantiṭ ṭaṉṉā yivaṉoruvaṉ ceytatukā ṇeṉṟēṉā vaṉṉai yalaṟip paṭartarat taṉṉaiyāṉ _uṇṇunīr vikkiṉā ṉeṉṟēṉā vaṉṉaiyun taṉṉaip puṟampaḻittu nīvamaṟ ṟeṉṉaik kaṭaikkaṇṇāṟ kolvāṉpōl nōkki nakaikkūṭṭañ ceytāṉak kaḷvaṉ makaṉ'. _itu nēricai veṇpāvē pōṉṟu _ataṉiṉ nīṇṭu vantamaiyāṟ kali veṇpā_eṉakkoḷka. `_oṉṟum palavum vikaṟpāki nāṉkaṭiyāy niṉṟa taṉiccoṟṟām peṟṟum peṟātoḻintun taṉṉicaiya nēricaiyil vēṟāy varumākil _iṉṉicaiveṇ pāvāmeṉ ṟār'. _itaṉai _iṉṉicai veṇpāviṟku _ilakkaṇamum _ilakkiyamumāykkaṇṭukoḷka. `_oṇkatir vāṇmatiyañ cērtalā lōṅkiya _aṅkaṇ vicumpiṉ muyalun toḻappaṭū_uṅ kuṉṟiya nīrmaiya rāyiṉuñ cīrpeṟuvar kuṉṟaṉṉār kēṇmai koḷiṉ'. _itu taṉiccoliṉṟi _oru vikaṟpattāl vanta _iṉṉicai veṇpā. `_uṟupuṉal tantula kūṭṭi - yaṟumiṭattuṅ kallūṟ ṟuḻiyūṟu māṟēpōṟ-celvam palarkkāṟṟik keṭṭulantak kaṇṇuñ-cilarkkāṟṟic ceyvar ceyaṟpā lavai. _iḵtu _īṟṟaṭi _oḻintu _ēṉaiyaṭikaḷ taṉiccoṟpeṟṟu vantatu.piṟavumaṉṉa. _iṉi veṇpāvai _ōcai yūṭṭumāṟu:- `_akara mutala veḻuttellā māti pakavaṉ mutaṟṟē yulaku'. _itaṉai, puḷimā puḷimā puḷimāṅkāy tēmā puḷimā puḷimā piṟappu. _eṉṟu _ōcaiyūṭṭuka. `naṉṟaṟi vāriṟ kayavar tiruvuṭaiyar neñcat tavala milar'. _itaṉai, kūviḷam tēmā puḷimā karuviḷaṅkāy tēmā puḷimā malar _eṉṟu _ōcaiyūṭṭuka. `kollā nalattatu nōṉmai piṟartīmai collā nalattatu cālpu'.ṟā _itaṉai, tēmā karuviḷam tēmā puḷimāṅkāy tēmā karuviḷam kācu _eṉṟu _ōcaiyūṭṭuka. `pāloṭu tēṉkalan taṟṟē paṇimoḻi vāleyi ṟūṟiya nīr'. _itaṉai, kūviḷam kūviḷam tēmā karuviḷam kūviḷam kūviḷam nāḷ. _eṉṟu _ōcaiyūṭṭuka. piṟavum _aṉṉa. kācu, nāḷ, malar, piṟappu _eṉṉum _utāraṇaṅkaḷ veṇpāviṉ _īṟṟiṉkaṇ niṟutti _ōcaiyūṭṭutaṟporuṭṭuc coṉṉār _eṉak koḷka.


Vi_115 [T.V.Gangadharan's transl.]
((_āciriyappāviṉ vakai))

{{C PUTTA}}

_īṟṟayaṉ muccīr variṉē ricaiyām; _iṇaikkuṟaṭpā
_ēṟṟa kuṟaḷcin tiṭaiyē varum;nilai maṇṭilappāc
cāṟṟiya taṉṉē raṭiyā liyalum; talainaṭuvī(ṟu)
_āṟṟiya pātat takava laṭimaṟi maṇṭilamē.

{{C PERUN}}

(_i-ḷ) _ellāvaṭiyum nāṟcīrāy, _īṟṟayalaṭi muccīrāy varuvatu nēricai _āciriyappāvām; _īṟṟaṭiyum mutalaṭiyum nāṟcīrāy, _iṭai cintaṭiyuṅ kuṟaḷaṭiyumāy varuvatu _iṇaikkuṟaḷ _āciriyappāvām; _ellāvaṭiyum nāṟcīrāy varuvatu nilaimaṇṭila _āciriyappāvām; _ellāvaṭiyum mutal naṭu _iṟutiyāka _uccarittālum _ōcaiyum poruḷum vaḻuvātu varuvatu _aṭimaṟimaṇṭila _āciriyappāvām (_e-ṟu.)

_avai varumāṟu:- `nilattiṉum peritē vāṉiṉu muyarntaṉṟu nīriṉu māraḷa viṉṟē cāraṟ karuṅkōṟ kuṟiñcip pūkkoṇṭu peruntē ṉiḻaikku nāṭaṉoṭu naṭpē'. _iḵtu _īṟṟayalaṭi muccīrāṉ vantamaiyāṉ nēricaiyāciriyappā. `nīriṉ taṇmaiyun tīyiṉ vemmaiyuñ cārac cārntu tīrat tīruñ cāral nāṭaṉ kēṇmai cārac cārac cārntu tīrat tīrat tīrpol lātē'. _iḵtu _iṭaiyē cintuṅ kuṟaḷum vantamaiyāl _iṇaikkuṟaḷ _āciriyappā. `koṅkai yiṇaiyeḻil kōṅkarum pāka _aṅkai yaṇiyitaṭ ṭāmarai yāka maṇiniṟak kaṇṇiṇai kuvaḷai yāka _eṇṇiya nuṇṇiṭai valli yāka naṇṇiya muṟuval mullai yāka vīṟumac cevvāy kovvai yāka _aiyavic cīṟaṭi taḷirka ḷākac ciṟiyē mākaṅ kāyntavim maṅkai taṉṉaik kāttumeṉ ṟaṉakkirakka miṉṟi _oṭarik kaṇṇiyai yoḷit tī rāyiṉuṅ kāṭṭumi ṉeṉṟu kaitoḻu tiṟaiñciṉaṉ vāṭṭiṟat taṭakkai vattavar kōvē'. _iḵtellā _aṭiyum nāṟcīrāṉ vantamaiyāṉ nilaimaṇṭila _āciriyappā_eṉak koḷka. `māṟāk kātalar malaimaṟan taṉarē _āṟāk kaṇṇīr varalā ṉāvē vēṟā meṉṟōḷ vaḷaineki ḻummē kūṟāy tōḻiyāṉ vāḻu māṟē'. _itu nāṉkaṭiyun talaitaṭumāṟa _uccarittālum _ōcaiyum poruḷumvaḻuvātu vantamaiyāl _aṭimaṟimaṇṭila _āciriyappā. `_intira ṉēṟak kaḷiṟīn taṉarē muntitaḻp pūviṉ muṭicū ṭiṉarē mantirak kōṭi maṉattaḷit taṉarē cuntarak kōpurac curutivāy maiyarē'. _ituvum _atu. `neruṅkuvaḷaip paṇaittōḷ niṟaṉaḻin taṉavē peruṅkaṇ paṉiyoṭu paṭalol lāvē _iruṅkali yiravē yiṟappavum peritē _arumpaviḻ kōtaik kāṟṟuta laritē'. _ituvum _atu. piṟavum vantavaḻik kaṇṭukoḷka. _iṉi _orucārār _āciriyappā nāṉkiṉaiyum maṇṭilamākkip peyarvēṟupaṭuppar. _avai varumāṟu:- `mutukkuṟain taṉaḷē mutukkuṟain taṉaḷē malaiya ṉoḷvēṟ kaṇṇi mulaiyum vārā mutukkuṟain taṉaḷē'. _itu nēricaimaṇṭila _āciriyappā. `_aṟaṉala tuṭaittē yaṟaṉala tuṭaittē vaḷamalark kuravum vaḻaiyu māvum _iḷavaṇ ṭārkku miṉṉiḷa vēṉil _iṉpac cevvik kiyaintuṅ kātalar _aṉpilar tuṟatta laṟaṉala tuṭaittē'. _itu nilaimaṇṭila _āciriyappā. mikka collum, mikka pukaḻum, mikka _ōcaiyum _uṭaittākalāṉ nēricai _eṉpatu kāraṇakkuṟi. _aṉaittaṭiyum _ottu niṉṟu _ivvāṟē poruḷpaṭutalāṉ nilaimaṇṭilam _eṉpatu kāraṇak kuṟi. piṟavum _aṉṉa.


Vi_116 [T.V.Gangadharan's transl.]
((kalippāviṉ vakai))

{{C PUTTA}}

taravoṭu tāḻicai cuṟṟum _arākamam pōtaraṅkam
_uravuṭai naṟṟaṉi vārameṉ ṟāṅkali; _ōrntataṉai
varavicai nēricai yampō taraṅkampiṉ vaṇṇakamē
viraviya koccakam veṇkali yeṉṟu vikaṟpipparē.

{{C PERUN}}

(_i-ḷ) taravum, tāḻicaiyum, _arākamum, _ampōtaraṅkamum, taṉiccollum, curitakamum _eṉṉum _āṟuṟuppum _uṭaiyatu kalippā _eṉak koḷka. _iṉi _ataṉai nēricai _ottāḻicaik kalippā, _ampōtaraṅka _ottāḻicaik kalippā, vaṇṇaka _ottāḻicaik kalippā, koccakak kalippā, veṇkalippā _eṉa vikaṟpittuk kūṟuvar (_e-ṟu.)

`_aḷavaṭiyē mutalāka _aṉaittaṭiyi ṉāṉum _aḻakamarnāṉ kaṭimutalā _eṭṭaṭiyi ṉaḷavum vaḷamaliyuñ cīrarāka vuṟuppuvan tākum maṉṉiyavī raṭiyiraṇṭu mōraṭiyā ṉāṉkum _uḷamalicin taṭiyeṭṭuṅ kuṟaḷaṭi yīreṭṭum _oruṅkiyalpē reṇciṟṟeṇ ṇiṭaiyeṇṇō ṭaḷaveṇ taḷamaliyam pōtaraṅka meṉumpeyarā ṉilavun tāḻicaikkī raṭiciṟumai perumaināṉ kaṭiyē'. _itaṉāl _arāka _uṟuppiṟkum, _ampōtaraṅka _uṟuppiṟkum, tāḻicaikkum, _ilakkaṇam _aṟika. _ampōtaraṅka _ottāḻicaik kalippāviṟkum, vaṇṇaka _ottāḻicaik kalippāviṟkum _uṟuppākiya taravu _aḷavaṭiyāl varum. piṟa pāviṉ taraviṟku _aṭi varaiyaṟaiyillai. `tāḻicai taravivai tāmaḷa vaṭiyē'. _eṉṟārākaliṉ, _avviraṇṭum _aḷavaṭiyāl varumeṉka.


Vi_117 [T.V.Gangadharan's transl.]
((vaṇṇaka _ottāḻicaik kalippā _ampōtaraṅka _ottāḻicaik kalippā nēricai _ottāḻicaik kalippākkaḷil varum _uṟuppum veṇkalippā _āmāṟum))

{{C PUTTA}}

vaṇṇaka vottā ḻicaikkā ṟuṟuppeṉpar; _aintuṟuppu
naṇṇuva tampō taraṅkavot tāḻicai; nāṉkuṟuppām
_eṇṇiya nēricai yottā ḻicaitāṉ; _iṟuticintāyt
tiṇṇiya nēraṭi yālvarum veṇkali tēmoḻiyē!

{{C PERUN}}

(_i-ḷ) taravu, tāḻicai, _arākam, _ampōtaraṅkam, taṉiccol, curitakam _eṉṉum _āṟuṟuppum _uṭaiyatu vaṇṇaka _ottāḻicaik kalippā; _arāka _uṟuppai nīkki _aintuṟuppālum varuvatu _ampōtaraṅka _ottāḻicaik kalippā; _arākamum _ampōtaraṅkamum nīkki nāṉkuṟuppālum varuvatu nēricai yottāḻicaik kalippā; _īṟṟaṭi muccīrāy _ēṉaiyaṭi nāṟcīrāy varuvatu veṇkalippāvām (_e-ṟu.)

varalāṟu:- `pūmakaṉē mutalākap pukuntamara reṇṭicaiyun tūmalarā laṭimalarait toḻutirantu viṉaviyanāḷ kāmamuṅ kaṭuñciṉamuṅ kaḻippariya mayakkamumāyt tīmaicāl kaṭṭuraikkut tiṟaṟkaruvi yāykkiṭanta nāmañcār namarkaḷukku nayappaṭumā ṟiṉituraittuc cēmañcār naṉṉeṟikkuc cellumā ṟaruḷiṉaiyē; _iḵtu _āṟaṭit taravu. tāṉamē mutalākat tacaipāra niṟaittaruḷi _ūṉamoṉ ṟillāmai yoḻiviṉṟi yiyaṟṟiṉaiyē; _eṇpattoṉ patucitti yiyalpiṉā luḷaveṉṟu paṇpotta nuṇporuḷaip pāraṟiyap pakarntaṉaiyē; tuppiyaṉṟa kuṇattōṭu toḻilkaḷāl vēṟupaṭa muppatiṉmē liraṇṭukalai muṟaimaiyāṉ moḻintaṉaiyē; _ivai _iraṇṭaṭi mūṉṟu tāḻicai. _ātiyu miṭaiyiṉō ṭiṟutiyu maṟikuva tamararu muṉivaru marituniṉ ṉilaimaiyai; mītiyal karuṭaṉai viṭavara voṭupakai vitimuṟai keṭavaṟam veḷiyuṟa varuḷiṉai; tītiyal puliyatu pacikeṭu vakainiṉa tiruvuru varuḷiya tiṟamali perumaiyai; pōtiyiṉalamali tiruniḻa latunaṉi polivuṟa vaṭiyava riṭarkeṭa varuḷiṉai; _ivai nālaṭi _arākam. ticaimukaṉ maruviya kamalanaṉ ṉiṟameṉa vacaiyaṟu muṉivoṭu maliyu niṉṉaṭi; _uyarvuṟu perumaiyo ṭayaraṟu mayarvoṭu puraiyaṟu nalaṉoṭu poliyu niṉpukaḻ; _ivai _īraṭi _iraṇṭāy vanta pēreṇ. kaṟpuṭai māraṉaik kāyciṉan tavirttaṉai; poṟpuṭai nākartan tuyaram pōkkiṉai; mīṉuru vāki meymmaiyiṟ paṭintaṉai; māṉuru vāki vāṉkuṇa miyaṟṟiṉai; _ivai _ōraṭi nāṉkāy vanta ciṟṟeṇ. _eṇṇiṟanta kuṇattōy nī; yāvarkku mariyōy nī; _uṇṇiṟainta varuḷōy nī; _uyarpāra niṟaittōy nī; meypporuḷai yaṟintōy nī; meyyaṟamiṅ kaḷittōy nī; ceppariya tavattōy nī; cērvārkkuc cārvu nī; _ivai muccīriṉāl vanta _iṭaiyeṇ. naṉmai nī_i; _immai nī_i; tiṉmai nī_i; maṟumai nī_i; naṉavunī_i; _iravu nī_i; kaṉavunī_i; pakalu nī_i; vaṉmai nī_i; cemmai nī_i; meṉmai nī_i; karumai nī_i; matiyu nī_i; cērvu nī_i; vitiyu nī_i; cārvu nī_i; _ivai _irucīr patiṉāṟāy vanta _aḷaveṇ. _eṉavāṅku, _itu taṉiccol. _akali lāniṉ ṟaṭiyiṇai paravutum velpaṭait toṇṭimāṉ viṟaṟcē ṉāpati ciṅkaḷat taraiyaṉ veṇkuṭai yataṉoṭu poṅkupukaḻ villavaṉṟaṉ puṟakkuṭai koṇṭu politaru cēntaṉ poṉpaṟṟi kāvalaṉ malitaru pārmicai maṉṉuvō ṉeṉavē'. _itu curitakam. /_iḵtu _āṟuṟuppālum vantamaiyāl vaṇṇaka _ottāḻicaik kalippā. `tirumēvu patumañcēr ticaimukaṉē mutalāka _urumēvi yavataritta vuyiraṉaittu muyakkoḷvāṉ _ivvulakuṅ kīḻulaku micaiyulaku miruṇīṅka _evvulakun toḻutētta veḻuntaceḻuñ cuṭareṉṉa vilaṅkukati rōriraṇṭu vilaṅkivalaṅ koṇṭulava _alaṅkuciṉaip pōtiniḻa laṟamamarnta periyōynī; _itu taravu. mērukiri yiraṇṭā meṉappaṇaitta virupuyaṅkaḷ māraṉitai yāvēṭṭu maṉṉupura maṟuttaṉaiyē; vēṇṭiṉarkku vēṇṭiṉavē yaḷippaṉeṉa mēlaināḷ pūṇṭavaru ḷāḷaniṉ pukaḻputitāyk kāṭṭātō; _ulakumika maṉantaḷarvuṟ ṟuyarneṟiyōr neṟiyaḻuṅkap pulavunacaip peruñciṉattup pulikkuṭampu koṭuttaṉaiyē; pūtalattu ḷevvuyirkkum potuvāya tirumēṉi mātavaṉī yeṉpataṟkōr maṟutalaiyāk kāṭṭātō; kaḻalaṭainta vulakaṉaittu māyiravāyk kaṭumpāntaḷ _aḻalaṭainta paṇattiṭaiyiṭ ṭaṉṟutulai yēṟiṉaiyē; maruḷpārā vatamoṉṟē vāḻvikkak karutiyaniṉ _aruḷpārā vatamuyirka ḷaṉaittiṟku moṉṟāmō; _ivai tāḻicai. _aruviṉai cilakeṭa voruperu narakiṭai _ericuṭar maraimala reṉaviṭu maṭiyiṉai; _akaliṭa muḻuvatu maḻalkeṭa vamiḻtumiḻ mukilpuri yimiḻicai nikartaru moḻiyiṉai; _iḵtu _arākam. _aṉpeṉkō voppuraveṉ kōvoruva ṉayilkoṇṭu muntiviḻit teṟiyappāl pōntamuḻuk karuṇaiya; nāṇeṉkō nākameṉ kōnaṉṟil lāṉpūṇun tīyiṉaip pāypaṭutta ciṟutuyilkoṇ ṭaruḷiṉai; _ivai _īraṭi _iraṇṭu _ampōtaraṅkam. kainākat tārkkāḻi kaikoṇṭaḷittaṉaiyē; painākar kulamuyya vāyamiḻtam pakarntaṉaiyē; _irantēṟṟa paṭaiyarakkark kiḻikuruti poḻintaṉaiyē; parantēṟṟa maṟṟavarkkup paṭaruneṟi moḻintaṉaiyē; _ivai _ōraṭi nāṉku _ampōtaraṅkam. _eṉavāṅku, _itu taṉiccol. _aruḷvīṟ ṟirunta tiruniḻaṟ pōti muḻutuṇar muṉivaniṟ paravutun toḻutaka _orumaṉa meyti yiruviṉaip piṇiviṭa muppakai kaṭantu nālvakaip poruḷuṇarn tōṅkunī rulakiṭai yāvarum nīṅkā viṉpamoṭu nīṭuvāḻ keṉavē. _itu curitakam. _iḵtu _āṟaṭit taravu vantu, _ataṉ piṉ mūṉṟu tāḻicai vantu,_ataṉpiṉ _arākam vantu, _ataṉ piṉ _ampōtaraṅkam vantu, _ataṉ piṉtaṉiccollum curitakamum peṟṟu vanta vaṇṇaka _ottāḻicaik kalippā._itaṉatu vēṟupāṭu _aṟika. `maṇvāḻum palluyirum vāṉvāḻu mimaiyavaruṅ kaṇvāḻu māṉākar kiḷaiyaṉaittuṅ kaḷikūra _antaratun tumiyiyaṅka vamararka ṇaṭamāṭa _intirarpū maḻaipoḻiya vimaiyavarcā maraiyiraṭṭa muttaneṭuṅ kuṭainiḻaṟkīḻ mūriyā cariyaṇaimēl meyttavarkaḷ pōṟṟicaippa vīṟṟirunta voruperiyōy! _itu taravu. _eṟumpukaṭai yayaṉmutalā veṇṇiṟanta veṉṟuraikkap piṟantiṟanta yōṉitoṟum piriyātu cūḻyōki _evvuṭampi levvuyirkkum yātoṉṟā liṭareytil _avvuṭampi ṉuyirkkuyirā yaruḷpoḻiyun tiruvuḷḷam; _aṟaṅkūṟu mūlakaṉaittuṅ kuḷirvaḷarkku maḻaimuḻakkiṉ tiṟaṅkūṟa varaikatiruñ ceḻukkamala naṉināṇa _orumaikka ṇīreṉpā ṉuraivirippa vuṇarporuḷāl _arumaikkaṇ malaiviṉṟi yaṭaintatuniṉ tiruvārttai; _iruṭpāra viṉainīkki yevvuyirkkuṅ kāvaleṉa _aruṭpāran taṉicumanta vaṉṟumuta liṉṟaḷavum matuvoṉṟu malaraṭikkīḻ vantaṭaintō riyāvarkkum potuvaṉṟi niṉakkurittō puṇṇiyaniṉ ṟirumēṉi; _ivai mūṉṟun tāḻicai. _āruyirka ḷaṉaittiṉaiyuṅ kāppataṟkē yaruḷpūṇṭāl _ōruyirkkē yuṭampaḷittā loppuraviṅ keṉṉākum; tāmanaṟuṅ kuḻalmaḻaikkaṭ ṭaḷiriyalār tammuṉṉark kāmaṉaiyē muṉaintulaittāṟ kaṇṇōṭṭam yātāṅkol; _itu pēreṇ. pōrarakka rōraivark kaṟavamiḻtam poḻintaṉaiyē; _āramiḻta maṇinākar kulamuyya varuḷiṉaiyē; vārciṟaippuḷ ḷaraiyarkkum vāymaineṟi pakarntaṉaiyē; pārmicai yīraintum pāviṉṟip payiṟṟiṉaiyē; _itu ciṟṟeṇ. _aruḷāḻi payantōy nī_i; _aṟavāḻi payantōy nī_i; maruḷāḻi tuṟantōy nī_i; maṟaiyāḻi purintōy nī_i; mātavariṉ mātava ṉī_i; vāṉavaruḷ vāṉava ṉī_i; pōtaṉariṟ pōtaṉa ṉī_i; puṇṇiyaruṭ puṇṇiya ṉī_i; _ivai _iṭaiyeṇ. _āti nī_i; _aruḷu nī_i; _amala ṉī_i; poruḷu nī_i; _ayaṉu nī_i; _aṟiva ṉī_i; _ariyu nī_i; _anaka ṉī_i; cōti nī_i; teruḷu nī_i; nāta ṉī_i; tiruvu nī_i; tuṟaiva ṉī_i; ceṟivu nī_i; _iṟaiva ṉī_i; cemma ṉī_i; _ivai _aḷaveṇ. _eṉavāṅku, _itu taṉiccol. pavaḷac ceḻuñcuṭar marakatap pācaṭaip pacumpoṉ mācciṉai vicumpakam putaikkum pōtiyan tiruniḻaṟ puṉitaniṟ paravutum mētaku nanti purimaṉṉar cuntarac cōḻar vaṇmaiyum vaṉappun tiṇmaiyu mulakiṟ ciṟantuvāḻ keṉavē. _itu curitakam. _iḵtu _āṟaṭit taravum, nāṉkaṭit tāḻicaiyotta poruṇ mēl mūṉṟumvantu, _aḷavaṭi _īraṭiyiraṇṭum, _ōraṭi nāṉkum, cintaṭi _eṭṭum,kuṟaḷaṭi patiṉāṟumāy _ampōtaraṅkam peṟṟu _āṟaṭi _āciriyaccuritakattāl _iṟṟa _ampōtaraṅka _ottāḻicaik kalippā. `vāṇeṭuṅkaṇ paṉikūra vaṇṇamvē ṟāyttirintu tōṇeṭun takaituṟantu tuṉpaṅkūr pacappiṉavāyp pūṇoṭuṅku mulaikaṇṭum poruṭpirital valippavō; _itu taravu. cūruṭaiya kaṭuṅkaṭaṅkaḷ colaṟkariya veṉpavāl pīruṭaiya nalantolaiyap pirivarō periyavarē; cēṇuṭaiya kaṭuṅkaṭaṅkaḷ celaṟkariya veṉpavāl nāṇuṭaiya nalantolaiya naṭapparō nayamilarē; cilampaṭainta veṅkāṉañ ceṟuttakaiya veṉpavāl pulampaṭaintu nalantolaiyap pōvarō poruḷilarē; _itu tāḻicai. _eṉa vāṅku, _itu taṉiccol. _itu curitakam. taravu mūṉṟaṭiyāyt tāḻicai mūṉṟum _iraṇṭaṭiyāyt taṉiccoṟpeṟṟu,mūṉṟaṭi _āciriyac curitakattāl _iṟṟa nēricai _ottāḻicaik kalippā.taravu _eṉiṉum, _eruttam _eṉiṉum _okkum. tāḻicai _eṉiṉum,_eṇṇeṉiṉum, _iṭainilaippāṭṭu _eṉiṉum _okkum. _arākam _eṉiṉum,_aṭukkiyal _eṉiṉum, muṭukiyal _eṉiṉum, vaṇṇakam _eṉiṉum _okkum._ampōtaraṅkam _eṉiṉum, _acaiyaṭi _eṉiṉum, pirinticaikkuṟaḷaṭi_eṉiṉum, coṟcīraṭi _eṉiṉum, _eṇṇeṉiṉum _okkum. taṉiccol _eṉiṉum,_iṭainilai _eṉiṉum _okkum. curitakam _eṉiṉum, _aṭakkiyal _eṉiṉum,vāram _eṉiṉum, vaippu _eṉiṉum, pōkkiyal _eṉiṉum _okkum. _iṉi veṇkalippā varumāṟu:- `_ermalar naṟuṅkōtai yeruttalaippa viṟaiñcittaṉ vārmalart taṭaṅkaṇṇār valaippaṭṭu varuntupaveṉ tārvarai yakaṉmārpaṉ taṉimaiyai yaṟiyuṅkol cīrniṟai koṭiyiṭai ciṟantu'. _iḵtu _īṟṟaṭi muccīrāy _ēṉaiyaṭi nāṟcīrāy vantamaiyāṉ, veṇkalippā.


Vi_118 [T.V.Gangadharan's transl.]
((koccakak kalippāviṉ vakai))

{{C PUTTA}}

nilavun taravun taraviṇai yumniṉṟa tāḻicaikaḷ
cilavum palavuñ ciṟantu mayaṅkiyuñ cīrvikaṟpam
palavum variṉum pavaḷamuñ cēlum paṉimullaiyuṅ
kulavun tirumukat tāy!koṇṭa vāṉpeyar koccakamē.

{{C PERUN}}

(_i-ḷ) taravu _oṉṟāy varuvatu taravu koccakak kalippāvām; taravu _iraṇṭāy varuvatu taraviṇaik koccakak kalippāvām; cila tāḻicaiyāy varuvatu ciḵṟāḻicaik koccakak kalippāvām; pala tāḻicaiyāy varuvatu paḵṟāḻicaik koccakak kalippāvām; _āṟuṟuruppum tammuḷ mayaṅkiyum mikkum kuṟaintum piṟa pākkaḷōṭu viraviyum varuvatu mayaṅkicaik koccakak kalippāvām (_e-ṟu.)

varalāṟu:- `celvappōrk katakkaṇṇaṉ ceyirtteṟinta ciṉavāḻi mullaittār maṟamaṉṉar muṭittalaiyai murukkippōy _ellainīr viyaṅkoṇmū viṭainuḻaiyu matiyampōl mallalōṅ keḻilyāṉai marumampāyn toḷittatē'. _itu curitakamillāta taravu koccakak kalippā. `kuṭanilait taṇpuṟaviṟ kōvala reṭuttārppat taṭanilaip peruntoḻuviṟ ṟakaiyēṟu marampāyntu vīṅkumaṇik kayiṟorī_it tāṅkuvaṉat tēṟappōyk kalaiyiṉoṭu muyaliriyak kaṭimullai muṟuvalippa _eṉavāṅku, _āṉoṭu pullip perumputar muṉaiyum kāṉuṭait tavartēr ceṉṟa vāṟē'. _itu taṉic coṟpeṟṟuc curitakattāliṟṟa taravu koccakak kalippapā. `tiruntilaiya vilaṅkuvēṟ ṟikaḻtaṇṭārk katakkaṇṇaṉ virintilaṅku mavirpaimpūṇ taṭamārpaṉ viyaṉkaḷattu muruntiṟaiñcu muttiṟku muṭṭiyellān taṉittaṉiyē _aruntiṟaṉmā maṟamaṉṉark kaḻuvaṉavum pōṉṟaṉavē'. `_aṭalaḻuṅ kaḻaṟcevvē lalaṅkutārc cempiyaṉṟaṉ keṭalaruṅ kiḷarvēṅkai yeḻutatta muyirōmpā tuṭalcamattuk kutteritta voṉṉāppal laracartaṅ kaṭakañcēr tiraṇmuṉkai yiṟṟōṭa vaikiṉavē'. _ivaiyum muṉṉataṉōṭokkum. _ivaiyiṟṟaik kaliviruttam _eṉṟālum_iḻukkātu. `vaṭivuṭai neṭumuṭi vāṉavarkkum velaṟkariya kaṭipaṭu naṟumpaintārk kāvalarkkuṅ kāvalaṉāṅ koṭipaṭu varaimāṭak kūṭalār kōmāṉē; tuṇaivaḷaittō ḷivaṇmeliyat toṉṉalan toṭarpuṇṭāṅ kiṇaimalarttā raruḷumē lituvitaṟkōr māṟeṉṟu puṉaimalart taṭaṅkaṇṇār poruḷākak karutārō; _ataṉāl; cevvāyp pētai yivaṭiṟat tevvā ṟāṅkoliḵ teṇṇiya vāṟē'. _itu curitakattāliṟṟa taraviṇaik koccakak kalippā. `parū_uttaṭakkai matayāṉaip paṇaiyeruttiṉ micaittōṉṟik kurū_ukkoṇṭa veṇkuṭaikkīḻk kuṭaimaṉṉar puṭaicūḻap paṭaipparimāṉ tēriṉoṭum parantulavu maṟukiṉiṭaik koṭittāṉai yiṭaippolintāṉ kūṭalār kōmāṉē; taravu. _āṅkorucār, _ucciyārk kiṟaivaṉā yulakelāṅ kāttaḷikkum paccaiyār maṇippaimpūṇ purantaraṉāyp pāvittār vacciraṅ kāṇāta kāraṇattāṉ mayaṅkiṉarē. _āṅkorucār, _akkāla maṇiniraikāt taruvaraiyāṟ paṉitavirttu vakkiraṉai vaṭivaḻitta māyavaṉāp pāvittār cakkaraṅkaik kāṇāta kāraṇattāṟ camaḻttaṉarē; _āṅkorucār mālkoṇṭa pakaitaṇippāṉ mātaṭintu mayaṅkācceṅ kōlkoṇṭa cēvalaṅ koṭiyavaṉāp pāvittār vēlkoṇṭa tiṉmaiyāl vimmitarāy niṉṟaṉarē; _ivai tāḻicai. _aḵtāṉṟu, koṭittē raṇṇal koṟkaik kōmāṉ niṉṟa pukaḻoruvaṉ cempūṭ cē_ey _eṉṟunaṉi yaṟintaṉar palarē tāṉum _aivaru ḷoruvaṉeṉ ṟaṟiya lākā maivarai yāṉai maṭaṅkā veṉṟi maṉṉavaṉ vāḻiyeṉ ṟēttat teṉṉavaṉ vāḻi tiruvoṭum polintē'. _itu curitakam. _itu nāṉkaṭit taravum mūvaṭit tāḻicai mūṉṟum _iṭaiyiṭaitaṉiccollum peṟṟu nēricai _ottāḻicaik kalippāviṟkuc ciṟituvēṟupaṭṭu vantamaiyāl, ciḵṟāḻicaik koccakak kalippā. `taṇmatiyoṇ mukattāḷait taṉiyiṭattu naṉikaṇṭāṅ kuṇmatiyu muṭaṉiṟaivu muṭaṉṟaḷara muṉṉāṭkaṭ kaṇmatiyop pivaiyiṉṟik kārikaiyai niṟaikavarntu peṇmatiyiṉ makiḻntaniṉ pēraruḷum piṟitāmō; _itu taravu. _iḷanala mivaḷvāṭa virumporuṭkup pirivāyēl taḷanala mukaiveṇpal tāḻkuḻal taḷarvāḷō; takainala mivaḷvāṭat tarumporuṭkup pirivāyēl vakainala mivaḷvāṭi varuntiyil liruppāḷō; _aṇinala mivaḷvāṭa varumporuṭkup pirivāyēl maṇinala makiḻmēṉi mācoṭu maṭivāḷō; nāmpiriyē miṉiyeṉṟu naṟunutalaip pirivāyēl _ōmpiriyē meṉṟaḷitta vuyarmoḻiyum paḻutāmō; kuṉṟaḷitta tiraṭōḷāy koypuṉattuk kūṭiyanāḷ _aṉṟaḷitta varuṇmoḻiyā laruḷuvatum paḻutāmō; cilpakalu mūṭiyakkāṟ cilampoliccī ṟaṭiparavip palpakalun talaiyaḷitta paṇimoḻiyum paḻutāmō; _ivaiyāṟun tāḻicai. _aḵtāṉṟu, taṉiccol. _arumpeṟa lamiḻtiṉun tarumporu ḷataṉiṉum perumpeṟa laritivaḷ veṟukkaiyu maṟṟē; _ataṉāl., viḻumiya taṟimati yaṟivāṅ keḻumiya kātaliṟ ṟarumporuḷ ciṟitē'. _itu nāṉkaṭic curitakamum nāṉkaṭit taravum _iraṇṭaṭittāḻicaiyāṟum taṉiccollum nāṉkaṭic curitakamum peṟṟu vantapaḵṟāḻicaik koccakak kalippā. `maṇikiḷar neṭumuṭi māyavaṉun tammuṉumpōṉ ṟaṇikiḷar neṭuṅkaṭaluṅ kāṉalun tōṉṟumāl nurainiran tavaiyaṉṉa noyppaṟaiya ciṟaiyaṉṉam _irainayan tiṟaikūru mēmañcār tuṟaivakēḷ; varaiyeṉa maḻaiyeṉa mañceṉat tiraḷpoṅkik karaiyeṉak kaṭaleṉak kaṭituvan ticaippiṉum viḻumiyōr vekuḷipōl vēlāḻi yiṟakkalā teḻumunnīr parantōṭu mēmañcār tuṟaivakēḷ; _ivaiyiraṇṭun taravu. koṭipuraiyu nuḻainucuppiṟ kuḻaikkamarnta tirumukattōḷ toṭinekiḻnta tōḷkaṇṭun tuṟavalaṉē yeṉṟiyāl; kaṇkavaru maṇippaimpūṭ kayilkavaiya ciṟupuṟattōḷ teṇpaṉinī rukakkaṇṭun teriyalaṉē yeṉṟiyāl; nīrpūtta niraiyitaṭka ṇiṉṟocinta puruvattōḷ pīrpūtta nutalkaṇṭum piriyalaṉē yeṉṟiyāl; kaṉaivaralyāṟ ṟirukaraipōṟ kainillā tuṇṇekiḻntu niṉaiyumeṉ ṉilaikaṇṭu nīṅkalaṉē yeṉṟiyāl; vīḻcuṭari ṉeyyēpōl viḻumanōy poṟukkalāt tāḻumeṉ ṉilaikaṇṭun tāṅkalaṉē yeṉṟiyāl; kalaṅkaviḻnta nāykaṉpōl kaḷaituṇai piṟitiṉṟip pulampumeṉ ṉilaikaṇṭum pōkalaṉē yeṉṟiyāl; _ivaiyāṟun tāḻicai. _ataṉāl, taṉiccol. _aṭumpayi liṟumpiṭai neṭumpaṇai micaitoṟuṅ koṭumpuṟa maṭaliṭai yoṭuṅkiṉa kuruku; ceṟitaru ceruviṭai yeṟitoḻi liḷaiyavar neṟitaru puraviyiṉ maṟitarun timil; _aracuṭai niraipaṭai viraiceṟi muraceṉa nuraitaru tiraiyoṭu karaiporuṅ kaṭal; _alaṅkoḷiyavircuṭa rilaṅkeḻiṉ maṉaitoṟuṅ kalanteṟi kāloṭu pulampiṉa poḻil; _ivai nāṉkum _arākam. viṭā_atu kaḻalumeṉ veḷvaḷaiyun tavirppāymaṉ keṭā_atu perukumeṉ kēṇmaiyu niṟuppāyō; _ollātu kaḻalumeṉ ṉoḷivaḷaiyun tavirppāymaṉ nillātu perukumeṉ ṉeñcamu niṟuppāyō; tāṅkātu kaḻalumeṉ takaivaḷaiyun tavirppāymaṉ nīṅkātu perukumeṉ ṉeñcamu niṟuppāyō; maṟavāta vaṉpiṉēṉ maṉaniṟku māṟaruḷāy tuṟavāta tamaruṭaiyēṉ tuyartīru māṟaruḷāy; kātalār mārpaṉṟik kāmakku marunturaiyāy _etilār talaicāya yāṉuyyu māṟuraiyāy; _iṇaipirintār mārpaṉṟi yiṉpakku marunturaiyāy tuṇaipirinta tamaruṭaiyēṉ tuyartīru māṟuraiyāy; _ivaiyāṟun tāḻicai. pakaipōṉ ṟatutuṟai; parivā yiṉakuṟi; nakaiyiḻan tatumukam; naṉinā ṇiṟṟuḷam; takaiyiḻan tatutōḷ; talaiciṟan tatutuyar; pukaiparan tatumey; poṟaiyāyiṟ ṟeṉṉuyir; _ivai _irucīr _eṭṭu _ampōtaraṅkam. _eṉavāṅku, taṉiccol. _iṉaiyatu nilaiyā vaṉaiyatu poḻutāl _iṉaiyal vāḻi tōḻi tolaiyāp paṉiyoṭu kaḻika vuṇkaṇ _eṉṉoṭuṅ kaḻikavit tuṉṉiya nōyē'. _itu curitakam. taravu _iraṭṭittut tāḻicaiyāṟum, taṉic collum nāṉku _īraṭi _arākamum, peyarttum _āṟu tāḻicaiyum, _eṭṭu _ampōtaraṅka _uṟuppum, taṉiccollum, nāṉkaṭic curitakamum peṟṟuk kalikkōtappaṭṭa _āṟuṟuppum vantu mikkuṅ kuṟaintum piṟaḻntum mayaṅkiyum vantamaiyāl, mayaṅkicaik koccakak kalippā.


Vi_119 [T.V.Gangadharan's transl.]
((vañcippāvum maruṭpāvum _āmāṟu))

{{C PUTTA}}

cintuṅ kuṟaḷu maṭiyeṉpar vañcikkuc cīrtaṉiccol
_antañ curitaka māciri yattāṉ maruvum; veḷḷai
munti yiṟuti yakavala tāki muṭiyumeṉṟāl
_intu nutaṉmaṭa vāy!maruṭ pāveṉ ṟiyampuvarē.

{{C PERUN}}

(_i-ḷ) vañcippā _irucīr _aṭiyāṉum muccīr _aṭiyāṉum varum; _ippaṭi _irucīr _aṭiyāṉum muccīr _aṭiyāṉum vanta piṉpu taṉiccoṟ peṟṟu _ataṉ piṉ _oru curitakam peṟṟu muṭiyum _eṉakkoḷka. `cīr taṉiccol' _eṉṟu ciṟappitta _ataṉāl, veḷḷaic curitakattāl _iṟātu _eṉak koḷka. veṇpā mutalāka _āciriyattāl _iṟuvatu maruṭpā (_e-ṟu.)

_ataṉaip puṟanilai vāḻttu maruṭpā _eṉṟum, kaikkiḷai maruṭpā _eṉṟum, vāyuṟai vāḻttu maruṭpā _eṉṟum, cevi_aṟivuṟū_u maruṭpā _eṉṟum vēṟupaṭuppārum _uḷareṉak koḷka.

varalāṟu:- `mikkakūṉ vitimuṟai vakuttalun takkāciṭai vakaiyuḷi cērttalum _aḷapeṭai yalaku nīttalum vaḷamali yacaiccīr vakuttalum veṇpā vallāp pāviṉuṭ paṇpār neṭilaṭi naṭattalum kuṟaḷaṭi yālvarum vañciyait tiṟamali cintaṭi yākkalu mikkuṅ kuṟaintum variṉum _orupuṭai yoppumai nōkki _oḻinta ceyyuḷuṅ koḷalē _atāṉṟu, kuṟiyīṭu milakkaṇa muṇmaiyiṟ ceṟivu ṭaippotuc cīrtarap peṟāvē'. _itu muccīraṭi vañcip pāṭṭu. `pūntāmaraip pōtalamarat tēmpuṉaliṭai mīṉtiritarum vaḷavayaliṭaik kaḷavayiṉmakiḻ viṉaikkampalai maṉaiccilampavum maṉaiccilampiya maṇamuracoli vayaṟkampalaik kayalārppavum nāḷum, makiḻa makiḻtūṅ kūraṉ pukaḻta lāṉāp peruvaṇ maiyaṉē'. _iḵtu _irucīr vañcip pāṭṭu. `mikka kūṉ vitimuṟai vakuttal' _eṉṉum _uraic cūttirattukkup poruḷ; kūṉāvatu, poruḷōṭu _aṭimutaṟkē niṟpatuvum, _iṭaiyilē niṟpatuvum, vañciyiṉ _aṭi mutaṟkēniṟpatuvum, _iṭaiyilē niṟpatuvum, vañciyiṉ kaṭaiyilēniṟpatuvumām. vañci _aṭiyiṉ _iṟutiyum naṭuvum _acai kūṉāyvaruvatu ciṟappuṭaittu. cīr kūṉāy variṉum _ukara _iṟutiyāyvarappeṟum. kūṉait taṉiccol _eṉpārumuḷar. `_utukkāṇ, curantāṉā vaṇkaic cuvarṇamāppūti parantāṉāp palpukaḻ pāṭi-yirantārmāṭ ṭiṉmai yakalvatu pōla viruḷnīṅka miṉṉu meḷitō maḻai'. `_avarē, kēṭil viḻupporu ṭarumār pācilai vāṭā vaḷḷiyaṅ kāṭiṟan tōrē yāṉē, tōṭā relvaḷai nekiḻa vēṅkip pāṭamai cēkkaiyiṟ paṭarkūrn ticiṉē _aṉṉa ḷaḷiya ḷeṉṉātu māmaḻai _iṉṉum peyyu muḻaṅkum _iṉṉun tōḻiyeṉ ṉiṉṉuyir kuṟittē'. _itu _aṭiyiṟ kūṉ vanta _āciriyam. `_ulakiṉuḷ, peruntakaiyār peruntakaimai piṟaḻārē piṟaḻiṉum _iruntakaiya viṟuvaraimē leripōlac cuṭarviṭumē ciṟutakaiyār ciṟutakaimai ciṟappeṉṟum piṟaḻviṉṟi _uṟutakaiya vulakiṟkō roppākit tōṉṟātē'. _eṉak kaliyaṭi mutaṟkaṇṇē `_ulakiṉuḷ' _eṉṉuṅ kūṉ vantavāṟu. `kāmar kaṭumpuṉal' _eṉṉuṅ kaliyiṉuḷ, `ciṟukuṭi yīrē ciṭikuṭi yīrē' _eṉa _ōraṭiyālē taṉiccol vantavāṟu. `_ulakē, muṟkoṭuttār piṟkoḷavum piṟkoṭuttār muṟkoḷavum _uṟutivaḻi yoḻukumeṉpa _ataṉāl, naṟṟiṟa nāṭuta ṉaṉmai paṟṟiya yāvaiyum parivaṟat tuṟantē'. _ivvañcippā _aṭi mutaṟkaṇ `_ulakē' _eṉat taṉiccol vantavāṟu. `māvaḻaṅkaliṉ mayaṅkuṟṟaṉa, vaḻi' _eṉa vañci _aṭiyiṉ _iṟutikkaṇ `vaḻi' _eṉa _acai kūṉāy vantavāṟu. `kalaṅkaḻā_aliṟ ṟuṟai kalakkuṟṟaṉa' _eṉṉum vañciyaṭiyiṉ naṭu `tuṟai' _eṉa _acai kūṉāy vantavāṟu. `tērōṭat tukaḷkeḻumiṉa, teruvu' _eṉṉum vañci _aṭiyiṉ _iṟutikkaṇ teruvu _eṉṟa _ukara _iṟutiyākiya_iyaṟcīr kūṉāy vantavāṟu. `takkāciṭai vakaiyuḷi cērttalum' _eṉpataṉāl, _ayaṟcīr taḷaikaḷai nōkki _ōcaiyūṭṭuka.vakaiyuḷiyāvatu, muṉṉum piṉṉum _acaimutalākiya _uṟuppukaḷ niṟpuḻi_aṟintu kuṟṟappaṭāmal vaṇṇam _aṟuppatu. _eṉṉai? `_aruṇōkku nīrā racaicī raṭikkaṇ poruṇōkkā tōcaiyē nōkki - maruṇīṅkak kūmpavuṅ kūmpā talaravuṅ koṇṭiyaṟṟal vāynta vakaiyuḷiyiṉ māṇpu'.

varalāṟu:- `kaṭiyārpūṅ kōtai kaṭāyiṉāṉ tiṇṭēr ciṟiyārtañ ciṟṟil citaittu'. _itaṉuḷ `kaṭiyār' _eṉṟum `pūṅkōtai' _eṉṟum `kaṭāyiṉāṉ' _eṉṟum_alakiṭa "_oṉṟu miṭaiccīr varuñcī roṭumutal cīrkaḷ teṟṟum" _eṉṉuñcūttirattōṭu māṟupaṭṭu veṇpāttaṉmai keṭumātalāl, `kaṭiyārpū'_eṉṟu puḷimāṅkāyākavum, `kōtai' _eṉṟu tēmā _ākavum, `kaṭāyiṉāṉ'_eṉṟu karuviḷam _ākavum _alakiṭac citaiyātām. `malarmicai yēkiṉāṉ māṇaṭi cērntār nilamicai nīṭuvāḻ vār'. _itaṉuḷ `nīṭu' _eṉṟum, `vāḻvār' _eṉṟum _alakiṭil `_oṉṟu miṭaiccīrvaruñcī roṭumutaṟ cīrkaḷteṟṟum' _eṉṉuñ cūttirattuḷ `naṉṟu malarkācu nāḷ piṟappu _eṉṟiṟṟa cintaṭiyē tuṉṟum' _eṉpataṉōṭumāṟupaṭumātalāl, `nilamicai' _eṉṟu karuviḷa mākavum `nīṭuvāḻ'_eṉṟu kūviḷamākavum, `vār' _eṉṟu nāḷākavum _alakiṭuka. `_aḷapeṭainīttalum' _eṉpataṉāl, _alaku peṟātē varumāṟu: `_iṭainuṭaṅka vīrṅkōtai piṉtāḻa vāṭkaṇ puṭaipeyarap pōḻvāy tiṟantu - kaṭaikaṭaiyiṉ _uppō_o veṉavuraittu mīḷvā ḷoḷimuṟuvaṟ koppōnīr vēli yulaku'. `_uppō_o' _eṉpuḻi _aḷapeṭai _aṉukaraṇam vantatu. _aṉṟēl,_iṭaiccīr teṟṟi, `_oṉṟu miṭaiccīr' _eṉṉuñ cūttirattuḷ `_oṉṟum'_eṉṉum _ilakkaṇattōṭu māṟupaṭumātalāṉ, `mikkakūṉ vitimuṟaivakuttal' _eṉṉuñ cūttirattu `_aḷapeṭai nīttalum' _eṉṟapaṭi nīkkaccitaiyātām. `pallukkut tōṟṟa paṉimullai paiṅkakiḷikaḷ collukkut tōṟṟiṉṉan tōṟṟiṉavā-ṉellukku nūṟō_onū ṟeṉpā ṇuṭaṅkiṭaikku meṉmulaikku māṟōmā laṉṟaḷanta maṇ'. _itaṉuḷ `nūṟō_onū' ṟeṉpuḻip paṇṭamāṟṟiṉkaṇ _aḷapeṭai vantu veṇpāviṉuḷ nālacaic cīrāyiṟṟu. _avvāṟu varuka _eṉṉum _ilakkaṇam _iṉmaiyāl, _aḷapeṭai _aṉukaraṇamām.


Vi_120 [T.V.Gangadharan's transl.]
((((kūṉ varum _iṭamum, veṇcentuṟaiyum, kuṟaṭṭāḻicaiyum _āmāṟu))))

{{C PUTTA}}

pāmutal niṟpatu kūṉvañci yīṟṟiṉum pātattuḷḷum
_āmiraṇ ṭottu nikaḻaṭi veṇcen tuṟaiyiḻukip
pōmicaic centuṟai cantañ citaikuṟaḷ pūṇpalacīr
tāmatu vantaṅ kuṟainavu māṅkuṟaṭ ṭāḻicaiyē.

{{C PERUN}}

(_i-ḷ) poruḷōṭu _aṭikku mutalil niṟpatu kūṉām; _akkūṉ vañcippāvil _aṭiyiṟuti naṭuvilum varum; _iraṇṭaṭi tammuḷ _ottu varuvatu veṇcentuṟai _eṉappaṭum. centuṟai _iḻintu _oḻukiya _ōcaiyiṉṟi varuvatuvum, _utāraṇa vāypāṭṭāl _oru kuṟaḷ veṇpā _ōcai keṭṭu varuvatuvum, cīr palavāy _iraṇṭaṭiyāy _īṟṟaṭi kuṟaintu varuvaṉavum kuṟaṭṭāḻicaiyām (_e-ṟu.)

`kuṟainavum' _eṉṟamaiyāl, _ivvōcaiyiṉiṟ kuṉṟi varutalē _aṉṟiyum, _aḻintaḻintu taṉittaṉiyum varappeṟum _eṉak koḷka. `_atu' _eṉṟa _atika vacaṉattāl, viḻumiya poruḷum _oḻukiya _ōcaiyum _iṉṟic centuṟai citaintatu tāḻicaik kuṟaḷām.

varalāṟu:- `_ārkali yulakattu makkaṭ kellām _ōtaliṟ ciṟantaṉ ṟoḻukka muṭaimai'. _iḵtu _iraṇṭaṭiyum _ottu vantamaiyāl, veṇcentuṟai. `_aṟuvark kaṟuvaraip peṟṟuṅ kavunti maṟuvaṟu pattiṉi pōlvayi ṉīrē'. _itu centuṟaic citaivut tāḻicaikkuṟaḷ, viḻumiya poruḷum _oḻukiya_ōcaiyum _illāmaiyāl _eṉka. `vaṇṭārpūṅ kōtai varivaḷaikkait tirunutalāḷ paṇṭaiya ḷallaḷ paṭi'. _itu cantaḻi kuṟaṭṭāḻicai. `pōti niḻaliṟ puṉitaṉ polaṅkaḻal _āti yulakiṟ kāṇ'. _itu _īṟṟaṭi kuṟaintu taṉiyē vanta kuṟaṭṭāḻicai. piṟavumaṉṉa.


Vi_121 [T.V.Gangadharan's transl.]
((veḷi viruttamum, _ōcai keṭṭa cintiyal veṇpā veṇṭāḻicaiyām _eṉṟalum, _ōcai keṭṭa nēricai veṇpā veṇṭuṟaiyām _eṉṟalum, _ōcai keṭṭa nēricai veṇpā veṇṭuṟaiyām _eṉṟalum, veṇṭāḻicaiyum))

{{C PUTTA}}

nāṉkoṭu mūṉṟaṭi tōṟun taṉiccollu naṇṇumeṉil
tāṉpeyar veḷḷai viruttam;mup pātan taḻuviveḷḷai
pōṉṟiṟum veṇṭāḻicai; mūṉ ṟiḻivē ḻaṭiporunti
_āṉṟavan taṅkuṟai yiṉveṇ ṭuṟaiyeṉpa rāyiḻaiyē!

{{C PERUN}}

(_i-ḷ) veḷi viruttamāvatu mūṉṟaṭiyāṉum nāṉkaṭiyāṉum vantu, _aṭitōṟum muṭiviṭattut taṉiccoṟpeṟṟu muṭivatām. cintiyal veṇpā _ōcai keṭil veṇṭāḻicaiyām; nēricai veṇpā _ōcaikeṭil veṇṭuṟaiyām. _allāmalum, mūṉṟaṭic ciṟumai _ēḻaṭip perumaiyāyp piṉpiṟcilavaṭi cīr kuṟaintu varuvaṉavum veṇṭāḻicaiyeṉak koḷka (_e-ṟu.)

varalāṟu:- `koṇṭal muḻaṅkiṉavāṟ kōpam parantaṉavāl _eṉceykōyāṉ vaṇṭu varipāṭa vārtaḷavam pūttaṉavāl _eṉceykōyāṉ _eṇṭicaiyun tōkai yicaintakavi yēṅkiṉavāl _eṉceykōyāṉ' _eṉavum, `maruḷaṟutta perumpōti mātavaraik kaṇṭilamāl _eṉceykōyāṉ _aruḷirunta tirumoḻiyā laṟavaḻakkaṅ kēṭṭilamāl _eṉceykōyāṉ poruḷaṟiyu maruntavattup puravalaraik kaṇṭilamāl _eṉceykōyāṉ' _eṉavum _ivai mūṉṟaṭiyāy `_eṉceykōyāṉ' _eṉuntaṉic coṟpeṟṟu vantaveḷi viruttam. `kallār nāviṟ kaṭṭurai koḷvār pukaḻeytār pullār vāyiṟ coṟṟeḷi vuṟṟār pukaḻeytār nallār mēvu naṇpu tuṟantār pukaḻeytār _illā rāyniṉ ṟiṉpa muvantār pukaḻeytār'. _itu nāṉkaṭiyāyp `pukaḻeytār' _eṉṉun taṉiccoṟ peṟṟu vanta veḷiviruttam. _iṉi veṇṭāḻicai varumāṟu:- `naṇpi teṉṟu tīya collār muṉpu niṉṟu muṉivu ceyyār _aṉpu vēṇṭu pavar'. _itu cintiyalveṇpāc citaintu taṉiyē vantatu. `_aṉṉā yaṟaṅko ṉalaṅkiḷar cēṭceṉṉi _oṉṉā ruṭaipuṟam pōla nalaṅkavarntu tuṉṉāṉ tuṟantu viṭal; `_ēṭi yaṟaṅko ṉalaṅkiḷar cēṭceṉṉi kūṭā ruṭaipuṟam pōla nalaṅkavarntu vīṭāṉ tuṟantu viṭal; `pāvā yaṟaṅko ṉalaṅkiḷar cēṭceṉṉi mēvā ruṭaipuṟam pōla nalaṅkavarntu kāvāṉ tuṟantu viṭal'. _ivai _oru poruḷmēl mūṉṟaṭukki vantaṉa. `kulāvaṇaṅku villeyiṉar kōṉkaṇṭaṉ kōḻi nilāvaṇaṅku nīrmaṇalmēl niṉṟu-pulāluṇaṅkal koḷḷumpuṭ kākkiṉṟa kōviṉmai yōnīpiṟar _uḷḷampuk kāppa turai'. _itu nēricai veṇpāc citaintu vanta veṇṭuṟai. `_ilaicūḻ ceṅkānta ḷerivāy mukaiyaviḻtta vīrntaṇ vāṭai kolaivē ṉeṭuṅkaṭ koṭicci katuppuḷaṟuṅ kuṉṟanāṭa vuṭai_ulai nōyo ṭuḻakkumā lantō mulaiyiṭai nērpavar nērumiṭamē'. `kuḻalicaiya vaṇṭiṉaṅkaḷ kōḷilaiya ceṅkāntaṭ kulaimēṟ pāya _aḻaleriyiṉ mūḻkiṉavā lantō vaḷiyaveṉ ṟayalvāḻ manti kaluḻvaṉapōl neñcacaintu kallaruvi tū_um niḻalvarai naṉṉāṭa ṉīppaṉō vallaṉ'. _ivai nāṉkaṭiyāy _īṟṟaṭi _iraṇṭum _iraṇṭu cīr kuṟainta _ōroliveṇṭuṟai. `_ōtaneṭuṅ kaṭalvalaiyat tuyiraṉaittu muyakkoḷvā ṉuyarnta koḷkaip pōtiniḻa lamarntaruḷum puṇṇiyaṉaṟ ṟaṇṇaḷiyum piṟitām pōlum cūtavaṉaṅ kuyilkōtac curumpuparan ticaipāṭa mātaviyuṅ koṭinuṭaṅka mārutamu mūṭulavun tātupoḻin taṉakuravun taṇṇiḷavē ṉilumpukunta _ētilarā kiyavaṉpa riṉṉaruḷu mituvāyiṉ'. _iḵtu _āṟaṭiyāy _īṟṟaṭi nāṉkuṅ kuṟaintu vanta _ōroli veṇṭuṟai. `tāḷāḷa rallātār tāmpala rāyakkā leṉṉā meṉṉām yāḷiyaik kaṇṭañci yāṉaitaṉ kōṭiraṇṭum pīlipōṟ cāyttuviṭum piliṟṟi yāṅkē'. _itu mūṉṟaṭiyāṉ vanta _ōroli veṇṭuṟai. `veṟiyuṟu kamaḻkaṇṇi vēntarkaṭ kāyiṉum _uṟavuṟa varumvaḻi yuraippaṉa vuraippaṉmaṟ ceṟivuṟu takaiyiṉar ciṟantaṉa rivarnamak kaṟivuṟu toḻilareṉ ṟallaṉa collaṉmiṉ piṟapiṟa nikaḻvaṉa piṉ'. _itu _aintaṭiyāy _īṟṟaṭi _orucīr kuṟaintu vanta _ōroli veṇṭuṟai. `muḻaṅkutiraik koṟkaivēntaṉ muḻutulaku mēvalceya muṟai cey kōmāṉ vaḻaṅkutiṟal vāṇmāṟaṉ mācceḻiyaṉ tākkariya vaivēl pāṭik kalaṅkiniṉ ṟārelāṅ karutalā kāvaṇam _ilaṅkuvā ḷiraṇṭiṉā lirukaivī cippeyarn talaṅkaṉaṉ mālai yaviḻntāṭa vāṭumivaḷ polaṅkoḷpūn taṭaṅkaṭkē purintuniṉ ṟārelām vilaṅkiyuḷ ḷantapa viḷintuvē ṟāpavē'. _iḵtēḻaṭiyāy _īṟṟaṭi _iraṇṭu cīr kuṟaintu vanta vēṟṟoli veṇṭuṟai; piṟavumaṉṉa. mutalaṭiyoḻittellām _īṟṟaṭi _eṉappaṭum. _ivviṉamellāvaṟṟuḷḷum mūṉṟaṭiyāl varum viruttamum, tuṟaiyum, tāḻicaiyum cintiyal veṇpāviṉ _iṉam _eṉṟum, nāṉkaṭi viruttam taṉiccolluṭaittāyiṉ, nēricai veṇpāviṉ _iṉam _eṉṟum, nāṉkaṭiyāl varum tuṟai _iṉṉicai veṇpāviṉ _iṉam _eṉṟum, mikku vantaṉa. paḵṟoṭai veṇpāviṉ _iṉam _eṉṟum vaḻaṅkuvārumuḷar.


Vi_122 [T.V.Gangadharan's transl.]
((_āciriyattāḻicaiyum, _āciriyattuṟaiyum, _āciriya viruttamum))

{{C PUTTA}}

mūṉṟaṭi yoppaṉa tāḻicai; nāṉkāyk kaṭaiyayaṟkaṇ
_ēṉṟaṭi naintu miṭaimaṭak kāyu miṭaiyiṭaiyē
tōṉṟaṭi kuṉṟiyu mākun tuṟai;tol kaḻineṭilāy
_āṉṟaṭi nāṉkot tiṭilā ciriya viruttamaṉṟē.

{{C PERUN}}

(_i-ḷ) mūṉṟaṭiyāyt tammuḷ _aḷavottu variṉ _āciriyat tāḻicaiyām; _avai _oru poruṇmēṉ mūṉṟaṭukkiyun taṉiyum varum. nāṉkaṭiyāy _īṟṟayal kuṟaintu varuvatuvum, _iṭaimaṭakkāy varuvatuvum, _iṭai kuṟaintu varuvatuvum, _eṉavivai _āciriyattuṟaiyām; _ummaiyāl _iṭaiyaṭi _iraṇṭu mikkuvaruvatuvum, _iṭaiyiṭai _iraṇṭu kuṟaintu varuvatuvum, mutalaṭi kuṟaintu varuvatuvum, kaḻineṭilaṭiyāy varuvatuvum, palavikaṟpattāṉ varuvatuvuṅ koḷka. kaḻineṭilaṭi nāṉkāyt tammuḷ _aḷavottu varuvaṉa _āciriya viruttamām (_e-ṟu.)

varalāṟu:- `vāra malipuṉṉai maliciṉai mēliruntu nārai naralu nayamil ciṟumālai _ōra varuṅkoliv vūrē yaṉṉāy! poṉṉutir puṉṉai poḻiciṉai mēlirun taṉṉan tiḷaikku maruḷil ciṟumālai _iṉṉum varuṅkoliv vūrē yaṉṉāy! maṉṟaṇi puṉṉai maṟimaṭal mēlirun taṉṟil tiḷaikku maruḷil ciṟumālai _iṉṟu varuṅkoliv vūrē yaṉṉāy'! _ivai _oru poruḷmēl mūṉṟaṭukki vanta _āciriyattāḻicai. `pōti mēviṉai puṉmai yakaṟṟiṉai cōti vāṉavar toḻaveḻun taruḷiṉai _āti nātani ṉaṭiyiṇai paravutum'. _itu taṉiyē vantatu. `_iraṅku kuyiṉmuḻavā viṉṉicaiyāḻ tēṉā _araṅka maṇipoḻilā vāṭum pōlu miḷavēṉil _araṅka maṇipoḻilā vāṭu māyiṉ maraṅkol maṇantakaṉṟār neñcameṉ ceyta tiḷavēṉil'. _iḵtu _iṭaikuṟaintu _iṭai maṭakkāy vanta _āciriyattuṟai. `karaiporu kāṉyāṟṟaṅ kallata remmuḷḷi varuvīrāyiṉ _araiyiruḷ yāmat taṭupuliyē ṟummañci yakaṉṟupōka naraiyuru mēṟunuṅkai vēlañcu nummai varaiyara maṅkaiyar vavvuta lañcutum vāralaiyē'. _iḵtu _īṟṟayalaṭi kuṟaintu vanta _āciriyattuṟai. `kōvitta maṉṉar kulaṅka ṇalaṅkeṭa vēvitta kaiccilai toṭṭa māvit takaṉē maṇimuṭi yāyeṉaik kūvitta kāraṇaṅ kūṟē'. _iḵtu _iṭaiyiṭai kuṟaintu vanta _āciriyattuṟai. `mēru neṭuvarai mītu porupuli cēra _eḻutiya cōḻaṉ _āra malaraṇi yāḷi yaṉupamaṉ vīra ṉaṭukaṇai yāṉē'. _iḵtu _aḷavaṭiyum cintaṭiyum _uṟaḻntu vanta _āciriyattuṟai. `pāṭakañcēr kālorupāṟ paimpoṟ kaḻalorupāl tēṉ tuḷi nīṭu kuḻalorupāl nīṇṭa caṭaiyorupāl vīṭiyamā ṉataḷorupāl mēkalaicērn tāṭu tukilorupā lavvuruvāṇ peṇṇeṉ ṟaṟivār yārē'. _iḵtu _iṭaiyiṭai kuṟaintu vantatu. `variko ḷaravu matiyum purivuḷa caṭaiyum purivuḷa caṭaimēṟ puṉalum piṟaḻumē'. _ituvum _avvāṟē kuṟaintu _iṭaiyaṭi maṭakki vantatu. `viṇṭa mullai tātutirnta mītelāṅ koṇṭalpūc corintiruṇṭa koṉṟaipoṉ poḻintavāl keṇṭaiyiṉ taṭaṅkaṇ mātar kēḷvar coṉṉa kālamāl vaṇṭu pāṭa maññai yāṭa vantatē'. _eṉavum, `mikkavutta rāpatikku mēviṉār tokkaceñ caṭaippāṉ taṉakkōrtū caḷittavāy maikkoḷ cōlai cūḻanīti maṉṉar kūṭi vāraṇam pukka vācavark kirukkai nalkiṉār'. _eṉavum _ivai _iraṇṭum _iṭaiyaṭi nīṇṭu vantaṉa. piṟavumaṉṉa. `nuṅkaḷaiyē yuṟavāka vaṉampukuntāṉ kātalikā ṇumakkun tāyē ṉeṅkaḷaiyē caraṇāka virunīral lāliṅko ruṟṟā rillai. taṅkaḷaiyā ṉippoḻutē cārēṉē leṉmakkaḷ tariyār kaṇṭīr poṅkuḷaimāṉ tēriravi pōvataṉmuṉ yāṉaṇaiyap pōvaṉ vāḻi'. _itu kaḻineṭil nāṉku _ottu vantamaiyāl _āciriya viruttam. _iṉi_orucārār _āciriya viruttattiṉai maṇṭila viruttam _eṉṟu kūṟuvar.

varalāṟu:- `puravutaru kuṭiyākip puyalvaṇṇaṉ virumpiyatū_um poḻilcūḻ kāñci kariyacuṭar vītitoṟu mulāppōntu kavarvatū_uṅ kalaicūḻ kāñci niraivaḷaiyil vulakuyya niṉṟutavañ ceyvatū_u niḻalcūḻ kāñci curamakaḷir pāṭuvatum payilvatū_uñ coṉmālai toṭutta kāñci'. _iḵtu _āciriyamaṇṭila viruttam. `_itaṉōṭu veḷi viruttattiṟkuvēṟupāṭiyātō?' _eṉiṉ, veḷiviruttam _aḷavaṭiyāṉ varum. _ituvēṟṟumai. `_aṉṟayaṉai yuntiyi ṉaḷittaparaṉ mēvuvatu matti kiriyē ceṉṟukari kavvumuta laikkaṇaṟa mēvuvatu matti kiriyē veṉṟavaṉ vaṇakkuvatu mēlila keyiṟṟariya tāṉa varaiyē taṉṟoḻiṉ murukkuvatu tāḷila keyiṟṟariya tāṉa varaiyē'. _ituvum _atu. `tuṉaivarunīr tuṭaippavarāyt tuvaḷkiṉṟēṉ tuṇaiviḻicēr tuyilainīkki _iṉavaḷaipō liḷanalañcōrntiṭaruḻappa vikantavarnāṭ ṭillaipōlun taṉiyavarkaḷ taḷarveytat taṭaṅkamalan taḷaiyaviḻkkun taruṇa vēṉiṟ paṉimalariṉ pacuntātu paimpoḻiliṟ parappivarum paruvat teṉṟal'. _iḵtu _āciriya nilai viruttam. _ivviṉamaṉaittiṉaiyum _ōraṭi kuṟaintu vanta tuṟai nēricaittuṟai _eṉṟum, nēricai _āciriyappāviṟku _iṉameṉṟum; _iraṇṭaṭi kuṟaintu vanta _iṇaikkuṟaṭṭuṟai _iṇaikkuṟaḷ _āciriyappāviṟku _iṉam _eṉṟum; _aṭitōṟum poruḷ peṟṟu vanta _āciriyaviruttam _aṭimaṟimaṇṭila _āciriyappāviṟku _iṉam _eṉṟum; nilaiviruttam nilaimaṇṭila _āciriyappāviṟku _iṉam _eṉṟum; tāḻicai nilaimaṇṭila _āciriyappāviṟku _iṉameṉṟum vēṇṭuvārumuḷar. _ivaiyellām _uyttuṇarka. _iṉṉum palavākavuṅ kūṟupa.


Vi_123 [T.V.Gangadharan's transl.]
((kalittāḻicaiyum, kali viruttamum, kalittuṟaiyum))

{{C PUTTA}}

_īraṭi yāti yeṉaittaṭi yālumvan tīṟṟilniṉṟa
_ōraṭi nīḷiṟ kalittā ḻicai;_oli yōrviruttam
nēraṭi nāṉkāy nikaḻumeṉ ṟār;neṭi leṉṟuraitta
pēraṭi nāṉku kalittuṟai yāmeṉpar peyvaḷaiyē!

{{C PERUN}}

(_i-ḷ) _īraṭi mutalāka _aṉaittaṭiyālum vantu _īṟṟaṭi mikuvatu kalittāḻicaiyām; _ivai _oruporuḷmēl mūṉṟaṭukkavum peṟum. nāṟcīr nāṉkāy varuvatu kali viruttam; neṭilaṭi nāṉkāy varuvatu kalittuṟaiyām (_e-ṟu.)

varalāṟu:- `koytiṉai kāttuṅ kuḷavi yaṭukkattem poytaṟ ciṟukuṭi vāraṉī yaiya nalamvēṇṭiṉ; _āytiṉai kāttu maruvi yaṭukkattem mācil ciṟukuṭi vāraṉī yaiya nalamvēṇṭiṉ; meṉṟiṉai kāttu mikupūṅ kamaḻcōlaik kuṉṟac ciṟukuṭi vāraṉī yaiya nalamvēṇṭiṉ'. _ivai _īraṭi mūṉṟāy _īṟṟaṭi mikku _ēṉaiyaṭiyil _iraṇṭāmaṭikuṟaintu, mutalaṭiyum mūṉṟāmaṭiyum _ottu vanta kalittāḻicai. `pōrttaluṭai nīkkutal poṭittukaṇmey pūcal kūrtta paṉi yāṟṟuk kuḷittal pulaṉaṉṟē cārttiyiṭu piccaiyar caṭaittalaiyo ṭāytal vārttaiyivai ceytava maṭittamaṉa meṉṟāṉ'. _itu nāṟcīr nālaṭiyāṉ vanta kaliviruttam. _aṭitōṟum poruḷpeṟṟuvantaṉa maṇṭila viruttam. _ēṉaiya nilaiviruttam. `muṉṟāṉ perumaikkaṇ...caraṇaṅkaḷaṉṟē'. _itu neṭilaṭi nāṉkāy vanta kalittuṟai `naṉmai mēvuvār mēvuvār perumporu ṇāṉkum puṉmai mēvuvār yāvarum pukaḻoṭu poruntār toṉmai mēvuvār mēvuvār toṭarvaṟāc cuṟṟam _iṉmai mēvuvār yāvaru miṉpamoṉ ṟeytār'. _itu maṇṭilak kalittuṟai. piṟavum _aṉṉa. _ivviṉamaṉaittiṉum _aḷavaṭiyiṉ mikku varuvaṉa veṇkalippā _iṉam _eṉṟum, kalittāḻicai _oru poruḷmēl mūṉṟaṭukki varuvaṉa nēricai _ottāḻicaik kalippā _eṉṟum, kalittuṟaiyum taṉittu varuṅ kalittāḻicaiyum tammuḷottum _ovvātum varuṅ kaliviruttamum mayaṅkicaik koccakak kalippā_iṉam _eṉṟum vēṇṭuvārumuḷar. _iṉik kalittuṟaiyaik kōvaik kalittuṟai _eṉṟum, kāppiyak kalittuṟai _eṉṟum _iraṇṭākkuvār _eṉak koḷka.


Vi_124 [T.V.Gangadharan's transl.]
((kōvaik kalittuṟai _āmāṟu))

{{C PUTTA}}

neṭilaṭi nāṉkavai nērntuniṉ ṟēpati ṉāṟeḻuttāy
muṭivaṉa vāmpati ṉēḻu niraivariṉ muṉmoḻinta
paṭivaḻu vātu naṭaipeṟu mōcaivaṇ ṭēntiniṉṟa
kaṭikamaḻ kōtaik kayaṉeṭuṅ kaṇṇi! kalittuṟaiyē.

{{C PERUN}}

(_i-ḷ) _itaṉaik kōvaik kalittuṟaikku _ilakkaṇamum _ilakkiyamumākak koḷka. `muṉṟāṉ perumai' kāppiyak kalittuṟai.


Vi_125 [T.V.Gangadharan's transl.]
((vañcittuṟaiyum, vañciviruttamum, vañcittāḻicaiyum, pākkaḷiṉ _oḻipum))

{{C PUTTA}}

tuṉṉuṅ kuṟaḷaṭi nāṉkuvañ cittuṟai; cintaṭināṉ(ku)
_uṉṉum viruttam; tuṟaimuṉ ṟoruporuḷ tāḻicaiyām;
_iṉṉum variṉu maṭakkuka pōliyeṉ ṟēṟpamuṉṉūl
paṉṉu mavarkku muṭampā ṭeṉavaṟi paintoṭiyē!

{{C PERUN}}

(_i-ḷ) kuṟaḷaṭi nāṉkāy varuvatu vañcittuṟaiyām; cintaṭi nāṉkāy varuvatu vañci viruttamām; vañcittuṟai _oru poruḷmēl mūṉṟaṭukki varuvatu vañcit tāḻicaiyām; _oḻinta ceyyuṭkaḷaiyum _oppumaiyāka _ippeyarkaḷilēyē vaḻaṅkuka _eṉpatu _ellāp pulavarkkum _uṭaṉpāṭu (_e-ṟu.)

varalāṟu:- `poruntu pōti' _eṉpatu _irucīraṭi nāṉkāy vantamaiyāl, vañcit tuṟai. `viṇṇavar nāyakaṉ' _eṉpatu cintaṭi nāṉkāy vantamaiyāl, vañci viruttam. `maṭappiṭiyai matavēḻan taṭakkaiyāṉ veyiṉmaṟaikkum _iṭaiccura miṟantārkkē naṭakkumeṉ maṉaṉēkāṇ; pēṭaiyai yirumpōttut tōkaiyāṉ veyiṉmaṟaikkuṅ kāṭaka miṟantārkkē _ōṭumeṉ maṉaṉēkāṇ; _irumpiṭiyai yikalvēḻam peruṅkaiyāṉ veyiṉmaṟaikkum _aruñcura miṟantārkkē virumpumeṉ maṉaṉēkāṇ'. _itu vañcittuṟai, _oru poruḷmēl mūṉṟaṭukki vantamaiyāṉ, vañcittāḻicaiyām. `maṉṉa ṉēriyaṉ ceṉṉi māṉataṉ kaṉṉi kāvalaṉ poṉṉi nāyakaṉ'. _itu vañci maṇṭilattuṟai. `tātaki niḻalē tāṉiravē pōtalar pūkañ cūḻpoḻilē mīteḻu nilavē vevveyilē _ātara vakalā ḷiṅkivaḷē'. _itu vañci maṇṭilaviruttam. _ivviṉamaṉaittiṉuṅ kuṟaḷaṭiyālvaruntuṟaiyum, tāḻicaiyum kuṟaḷaṭi vañcippāviṉ _iṉameṉṟum;cintaṭiyāl varum vañciviruttam cintaṭi vañcippāviṉ _iṉameṉṟumvaḻaṅkappaṭum _eṉpa.

`mikkuṅ kuṟaintum variṉum _orupuṭai
_oppumai nōkki _oḻintavuṅ koḷalē'.
_eṉṟār _amuta cākaraṉār.

`_uraitta pāviṉuk kotta vaṭikaḷ
vakutturai peṟṟi yaṉṟip piṟavu
naṭakku māṇa naṭattai yuḷḷē'.
_eṉṟār kākkaipāṭiṉiyār.

`_otta vaṭiyiṉu movvā vikaṟpiṉu
mikka vaṭivariṉu mappāṟ paṭumē'.
_eṉṟār _avinayaṉār.

`pāvu miṉamu mēviṉa vaṉṟiyum
vēṟupaṭa naṭantuṅ kūṟupaṭa variṉum
_āṟaṟi pulava raṟintaṉar koḷalē'.
_eṉṟār mayēcuvaraṉār _eṉak koḷka.

`_oṉṟu miṭaiccīr varuñcīrōṭu' _eṉṉuñ cūttiramutalākat `tuṉṉuṅkuṟaḷaṭi nāṉku' _eṉuñ cūttiramīṟāyk kiṭanta cūttiram _ellām_orucārāciriyar matameṉak koṇṭu _ivaiyiṟṟukkuk kuṟṟaṅkāṭṭutaṟku_eṭuttōtiṉāṉ _eṉka. kuṟṟaṅ kāṭṭumāṟu:- nālu pākkaḷukku nāl _ōcai _eṉṟu kūṟupaṭuttu, veṇpākkaḷukkucceppalōcaiyeṉṟākki, _ataṉaiyalakiṭṭu _ōcaiyūṭṭuka _eṉṟu_ilakkaṇañ coṉṉār. _ōcaiyāvatu, cevippulaṉē karuviyāka _aṟivatu_eṉpatu _ellārkkum _uṭampāṭātalām. _aḵtaṟiyum _iṭattu, `kaṟṟataṉā lāya payaṉeṉkol vālaṟiva ṉaṟṟā ṭoḻā_a reṉiṉ'. `kaṭā_ak kaḷiṟṟiṉmēṟ kaṭpaṭā mātar paṭā_a mulaimēṟ ṟukil'. `_uṟā_ark kuṟunō yuraippāy kaṭalaic ceṟā_a_ay vāḻiya neñcu'. _eṉṟu _ittoṭakkattaṉavaṟṟaic cevippulaṉē karuviyāka _ārāyntapoḻutu _ōcai _iṉiyavāy _irukkum; _alakiṭṭu _ōcaiyūṭṭil _avai_ōcaiyuṇṇā _eṉṟāl, _aṟṟaṉṟu; _ivaṟṟiṉkaṇ _aḷapeṭai _uṇṭākavē_ōcaiyuṇṇumeṉil, _aḷapeṭaiyiṉṟiyēyum _ōcai _iṉiyaṉavāka _iruntaṉa_eṉka. _aṉṟiyum tēmā mutalākiya _utāraṇaṅkaḷāl _ōcaiyūṭṭil,_avvōcai veṇpāviṉ _ōcai _aṉṟu; _atu _utāraṇattil _ōcai _eṉṟukoḷka. `veṇpāviṉ _ōcaiyum _uṇṭē?' _eṉil _iraṇṭōcai _ōriṭattunillā _eṉka. veṇpāviṉ _ōcai _aṅkiruppatākil veṇpāt taṉkaṇ _ōcai_iṉṟiyirukkum. _appālatu veṇpāviṉkaṇṇum kaṇṭōm _ātalāl_utāraṇattāl _ōcaiyūṭṭum poḻutu _utāraṇattilōcai _eṉṟu koḷka._aṉṟiyum, `kaṭā_a vuruvoṭu kaṇṇañcā tiyāṇṭu mukā_amai vallatē yoṟṟu'. `_itaṉai _eppaṭi _ōcai yūṭṭuvatu? _eṉil kuṟṟiyalikarameṉṟu_oṉṟākki _ataṉai, "cīrun taḷaiyuñ citaiyiṟ ciṟiya _i_u_aḷapō ṭāru maṟiva ralaku peṟāmai" _eṉṟu _ikaram _alaku peṟātākki, _ōcaiyūṭṭuka _eṉpar; _atuvumpiḻaiyeṉka. _ikaraṅ kuṟṟeḻuttāy niṉṟu _alaku kāriyumpeṟutalallatu _oṟṟeḻuttē pōl _araimāttirai _uṭaittāyiṉum, _alakukāriyam peṟātu _oḻitaṟkuk kāraṇam _iṉmaiyāl _eṉka. _aṉṟiyum_alaku kāriyam peṟāviṭil, _ellāviṭattum peṟātoḻiya vēṇṭum _eṉka._aṉṟiyuṅ kuṟṟiyalikaram _arai māttiraiyāy, muṟṟiyalikaram _orumāttiraiyāṉamai _ōr _uccāraṇaiyiṉāl vēṟupaṭuttik kāṭṭavoṇṇāveṉka._aṉṟiyuñ cīrun taḷaiyum _aḻiya vanta _iṭattu _alaku kāriyampeṟāteṉiṉ, _icceyyuḷaic ceyta purāṇa kaviñar cīrum taḷaiyumcitaiyac ceytārātalāl, _alakiṭṭavaṉ tirunta _alakiṭṭāṉākaiyumporuntāteṉka. _alakiṭṭavaṉ tirunta _alakiṭṭāṉ _ākavum _amaiyum,_oru nāḷ _alakiṭṭapaṭiyē tiruntak kiṭappatākil _eṉa maṟukka. `kulāvaṇaṅku villeyiṉar kōṉkaṇṭaṉ kōḻi nilāvaṇaṅku nīrmaṇaṉmē ṉiṉṟu-pulāluṇaṅkal koḷḷumpuṭ kākkiṉṟa kōviṉmai yōnīpiṟar _uḷḷampuk kāppa turai'. _eṉṉum paḻampāṭal _evvilakkaṇaṅkaḷāl _alakiṭṭu _ōcaiyūṭṭumpoḻutum _ōcaiyuṇṇātu, cevi karuviyākap pārtta poḻutu _ōcai_uṇṇum; _ātalāl, _avai _ellām piḻaikkum _eṉka. _ōcaiyuṇṇātapoḻutu maṟṟoru peyar māttiram pōkki _acceyyuḷukku vēṟorukuṟṟañcolla māṭṭāmaiyāl, payaṉumillai _eṉka. _aṉṟiyum, vaṭanūṟpulavarkku _ōcaiyūṭṭuka _eṉpatillai _eṉak koḷka. mēlum, _avarpayilvārk karitāka nūlaip perukkuvatuvuñ ceytu, _apperumaiyilvāyppukkaḷai _aṭakkamāṭṭātē mikkuṅ kuṟaintum variṉum _orupuṭai_oppumai nōkki _oḻintavuṅ koḷal _eṉṟu cūttiramuñ ceytamaiyālē_aṭaṅkavuñ ceytiṟṟilar. payilvārkku _eḷitākac curuṅkavuñceytiṟṟilar. yāppatikārattiṉāl payaṉum ceyyuḷukku _oru periya_ētuvē _ātalāl, kuṟṟameṉka. _aṉṟiyum, yāṉaittoḻil mutalākiyaceyyuṭkaḷaiyellām, _aṭi vakuttaṟku _ilakkaṇañ coṉṉār _aṭivakuttum payaṉiṉmaiyālum, _aṭi vakuttaṟkuk kaṭṭaḷaippaṭṭu nirampi_iruppatōr _ilakkaṇam _iṉmaiyālum _atuvum piḻai _eṉka. _aṭivakuttaṟkuk kalittuṟai, nēricaiveṇpā mutaliya ceyyuṭkaḷai _etukaikaruviyākak koṇṭu _aṭi vaḻaṅkuvatākil `tirumaṉṉi vaḷarum _irunilamaṭantaiyum, pōrcceyya pāvaiyum, cīrttaṉic celviyum' _iṉṉuñ cilaceyyuḷum _āciriyappā, veṇpāvōṭu māṟukoṇṭu pōli veṇpāvākum._aṉṟiyum, `pōravuṇark kaṭantōy nī puṇarmarutam piḷantōy nī nīrakala maḷantōy nī niḻaṟikaḻaim paṭaiyōy nī' _eṉṉum _iṭaiyeṇṇē centuṟaiyām _eṉak koḷka. maṟṟum _aṭivakuttaṟku nirampi _iruppatoru karuvi kaṇṭatiṉmaiyāṉum, _āciriyappā mutalākiya _aṭi vakuttup payaṉ nirampāmaiyāṉum _atu piḻai _eṉka. maṟṟu mikaippaṭak kūṟutal mutalākap pala kuṟṟamum _uḷa _eṉak koḷka. `kuṭamuṭaintatu, maṭam ventatu', _eṉṟāṟ pōlac ciṟitēyāyiṉum kuṟṟamuṭaittāyiṉ _atu nūlāy nirampāteṉak koḷka. _innūluṭaiyār _etukaiyē karuviyāka _aṭi vakuttār _eṉka.


Vi_126 [T.V.Gangadharan's transl.]
((pākkaḷai muṟkūṟiya peyarkaḷāl _allāmal vēṟupeyarkaḷāl vakuttu, vēṟu _ilakkaṇamum kūṟukiṉṟār))

{{C PUTTA}}

mēvuṅ kuṟaḷcin toṭutiri pātiveṇ pāttilatam
mēvum viruttañ cavalaiyeṉ ṟēḻu miṉiyavaṟṟuḷ
tāvu milakkaṇan tappiṭi lāṅkavai tampeyarāl
pāvu nilaiyuṭaip pōliyu meṉṟaṟi pattiyamē.

{{C PERUN}}

(_i-ḷ) kuṟaḷum, cintum, tiripātiyum, veṇpāvum, tilatamum, viruttamum, cavalaiyum _eṉṟu _ēḻu vakaippaṭum pattiyakkavi _eṉak koḷka; _iṉi _ivvēḻum tattam _ilakkaṇattiṉ mikkum kuṟaintum variṉ, pōli _eṉpaṉavām; kuṟaṭpōli, cintuppōli, tiripātip pōli, veṇpāp pōli, tilatap pōli, viruttap pōli, cavalaip pōli _eṉa varumeṉak koḷka (_e-ṟu.)


Vi_127 [T.V.Gangadharan's transl.]
((kuṟaḷ, cintu, tiripāti, veṇpākkaḷ _āmāṟu))

{{C PUTTA}}

_eḻucī raṭiyiraṇ ṭāṟkuṟa ḷākum; _iraṇṭaṭiyot
taḻicī rilātatu cintām; _aṭimūṉṟu tammilokkil
viḻucī rilāta tiripāti; nāṉkaṭi mēviveṇpāt
toḻucīr patiṉainta tāynaṭu vētaṉic colvarumē.

{{C PERUN}}

(_i-ḷ) _eḻucīr _aṭi _iraṇṭāy varuvatu kuṟaḷām; _aṭi _iraṇṭāyt tammuḷ _aḷavottatu cintām; mūṉṟaṭiyāyt tammil _aḷavokkil tiripātiyām; nāṉkaṭiyāyp patiṉaintu cīrāy naṭuvu taṉiccol varuvatu veṇpāvām _eṉak koḷka (_e-ṟu.)

varalāṟu:- `_uḷareṉṉu māttiraiya rallāṟ payavāk kaḷaraṉaiyar kallā tavar'. _itu mutalaṭi nāṟcīrāyk kaṭaiyaṭi muccīrāy vanta kuṟaḷ. _iṉikkuṟaṭpōliyāvatu, _eḻucīriṉ mikkum kuṟaintum _iraṇṭaṭiyāy_avvaṭiyum tammuḷ _aḷavovvātu varuvatām. _ōraṭiyālē _oru ceyyuḷāyvaruvatuvum kuṟaṭpōliyām.

varalāṟu:- `_uḷareṉṉu māttiraiya rallāṟ payavāk kaḷalaṉaiyar kallā tavar'. _itu mutalaṭi nāṟcīrāyk kaṭaiyaṭi muccīrāy vanta kuṟaḷ. _iṉikkuṟaṭpōliyāvatu, _eḻucīriṉ mikkum kuṟaintum _iraṇṭaṭiyāy_avvaṭiyum tammuḷ _aḷavovvātu varuvatām. _ōraṭiyālē _oru ceyyuḷāyvaruvatuvum kuṟaṭpōliyām. `_uṟṟavarkkuṟup paṟutteriyiṉka ṇuyttalaiyaṉṉa tīmaiceytōrkku mottamaṉattatāy naṟṟavarkkiṭa mākiniṉṟatu nākaiyē'. _iḵtu _iraṇṭaṭiyāy _īṟu kuṟaintu vanta kuṟaṭpōli. `kaṟṟataṉā lāya payaṉeṉkol vālaṟivaṉ naṟṟā ṭoḻā_a reṉiṉ'. `kaṭā_ak kaḷiṟṟiṉmēṟ kaṭpaṭā mātar paṭā_a mulaimēṟ ṟukil'. _ivaiyellāṅ kuṟaṭpōliyeṉak koḷka. `ciṟiyakuṟaḷ māṇi ceykuṇaṅka ḷōtuvaṉkāṇ'. _iḵtu _ōraṭiyāṉ vanta kuṟaṭpōli. _iṉic cintāvatu, `vīciṉa pampara mōyvataṉ muṉṉā ṉācai yaṟaviḷai yāṭit tirivaṉē'. _eṉavum, `_eṭutta māṭa miṭivataṉ muṉṉā ṉaṭutta vaṇṇam viḷaiyāṭit tirivaṉē'. _eṉavum _ivai _iraṇṭaṭiyāyt tammuḷ _aḷavottu vantamaiyāl, cintām_eṉakkoḷka. `mīṉāmai kārēṉam veṉṟiyari yeṉṟivaimuṉ ṉāṉā ṉiṉaippataṟ kaṉparkaṇ ṭīrnaṉmai yāḷpavarē; _eṉavum, `kaṭā_a vuruvoṭu kaṇṇañcā tiyāṇṭu mukā_amai vallatē yoṟṟu'. _eṉavum _ivai _īraṭi _ovvātu vantamaiyāl, cintup pōliyām _eṉakkoḷka. tiruvaḷḷuvap payaṉellāṅ kuṟaḷ veṇpā _eṉṟamaiyāl _aḵtukuṟṟameṉil, _aṟṟaṉṟu; `_avaiyellām _oru peyarālē vaḻaṅkavēṇṭāvō?' _eṉiṉ, kuṇṭalakēci viruttam, kaliviruttam,_eliviruttam, nariviruttam mutalāyuḷḷavaṟṟuṭ kalittuṟaikaḷum_uḷavāmātalāl, kuṟṟamākātu. _ivaiyiṟṟiṉ nāṟcīraṭiyāy varuvaṉacintākavum, _oḻintaṉa cintup pōliyākavum vaḻuṅkupa _eṉak koḷka. taṉi veṇpāvāvatu, `_oṉṟainteṭ ṭākiyacī rotta vetukaiyāy niṉṟapatiṉ mūṉṟoṉpā ṉērottu-naṉṟiyalu nīṭucīr mūvaintā ṉēricaiveṇ pāveṉpar nāṭucīr nāppulavar naṉku'. _itu nālaṭiyākip patiṉaintu cīrāy naṭuvu taṉiccoṟpeṟṟu vantavāṟukaṇṭukoḷka.

(_i-ḷ) mutaṟcīrum _aintāñcīrum _eṭṭāmcīrum tammil _otta_etukaiyāy, patiṉmūṉṟām cīrum _oṉpatāñ cīrum _otta _etukaiyāyppatiṉaintu cīrāl vantatu veṇpāvām; _itaṉai nēricai veṇpā_eṉpārumuḷar. `nikari liruvikaṟpa nēricaiveṇ pāvaip pakariṟ paricaṟivār māṭṭup - pukarilā _iṉkuṟaḷ veṇpā viraṇṭāyt taṉiccollu naṉkuṟaḷāy niṟku naṭu'. `mūṇṭumali nēricai veṇpā mutaṟkuṟaṭpā vēṇṭutaṉic collōṭu viṭṭicaikkil-_āṇṭaṭiyil _āciṭai yoṉṟiraṇṭu vantamarntāṉ maṟṟataṉpēr _āciṭai veṇpāveṉ ṟār'. _iṉi veṇpāp pōliyāvatu, _ivvilakkaṇaṅkaḷāṉ mikkum, kuṟaintum_ituvē pōla varum.

varalāṟu:- `vaḷampaṭa vēṇṭātār yāryāru millai _aḷantaṉa pōka mavarava rāṟṟāṉ viḷaṅkāy tiraṭṭiṉā rillai kaḷaṅkaṉiyaik kāreṉac ceytāru mil'. _itu naṭuvu taṉiccol _iṉṟi mūṉṟām _aṭi kuṟaintu nāṉkaṭiyāyppatiṉaintu cīrāy vantatu. `kaṭaṟkuṭṭam pōḻvar kalavar paṭaikkuṭṭam pāymā vuṭaiyā ṉuṭaikkiṟkun tōmil tavakkuṭṭan taṉṉuṭaiyā ṉīntum _avaikkuṭṭaṅ kaṟṟāṉ kaṭantu viṭum'. _itu mutalaṭiyum mūṉṟāmaṭiyuṅ kuṟaintu, _ēṉaiyaṭikaḷ nīṇṭu, mēl_iraṇṭaṭiyum _ōretukaiyāy, kīḻ _iraṇṭaṭiyum _ōretukaiyāy vantaveṇpāp pōli. `kaṟaippaṟ perumōṭṭuk kāṭukiḻa vōṭkot taraittirunta cāntukoṇ ṭappēy maṟaikkumāṅ kāṇātu vaṉpēytaṉ kaiyaik kuṟaikkumāṅ kūṉkatti koṇṭu'. _itu taṉiccoliṉṟi vanta veṇpāppōli. _iṉi _iṉṉicai veṇpā_eṉpatoṉṟuṇṭu. _atuvum veṇpāp pōliyilē _aṭaṅkum _eṉpatu mēlē colliyavaṟṟāl tāṉē viḷaṅkum. `_oṉṟum palavum vikaṟpāki nāṉkaṭiyāy niṉṟu taṉiccoṟṟām peṟṟum peṟātoḻintun taṉṉicaiya nēricaiyiṉ vēṟāy varumākil _iṉṉicaiveṇ pāvāmeṉ ṟār'. _iḵtu _iṉṉicai veṇpāviṟku _ilakkaṇamum _ilakkiyamumākak koḷka. _iṉit tilatamāmāṟu collukiṉṟāṉ.


Vi_128 [T.V.Gangadharan's transl.]
((tilatam _āmāṟu))

{{C PUTTA}}

nērmun tuṟiṟpati ṉāṟeḻut tāki niraimutalāñ
cīrmun tuṟiṟpati ṉēḻāy muṭintucep pāraṭikaḷ
_ērmuntu nāṉkot tirupatu cīrā liyaṉṟiṭumēl
tērmuntu pēralkuṉ mātē! _aḵtu tilatamaṉṟē.

{{C PERUN}}

(_i-ḷ) nēracai muntiṉ patiṉāṟu _eḻuttāy, niraiyacai muntiṉ patiṉēḻ _eḻuttāy muṭiyum pātaṅkaḷ nālāyc cīr _irupatiṉāl varuvatu tilatameṉṉum peyarālē vaḻaṅkappaṭum. (_e-ṟu.)

_in nūṟcūttiram yāvun tilatamātaliṉ, _itaṉil _oṉṟaiyē _ilakkiyamākak koṇṭālum _iḻukkātu.

varalāṟu:- `murukār naṟumala riṇṭai puṉaintuvaṇṭēmuralum perukār caṭaimuṭik kaṟṟaiyi ṉāypiṇi yāṉmiṭaiya _irukāṟ kurampai yitutā ṉuṭaiya ṉitupirintāl taruvā yeṉakkuṉ ṟiruvaṭik kīḻōr talaimaṟaivē'. `niṇañceyta veṇṭalai yēntiya niṉmala nēriḻaiyai maṇañceyya vāṉṟuki ṟōṉṟuvit tārmati tōyvaraiyiṟ kaṇañceyta kāntaḷpaim pōtō ṭukaviṉai yēṉmaṇamō paṇañceyta valkuluṅ koṅkaiyuṅ kāṭṭip paṟikkiṉṟatē'. _ivaiyiṟṟaik kalittuṟai _eṉpārumuḷar. _iṉit tilatap pōliyāvatu, _orōvaṭiyil _oṉṟātal _iraṇṭātal _eḻuttumikkum kuṟaintum varuvatu.

varalāṟu:- `_eṉavē taṉameṉ ṟirācēntira ciṅkaṉo ṭiṉṟaṇainta kaṉavē yuṭaiyaṉ kaḷippukkaṇ ṭāṟkaṭa lēḻumamain taṉavē yeṉavavaṉ ṟāṉutit taṉṟē toṭaṅkiyeṉṟu naṉavē puṇartiru viṉkaḷik kētuko ṉallaṉavē'. _itu mutalaṭiyeḻuttu mikkamaiyāl tilatappōli. _itaṉai vaṭaveḻuttāy _oppukkoḷiṉ pōliyiṉṟi viraviyalākumeṉka.


Vi_129 [T.V.Gangadharan's transl.]
((viruttam _āmāṟu))

{{C PUTTA}}

_aḷavō raṭipō lorunāṉku pēta milātumeyppa
tuḷatē laḵtu viruttameṉ ṟēyaṟi; _uḷḷaṅkoḷḷuṅ
kaḷavē nuḻaintu kayaliṉu nīṇṭu kaṭuvaṭuviṉ
piḷavē yaṉaiya perumatar nāṭṭattup peyvaḷaiyē!

{{C PERUN}}

(_i-ḷ) tammil _otta _aṭi nāṉkāy varuñceyyuḷ viruttameṉappaṭum (_e-ṟu.)

varalāṟu:- `polaṅkalak kuriyavām poruviṉ māmaṇi _ilaṅkala teṉṉala mīyañ cērppiṉuṅ kulaṅkalan tivvaḻik kuravar kūṭṭiṉu malaṅkalaṅ kuḻaliya raṉṟeṉ kiṟparō'. _iḵtu _aṭi nāṉkum _ottamai kāṇka. kuṇṭalakēci mutalāṉa kāppiyam _ellām viruttamām. viruttap pōliyāvatu _aṭikaḷil _eḻuttātal, cīrātal, mikkum kuṟaintum varuvatākum. _atu vantavaḻik kāṇka.


Vi_130 [T.V.Gangadharan's transl.]
((cavalaiyum, cavalaip pōliyum))

{{C PUTTA}}

_iṭaiyu mutaluṅ kaṭaiyuṅ kuṟaintu miṭaiyiṭaiyē
_aṭaiyu maṭikuṟain tumvari ṉāṉkaṭi yappeyarāl
naṭaimun tiyaṉṟa cavalaiyeṉ ṟōtuvar; nāṉkiṉmikka
toṭaiyun tiṟampuva tāyviṭiṟ pōli tuṭiyiṭaiyē!

{{C PERUN}}

(_i-ḷ) mutalaṭi kaṭaiyaṭi _iṭaiyaṭikaḷ kuṟaintum mikkum variṉ cavalaiyām; mutalaṭi kuṟaintu variṉ mutal cavalaiyām; kaṭaiyaṭi kuṟaintu variṉ kaṭaic cavalaiyām; _iṭaiyaṭi kuṟaintu variṉ _iṭaic cavalaiyām; nāṉkaṭiyiṉ mikka _aṭikaḷāl naṭaipeṟṟu, _avvaṭikaḷ _ottum _ovvātum variṉ cavalaip pōliyām (_e-ṟu.)

nāṉkaṭiyāṉ vanta cavalai, _etukai _iṉṟi variṉum cavalaip pōliyām _eṉakkoḷka. _itaṉāl _ellāc ceyyuḷum _etukai _aḻiyiṉum pōliyākum _eṉṟārāyiṟṟu. muṭiviraṇṭum mikkum, mutaliraṇṭum naintum, muṭiviraṇṭu kuṉṟi mutaliraṇṭu mikkum, _iṭaiyiṭaiyaḵkiyum, mikkum variṉum naṭaiccavalaip pātaccama viruttam _eṉpārumuḷar.

varalāṟu, `caṅkumuḷa paṟaiyumuḷa tānalla kavariyuḷa _eṅkumuḷa turavukiṉa ṟeṟiyumaṟi koṭiyumuḷa poṅkupuṉal vantalaippap puḷḷiṉaṅka ḷārppap porukayalō ṭiṉavāḷai puṟakkaṇittu nōkkat teṅkupaḻam vīḻntoḻukuṅ kāviriyiṉ ṟeṉpāṟ ṟiruveṇkāṭ ṭaiyaveṉiṟ ṟīviṉaikaḷ keṭumē'.

_itu mutaṟcavalai. piṟavum _oṭṭik koḷka. _iṉic cantamum taṇṭakamum _āmāṟu collukiṉṟāṉ.


Vi_131 [T.V.Gangadharan's transl.]
((viruttamum taṇṭakamum _āmāṟu))

{{C PUTTA}}

_oṉṟāti yeṉpa rorucā ravaroru nāṉkumuṉṉām
_eṉṟā liṉitucan tatti ṉeḻuttai yirupatiṉmēl
naṉṟāya vāṟuyar vāmeṉ ṟuraipparnaṟ ṟaṇṭakamēṟ
piṉṟāta kaṭṭaḷai nāṉkumuṉ ṉākip perukiṭumē.

{{C PERUN}}

(_i-ḷ) viruttavaṭikaḷ _ōreḻuttu mutalāka varumeṉpar _orucārār; nāṉkeḻuttu mutalāka vantāl _allatu _ōcaiyuṇṭākā; viruttavaṭikkup perumai _irupattāṟu _eḻuttu _eṉak koḷka; _eṉavē _irupattā ṟeḻuttiṉ _ēṟiṉavellām viruttap pōliyām _eṉṟārāyiṟṟu. taṇṭakam nāṉku kaṭṭaḷai mutalāka varum.


Vi_132 [T.V.Gangadharan's transl.]
((_ilakuvum kuruvum _āmāṟu))

{{C PUTTA}}

_ēṟiya neṭṭeḻut tēneṭi loṟṟē yeḻilvaṭanūl
kūṟiya cīrkkuṟi loṟṟē kuruvām kuṟilatuvē
vēṟiyal ceykai yilakuveṉ ṟākum; viyaṉkuṟilum
_īṟiya liṟpiṟi tāmoru kāleṉ ṟiyampuvarē.

{{C PERUN}}

(_i-ḷ) neṭṭeḻuttum, neṭiloṟṟum, kuṟiloṟṟum kuruveṉpar; _aḵtu _iraṇṭalakuṭaittāki _iḷampiṟai pōṉṟa kuṟiyiṉaip peṟum; kuṟṟeḻuttu _ilakuvām; _aḵtu _ōralaku _uṭaittāy, nērē kīḻnōkki valikkappaṭṭa _oru kīṟṟiṉaip peṟum; _īṟṟiṉkaṇ niṉṟa poḻutu kuruvākaiyum _orukāluṇṭu. (_e-ṟu.)

_iṉic cantaṅkaḷukkup pirattāramutal _āṟuteḷivukaḷuñ collukiṉṟāṉ.


Vi_133 [T.V.Gangadharan's transl.]
((pirattāra mutal _āṟu teḷivu))

{{C PUTTA}}

_oppā ruṟaḻcciyuṅ kēṭumut tiṭṭamu moṉṟiraṇṭe
ṉappā lilaku kuruccey kaiyumantac cantaṅkaḷāl
tuppār tokaiyu nilava ḷavumeṉṟu collivaittār
ceppār teḷivuka ḷāṟaiyuñ cīṟaṭit tēmoḻiyē!

{{C PERUN}}

(_i-ḷ) _uṟaḻcciyum, kēṭum, _uttiṭṭamum, _ōrilakuṭaiyaṉa _iṉṉataṉaic cantam _oru kuruvuṭaiyaṉa _iṉṉataṉaic cantam _iraṇṭilakuṭaiyaṉa _iṉṉataṉaic cantam _iraṇṭu kuruvuṭaiyaṉa _iṉṉataṉaic cantam _eṉṟippaṭic cantattaḷavum _ēṟaccollum _ilaku kuruc ceykaiyum, mutaṟ cantattukku viriviṉṉataṉaiyum _iraṇṭāñ cantattiṟku viriviṉṉataṉaiyum _iraṇṭāñ cantattiṟku viriviṉṉataṉaiyum _eṉṟippaṭi _irupattāṟaḷavumēṟṟic collum viruttat tokaiyum, mutaṟ cantam _iṉṉataṉai nilattil _uṟaḻalām _iraṇṭāñcantam _iṉṉataṉai nilattil _uṟaḻalām mūṉṟāñcantam _iṉṉataṉai nilattil _uṟaḻalām _eṉṟippaṭi _irupattāṟāñ cantattaḷavum _ēṟṟic collum nila _aḷavum teḷivukaḷām (_e-ṟu.)

_uṟaḻcci _eṉiṉum pirattāram _eṉiṉum _okkum; naṭṭameṉiṉum kēṭeṉiṉum _okkum; _uttiṭṭam _eṉiṉum nittiṭṭam _eṉiṉum _okkum.


Vi_134 [T.V.Gangadharan's transl.]
((cantaṅkaḷaip pirattarittuk kāṭṭutal))

{{C PUTTA}}

_āti yiṉiṟkurup pātamvait tātik kuruvataṉkīḻ
_ōtiya cīrila kuttaṉṉai yākki yoḻintavaṟṟai
mūtiyaṉ mēṟpaṭik koppittu muṉpuṟap pāḻkiṭakkiṉ
tītiya lākkuruk koṇṭē maṟaikka tiṟappaṭavē.

{{C PERUN}}

(_i-ḷ) cantaṅkaḷaip pirattarittuk kāṭṭutaṟku _eṭuttuk koṇṭāṉ; _aḵtu _āti muḻuk kuruvaittu _uṟaḻkaiyum, _āti muḻu _ilaku vaittu _uṟaḻkaiyum _eṉa _iraṇṭu vakaippaṭum. _avaṟṟuḷ _āti muḻuk kuru vaittu _uṟaḻkaiyāvatu, _iṉṉataṉai _oru cantameṉṟu _uṟaḻntu kāṭṭuka _eṉṟāl, muḻuk kuruvaṭiyai mēl vaittu mutaṟ kuruviṉkīḻ _ōrilaku vaittu _oḻintaṉavellām _okkaviṭa _iraṇṭām _aṭiyām; _iraṇṭām _aṭiyiṉ mutaṟkuruviṉkīḻ _ilakuviṭṭup piṉpu mēlaippaṭiyōṭu _okkaviṭṭu muṉpu kuruviṭa mūṉṟāmaṭiyām. maṟṟaiyavum _ivvāṟē _oṭṭikkoḷka. `kurukkīḻ _ilakuvā mēṉaiya tokkuṅ kuruttokaiyu mātikkaṭ kūṭṭu'. _iṉi _āti muḻu _ilaku vaittu _uṟaḻumāṟu, _accantattiṉ muḻu _ilaku vaittu _ataṉ mutalilakuviṉkīḻk kuru vaittu _oḻintaṉa _oppikka _iraṇṭāmaṭiyām. piṉṉaiyum _itaṉ mutal _ilakuviṉ kīḻk kuru vaittup piṉ _okkaviṭṭu muṉpu _ilakuviṭa mūṉṟāmaṭiyām; _oḻintaṉavum _ivvāṟē _oṭṭik koḷka. mēlum muḻukkuru _uṟaḻcciyōṭu māṟupaṭāmai _uṟaḻka. `_ilakuviṉ kīḻkkuruvā mēṉaiya tokku milaku veḻuvā yiṭattu'.


Vi_135 [T.V.Gangadharan's transl.]
((naṭṭam _eṉṉum teḷivukku _ilakkaṇam))

{{C PUTTA}}

_ēṟu maṭiyeṉait tāvatu keṭṭateṉ ṟālavveṇṇait
tēṟum paṭiyarai ceyti lakukkoḷka cēriṉoṟṟai
vēṟu muruvoṉṟu peytarai ceytu viyaṉkuruvait
tīṟu tikaḻu maḷavu miyaṟṟuka vippaṭiyē.

{{C PERUN}}

(_i-ḷ) naṭṭameṉṉun teḷiviṟku _ilakkaṇañ ceyvāṉeṭuttukkoṇṭāṉ; _āti muḻuk kuruviṉ naṭṭamum _āti muḻuvilakuviṉ naṭṭamum _eṉa _iraṇṭu vakaippaṭum; _avaṟṟuḷ _iḵtu _āti muḻuk kuruviṉ naṭṭattukku _ilakkaṇam _eṉak koḷka. _iṉṉa cantattil _iṉṉataṉaiyām _aṭiyil _iṭṭatu _aṟi _eṉṟāl _avaṉ coṉṉa _aṭittokaiyaip pākañ ceytu _ilaku vaikka. pākañceyyap pōkātākil _oṉṟiṭṭup pākañceytu kuruvaikka; _ippaṭi veṟitē pākañceyya _ilakuvām; _oṉṟiṭṭup pākañ ceyyiṟ kuruvām; _avaṉ karutiṉa _eḻuttaḷavum _iṭṭāl _avvaṭi _ituveṉa veḷippaṭum; _āti muḻu _ilakuviṉ naṭṭam _ilaku coṉṉa _iṭattiṟ kuruvait tukkuruc coṉṉa _iṭattu _ilaku vaittu _aṭiyiṭṭukkoḷka. `_eṉaittāva teṉṟaṟiva ṉiṭṭataṟi yeṉṟāl _aṉaittaraicey tāṇṭilaku vaikka-niṉaittataṉai viḷḷattā ṉākātēl vēṟō ralakiṭṭuk koḷḷattā ṉākuṅ kuru'.


Vi_136 [T.V.Gangadharan's transl.]
((_uttiṭṭam _eṉṉum teḷiviṉ _ilakkaṇam))

{{C PUTTA}}

kāṭṭiya vīṭeṉait tāvateṉ ṟālataṉ kaṇṇeḻuttiṟ
kūṭṭiya voṉṟāti koṇṭa tiraṭṭittuk kōppiyala
nāṭṭiya cīrila kukkaḷiṉ mēṉaṇ ṇiyavilakkam
_īṭṭiyaṅ koṉṟiṭ ṭuraikku mitaṉaiyut tiṭṭameṉṉē.

{{C PERUN}}

(_i-ḷ) _uttiṭṭamāvatu colluvāṉ _eṭuttukkoṇṭāṉ. _uttiṭṭam _āti muḻuk kuruviṉ _uttiṭṭam, _āti muḻu _ilakuviṉ _uttiṭṭam _eṉa _iraṇṭu vakaippaṭum. _avaṟṟuḷ _āti muḻuk kuruviṉ _uttiṭṭattukku _ilakkaṇamāvatu, _ōraṭiyil kuru _ilakuviṭṭatu _iṉṉataṉaiyāmaṭi _eṉṟu colleṉṟāl, _avvaṭiyil _eḻuttukkaḷukku _oṉṟu mutalākak koṇṭu _iraṭṭiyāy _īṟṟaḷavum _ilakkamiṭṭu _ilakuviṉmēl _eṇṇelān tokuttu _oṉṟiṭa _ataṟku _eṇṇām (_e-ṟu.)

`_oṉṟiraṇṭu nāṉkeṭṭeṉ ṟuḷḷaḷavuñ cērttiraṭṭit teṉṟu milakuviṉmē leṇkaḷō-ṭoṉṟiṭṭu vaittim muṟaimai vaḻuvāmai kaṇṭuyppa tuttiṭṭañ cuṭṭeṉiṉu moṉṟu'. _āti muḻu _ilakuviṉ _uttiṭṭam kuruviṉmēl _eṇkaḷil _oṉṟiṭṭuc colluka.


Vi_137 [T.V.Gangadharan's transl.]
((_ōr _ilaku mutalāka _uṭaiya viruttaṅkaḷai _aṟital))

{{C PUTTA}}

_ōṅkiya cantat teḻuttuk kaḷaivī ṭiraṇṭorumūṉ
ṟāṅkiya ṉāṉkainto ṭāṟē ḻeṉaviraṇṭālicaittut
tāṅkiya vīṭoṉṟoṉ ṟīṟoḻit tiṭṭut tamatayaleṇ
pāṅkiṟ ṟokuttu lakukkurup peytu pakartokaiyē.

{{C PERUN}}

(_i-ḷ) _iṉṉa cantattu, _ōrilaku _uṭaiya viruttam _ettaṉai? _iraṇṭilaku _uṭaiya viruttam _ettaṉai? mūṉṟilaku _uṭaiya viruttam _ettaṉai? _eṉṟu _ippaṭi _ēṟa viṉāviṉāl, cantattil _eḻuttukkaḷai vīṭu vakuttu _iraṇṭu mutal mūṉṟu nālainteṉak kīḻniṉṟu mēl niṟuttip piṉṉaiyum _iṭaniṉṟu valanōkki muṉ vaitta tiraḷkaḷē _īṟākki _iraṇṭiṉ vīṭicaiyaviṭṭup piṉpu _ovvoru pantiyiṉum _oru vīṭu kuṟaiya vakuttu vīṭu tōṟum _ataṉayal vīṭṭilakkaṅkaḷait tokuttu vaittu mēl niṉṟu kīḻ nōkki _eṇṇa _ōrilaku mutalākavuṭaiya viruttaṅkaḷām. _avai _ellāṅ kūṭṭi muḻuk kuruvilakuvai _iṭattokaiyām (_e-ṟu.)

`_oṉṟiraṇṭu mūṉṟunā lañcāṟē ḻeṭṭoṉpa teṉṟukoṇ ṭiccai yaḷavuvari-yōṉṟiloṉ ṟiṭṭiṭ ṭiṟuti yoḻittoḻiya vēkāti yoṭṭi yilakukoṇ ṭoṭṭu'.


Vi_138 [T.V.Gangadharan's transl.]
((cantattiṉ tokai mutaliyaṉa _aṟiyum vitam))

{{C PUTTA}}

tokaināṉ kiṭamiṭ ṭeḻuttāṉ muraṇit toṭarumarai
takaiyāta vaṇṇa naṭuvaṇa vāṟṟit taruṅkaṭaiyiṟ
cikaiyāka viṭṭeḻut tōṭila kukkaḷuñ cīrkkuruvum
mikaiyāku mātti raiyumaṭai vēyaṟi melliyalē!

{{C PERUN}}

(_i-ḷ) tāṉ karutiṉa cantat tokaiyai nāṉkiṭattu vaittu _accantattiṉ _eḻuttāṉ nāṉkiṭattu muraṇi naṭuviraṇṭu paṭiyaiyum pākañceytu kaṭaippaṭiyiṉōr pākaṅ kūṭṭi vaittāl kīḻaippaṭiyiṉ mutalaccanta _eḻuttiṉ tokaiyām; _iraṇṭāvatu _ilakuvām; mūṉṟāvatu kuruvām; nāṉkāvatu māttiraiyām (_e-ṟu.)

`virutta vaṭiyiṉai vēṟaintā nāṭṭi virutta vaṭiyeḻuttāṉ mēṉāṉku māṟi yaraittaku naṭuviṉmūṉ ṟoṭunāṉkā yakkuppai yorukkavain tiraṭṭi yeḻuttoṭu muṟaḻa virutta variyiṉ virivi leḻuttuk kurukkaḷō ṭēṉaik kuṟaivi vilaku viruttamāt tiraimuḻu māttirai yaintum virittu vikaṟpittu vēṇṭap paṭumē'.


Vi_139 [T.V.Gangadharan's transl.]
((cantattiṉ tokai, _aḷavu mutaliyaṉa))

{{C PUTTA}}

_eḻutta ḷavumiraṇ ṭēmuta lāykkoṇ ṭiraṭṭi ceyyak
kuḻutta viṟutit tokaiyē tokai; kula vuntokaiyai
_aḻutta viraṭṭicey taṅkoṉṟu nīkka vatuvuṟaḻvāl
viḻutta viyaṉṟa nilattiṉ viraleṉpa melliyalē!

{{C PERUN}}

(_i-ḷ) tāṉ vēṇṭiṉa cantattiṉ _eḻuttaḷavāka _iraṇṭu mutalāka _iraṭṭittu _īṟṟaḷavum _ilakkam _iṭṭāl, _īṟṟil niṉṟa tokai _accantattiṟkut tokaiyām; _attokaiyai _iraṭṭittu _oṉṟu kaḷaiya _accantam _uṟaḻum nilattiṟku viralaḷavām. _akalattiṟkum _accantattil _eḻuttai _iraṭṭittu _oṉṟai nīkka _akalam viralaḷavām (_e-ṟu.)

`_iraṇṭunāṉ keṭṭup patiṉāṟu muppat tiraṇṭaṟupat tīriraṇ ṭēṟap-poruntiya vutta mutalāka vuṟkiruti yīṟāka vaitturaippār nāval lavar'. `virutta viriyiraṭṭit tōrvira ṉīkka virutta viraṟkaḷavai yām'. `_oruviraṟku meyyuṇariṉ mūṉṟiṟanta cantam virimūṉṟu toṭṭumē lēṟa-viraṟuṭaṅki yīṟu mutalāka vivvaḷavu mēyntatokai vēṟupā ṭiṉṟi viḷampu'. `_āti yiraṭṭit tataṉakat toṉṟiṭiṉum vēṟupā ṭillai viral'. `mūṉṟēḻu mūvaintu muppatiṉmē loṉṟatuvu mūṉṟuṭaiya mūviru paḵtumeṉat-tōṉṟa varaṟṟokaivā ṉaṉṟākak kāṇumē canta viraṟṟokaiyā ṉiṉṟa viri'. _ivaṟṟai viritturaittukkoḷka. _iṉi viraṟkup piramāṇamāmāṟu: `_aṇuttērt tukaḷpañciṟ ṟūymayi raṉṟi maṇaṟkaṭuku nelviraleṉ ṟēṟa-vaṇuttoṭaṅki _eṭṭōṭu maṉṉuviraṟ paṉṉiraṇṭāṟ cāṇākkil _accā ṇiraṇṭumuḻa mām'. `muḻanāṉku kōlakkō laiññūṟu kūppī ṭavaināṉku kātat taḷavām-paḻutiṉ ṟuḷaniṟainta tollō ruraiceyta tuṇmai yaḷaviṟanta taṉmainilai yām'. `_īraiññū ṟeṇmūṉ ṟiyalpiṉ pirintakkāl _īraintāñ cantatti leṇ'. `_eṭṭoṉ ṟirupāṉmūṉ ṟeṉṉa varumūṉṟaṟ koṭṭiya canta viri'. `matiliraṇṭu māmāṟum vāynta vacukkaḷ patiṉaintāñ cantap parappu'. `_iraṇṭī riraṇṭiru nāṉkiru nāṉkām _iraṇṭeṉpa pātatti leṇ'. `_orupāḻ paravaiyō reṭṭaintō rēḻā ṟirupatāñ cantatti leṇ'. `_irunāṉku tikkicai yeṭṭāṟu cuṉṉeṭ ṭirupāṉmēṉ mūṉṟā miyalpu'. `_āṟē ḻurupupā ḻeṭṭōṭu māṅkalai vīṟutta māti viḷampirupā-ṉāṟāka māṟuṟ kiruti makiḻviṉāṟ ceytulakiṟ kūṟuka tēṟum poruḷ'. `_ēṟpuṭaiya kātaṅ kuṟainta veḻunūṟu nūṟṟorukāl kaiviralē ḻuṟkiruti-yāṟṟa moḻintaviru pattāṟā muṉṉiya canta moḻintaṉavu mivvāṟē yoṭṭu'. _eṉa _ivaiyiṟṟai viritturaittuk kaṇṭukoḷka. _iṉi _antac cantaṅkaḷ niṉṟa peyarum muṟaiyum _āmāṟu collutum. `_ottamainta cantap potuppeya rāynturaippi ṉutta matiyutta mattima mottanilai naṉṉilai kāyat tiriyuṭa ṉuṇṭi yaṉuṭṭup poṭupakuti panti vaṉappuc cayati yaticayati cakkuvari maṟṟaiyati cakkuvari yāṭiyati yāṭi tiruti _atitiruti yōṭu kiruti pirakiruti yākiruti vikkiruti caṅkiruti mēlum _apikiruti yuṟkiruti yāmeḻuttā leṉṟā rirupatiṉmē lāṟu mivai'. _uttam, _atiyuttam, mattimam, nilai, naṉṉilai, kāyattiri, _uṇṭi,_aṉuṭpaṭuppu, pakuti, panti, vaṉappu, cayati, _aticayati,cakkuvari, _aticakkuvari, _āṭi, _atiyāṭi, tiruti, _atitiruti,kiruti, pirakiruti, _ākiruti, vikkiruti, caṅkiruti, _apikiruti,_uṟkiruti _eṉac cantam _eḻuttu vakaiyāl _irupattāṟu pētamām.

varalāṟu:- `kār, nēr, vār, yār' _uttam. `pōti, yāti, pāta, mōtu' _atiyuttam. `vēram pōy māraṉ cīr cēruṅ kāl nērvaṉ yāṉ' mattimam. `pōti nīḻaṟ cōti pātaṅ kāta lāṉiṉ ṟōta ṉaṉṟē' nilai. `maṉṉa ṉēriyaṉ ceṉṉi māṉataṉ kaṉṉi kāvalaṉ poṉṉi nāyakaṉ' naṉṉilai. `karuvi vāṉamē varuvar mātiram poruvi lāmitē paruva māvatē', kāyattiri. `pōtuṟu puṉaikōtāy kātala rayamāṉā vētuṟu maṉamītē `yātara vakalātē'. _uṇṭi. `_aṇitaṅku pōti vāmaṉ paṇitaṅku pāta mallāṟ ṟuṇipoṉ ṟilāta tēvar maṇitaṅku pāta mēvār'. `_uḷarkuḻa liruḷāki yiḷanakai nilavāka vaḷarkuḻaṉ maṭamāṉē taḷarvatu tamiyēṉē'. _aṉuṭṭuppu. `_iḷaiyār kaṉivā yeṉavē viḷaiyā matuvē tarunō taḷarvār niṟaicēr kavaru ḷuḷaiyē laḷiyē yuraiyāy'. `tātaki malarcū ṭiyainēr pōtaṉar pukaḻē puyalē mīteḻu nilavē veyilē yātara vakalā ḷivaḷē'. pakuti. `payakkuṟu piṟavi tavirtta kayakkuṟu moḻiyaik kayatta viyappuṟu kamala malaitta mayakkuṟu moḻiva taṉattai'. `kuṟiyā reṉavē puṉaliṉmī tuṟutā maraimē luraivārtā neṟiyār caṭaiyāy niṉapāta maṟivā riṉiyā raṟivārē'. panti. `paṟṟoṉ ṟōvila rāki yoḻukuta laṟṟaṉ ṟēlaṟi viṟṟeḷin tāṟṟuta loṟṟoṉ ṟāṉu milartār pirivarē maṟṟoṉ ṟeṉṉai mayakkuva tēkolō'. vaṉappu. `_uruṇṭa tērmēṟ celavunta ṉuḷḷamā maruṇṭa tērmicai mātarkaṇ mīṭciyuṅ karuṇṭa vāḷuṭaik kāḷa ṉoruvaṉē yiruṇṭa tērmicai yevvā ṟiyaṅkiṉāṉ'. cayati. `paricila vemmoṭu pōtu mampu meṉṟāṅ karicila vēnti yakaṉṟu nīṇṭa kaṇmēṟ kuricilai yaṉṟu kaṉaṟṟi venta kāmaṉ karucilai pōṟpuru vattāḷ kāṭci mikkāḷ'. _aticayati. `canta nīḻa lulāvit taṇṇeṉ ṟamarun teṇṇīr cintu tuvalai vīcit teṇṇilāvū ṭulāvu manta valaiya mēṉa valli takara vācan tanta poḻutu vāḻvār tamaivait tēku naṇpar'. cakkuvari. `_aruṇa kiraṇa mēpō laṅka rākaṅ kulavun taruṇa kalavi māraṉ ṟayaṅku cintai yeṉṉōy teruṇa muḻaiya teṉṟā latuvō cēlāy kaṇṇār karuṇai ciṟitu peyyuṅ kālai yuṇṭē liṉitām'. _aticakkuvari. `tēṉuṭa ṉāṭuñ cilaipoḻi maliṉac ceyalāṭa _āṉuṭa ṉāṭuṅ kavarita ḻāyat tayilviḻiyeṉ māṉuṭa ṉāṭum mayilaṉa cāyaṉ matarviḻiyār vāṉuṭa ṉāṭum matitaru tuṉinōy matiyārō'. _āṭi. `tēṉār poḻutiṟ ṟiruntā tēnī cintaikoṇ ṭēvē ṟūriṟ pōṉār tērūr cuvaṭu putaiyal vāḻipoṅ kōta mēlai vāṉūr māvuṅ kiriyu mutavā vāral koṭuvāy mēvik kāṉār cōlait taruvilu lāvuṅ kāval yāva ruḷarē'. _atiyāṭi. `kūreyiṟṟi ṉērtōṟṟa mukaiveṉṟu cīrkoṇṭu kollaimullai nēriṭaikku muṉṟōṟṟa pakaikoṇṭu vantuta ṉīla mēvuṅ kāraḷakku nāḷeṉṟu kaṭaṉīntu vārcoṉṉa kāla maṉṟāṟ pēramark kaṟṟamaṉa mēkukiṉṟa vāṟeṉṉai pētai mātar'. tiruti. `pārā vāra maruṅku lāvu moliyi ṉōṭu paravaikoṇṭē cārā vāra maḷaintu taṅkun toṉṉumar teḷḷu pukārmaṉṉavar vīrā vāra maṇinta vāḻi valavar meṉpūṅ karumpiṉaṟuṅ kārā vāra maruḷa rāya kaviṉpū malaroṇ cūṭāmaṇi'. _atitiruti. `_oruvēṉiṉ ṟuyiraṉṉa tōkaiyurai yuḷḷaṅkiḻit tūṭupōñ ceruvēniṉ ṟacōkataru viṉceḻun tātutirap pōtukoṇṭu poruvēniṉ ṟāṉkoṭiya vēṉilāṉ matuvuṇavuṅ koṇṭā ṉaṉṉō varuvēṉeṉ ṟārpirinta vañcarurai yiṟkoṭitu vāṉilāvum'. kiruti. `kantāram pāṭiyāṭuṅ karaṉmatuka ramuṅkaṉṉikā ramuñceruntuṅ kontāruṅ kuravamuṅ kāṉmalitaruṅ kōkilamun tātukōtuñ cantāraṅ kōvaiyāra muntaruṇaṉ taṭakaṭañcā raṉaṅkeḷḷippār vantārtan tērmicaiyāl varavutaṉai yaṟikutivaṇ ṭōkaiyaṉṉāy'. pirakiruti. "taḷaiyavi ruṭputu naṟaiviri yumpoḻil taṭamali tuṟaimāṭē vaḷaimoḻi nittila maḷanila vaittaru mayilaiyi leḻukārē yaḷaviya ḻaṟkali maḻaipoḻi yacceyu maṭaṟikaḻ puyalvīrā viḷaiyama ṭakkoṭi yiṭaroḻi yappuṉai malarita ḷaruḷāyē". _atikiruti. "kāvi yōviṭa mōmatu karamō kaṇṇiṉai yavaṉimē lariyāy kaḻaṟē". vikkiruti. "_uṭaiya tāṉava ruṭaiya veṉṟava ruṭaiya tāṇama caraṇa mākumē". caṅkiruti. "_aṅkuliya moṉṟupuṉa lāḻtaru kiṇaṟṟilviḻa vantamuṉi tēṭumiṉeṉāp puṅkamoṭu puṅkamuṟa veytava ṉeṭuttamai pukaṉṟaruku niṉṟavarai nī riṅkita ṉilaittokaikaḷ yāvumuru vappakaḻi yēvumiṉe ṉāmuṉvicayaṉ ṟuṅkavil vaḷaittoru kaṇattiṉil vaṭattilai tuḷaittaṉaṉi lakkiṟoṭaiyāl". _apikiruti. `pariti' toḻuvaṭiyaritayamala rorupoḻutum pirivariya tuṇaivaṉeṉalā meḻumiravi kiraṇanika rilakutukil puṉaiceytaru niṟaivariṭamāṅ kuḻuvumaṟai yavarumuṉi vararumari piramarura kavaṉumevarun toḻutakaiya vimaiyavaru maṟamaruvu tuticeytoḻu tuṭitapuramē'. `maṇiyilaku ceṟitaḷiro ṭalaroḷiya niḻalaraci maruviyaṟavōr piṇiviravu tuyaramoṭu piṟavikeṭa vuraiyaruḷum periyavaruḷōṉ ṟuṇiyilaku cuṭaruṭaiya varacaroṭu piramartoḻu talaimaiyavarmā vaṇiyilaku kamalamala raṉaiyaveḻi laṟivaṉiṉai yaṭikaṭoḻuvām'. _uṟkiruti. _iṉi virutta pētañ collutum. muṉpu collip pōnta pattiyam,kattiyam _eṉpaṉa _āṟu vikaṟpam _eṉak koḷka. "pattiya nāṉkaṭiya cāti viruttamatu maṟṟavaṟṟu māttirai yāṉaṟipa-_ottamainta cāti viruttan taṉaimāt tiraiyuṭaṉē tīti leḻuttāṟ ṟeḷi". "_ātinūṟ kāriyaivai tāḷiyai yeṉṟiraṇṭāñ cāticamam pātic camamviyama-mōtuñ ceruttakaiya pēramarkkaṭ ciṟṟiṭaiyāy coṉṉa viruttamoru mūṉṟā viḷampu". _eṉṟataṉāl _āriyai, vaitāḷiyai _eṉṟu _iraṇṭām cāti. _avaṟṟuṭcamam, pāticcamam, viyamam _eṉa mūṉṟām viruttam _eṉka. "_ōraṭipō ṉāṉku meḻuttala kottaṉavu mīraṭi tammuḷot teytaṉavu-mōraṭiyu movvā taṉavuñ camamum viyamamumeṉ ṟeytā viruttat tiyalpu". _itaṉāl _ōraṭipōla nāṉkaṭiyum _eḻuttum _alakumotta viruttam camam_eṉṟum, _ivviraṇṭaṭiyāyt tammuḷ _eḻuttum _alakum _ottu varuvaṉapāticcamam _eṉṟum, _ōraṭiyun tammil _eḻuttum _alakum _ovvātuvaruvaṉa viyamam _eṉṟuñ collappaṭum. `pāta miraṇṭiraṇ ṭottuk kuṟaintaṉakoḷ pātic camamāp pakuttu'. _iraṇṭu _iraṇṭu _aṭiyākak kuṟaintu varuvaṉavum, _ivvāṟē mikkuvaruvaṉavum, _ivvāṟē _aṭiyottum _ovvātum varuvaṉavum pāticcamaviruttattiṉpāṟ cārtti vaḻaṅkupa. _avai varumāṟu: "_uḻaipiri vaṟiyā tāṉanta nātaciṟ ṟaḻaiyār taṅku kāvalar viḻainaku vēḷu maṇaṅku mēṉiyār kuḻaivoṭu kalaikeṭṭuk kuṉṟa vāṇarē". _itu mutalaṭiyum nāṉkām _aṭiyun tammuḷ _aḷavottum, _ēṉaiyakuṟaintum vantatu. `kaṉaṅkaḻuvu kārvā ṉuḻutakaiyum vaṉaṅkulavu kōṭṭu malarum puṉaṅkulavu pūntātu maṉaṅkacara māṉātal'. _itu nāṉkaṭiyum _eḻuttiṭaiyiṭṭu māttirai kuṟaintu vantatu. "kāviyō kayalō kaḻunīrkaḷō _āviyō tuṇaivā varavintamō vāviyiṉaṉ malararun tārnaṟu nāvivārkuḻa ṉīḷa nayaṉamē". _itu nāṉkaṭiyum _eḻuttottu, muṉṉiraṇṭaṭiyum māttirai mikku,_ēṉaiyaṭi māttirai kuṟaintu vantatu. "koṇṭa leṅku nirantaṉa kōpuran taṇṭu ḷakkarum pīṉṟa taḷavamē vaṇṭu pāṭa naṭittaṉa maññaiyē paṇṭu pōṉavar coṉṉa paruvamē". _itu nāṉkaṭiyun tammuḷ _eḻuttottu, muṉṉiraṇṭaṭiyun tammuḷ_eḻuttum _ottu māttiraiyum _ottu, mutalaṭiyum mūṉṟāmaṭiyum tammuḷ_alaku nilai _ottu, vēṟupaṭṭu vantatu. _ivvāṟu varuvaṉavaṟṟuḷvēṟupāṭaṟintu piṟavum vantavaḻik kaṇṭukoḷka. _iṉi viruttamāvaṉa, "_eḻuttiṉā lotta liyaiyātun tammi leḻuttu malaku miyaiyā-vaḻuttu maṉaittu maḷavā maṭināṉkāyc cāṟṟi laṉaittum viyamameṉṟā rāyntu". _eṉpataṉāl nāṉkaṭiyum _eḻuttottu _alakunilai _ovvātu varuvaṉavum,_eḻuttum _alakum tammuḷiyaiyātu varuvaṉavum _aḷavaṭi viruttam_eṉappaṭum. _aḷavaṭi _eṉiṉum viyamam _eṉiṉum _okkum. _avaṟṟuṭcilavarumāṟu: "koḷḷuṅ kūṟṟi ṉiṉaintuṇar vuciṟi tuḷḷa niṟka voḻintiṭu māṟupōl vaḷḷal taraḷa vaṉava laiyuḷak kaḷva raivaru meṉṟē karantiṭṭār". _itu nāṉkaṭiyun tammil _eḻuttu _ottu, _alaku _ovvātu vantatu. "coṟṟavā vaḷavi ṉuḷavā veṉuntaṭat tiṟṟavā yillateñ ñāṉṟu muḷḷatu coṟṟavāṇ maṉattiṉā luṟuvip piṉṉarē maṟṟavā ṉōkkiṉāṉ maṭaṅkal moympiṉāṉ". _itu nāṉkaṭiyum tammil _eḻuttum _alakum _ovvātu vantatu.piṟavumaṉṉa. _iṉi mēlē kūṟiya _āriyai, vaitāḷiyai _eṉpaṉavaṟṟiṉ vikaṟpamvarumāṟu collutum: _avaṟṟuḷ _āriyai varumāṟu:- "kuṟilpōl_ai _i_uk kuṟukka neṭilpō luṟunīṭ ṭilakukuru veṉṟum-poṟaiyaḷantā ṉīca ṉeṉavu mivaiyiraṇṭu mimmuṟaiyāṟ pēcap peṟuva peyar". mūvuyirk kuṟukkaṅkaḷaik kuṟil pōlavum, pulutattai neṭil pōlavuṅkoḷḷappaṭum. _ivaṟṟuḷ _ilakuvai māl _eṉṟum kuruvai _īcaṉ _eṉṟumpeyariṭṭu vaḻaṅkupa. "kuruvilaku mummaiyu muṟṟāya vāti maruvuṭai yīṟṟu varuva-niraiyē nilaṉiya māṉaṉ matinī riravi kaṉalkāl veḷiyeṉṟu kāṭṭu". _acai mummūṉṟākak kuru _ilaku _uṟaḻnta varuṅkāṟ kaṇam _eṉṟum;muṟṟak kuru variṉ, nilameṉṟum; _ilaku muṟṟa variṉ, _iyamāṉaṉ_eṉṟun tāṉam peṟum. mutaliṟ kuru variṉ matiyeṉṟum; _ilaku variṉnīreṉṟum; _iṭaiyiṟ kuruvariṉ _iravi _eṉṟum; _ilaku variṉ kaṉal_eṉṟum; kaṭaiyiṟ kuru variṉ kāl _eṉṟum; _ilaku variṉ veḷi _eṉṟum_uraikkappaṭum. _ivai muṉ varuñ ceyyuḷum _akkaṇa vakaiyāl_aṟiyappaṭum. `māttiraiyāl viruttaviri cārtti yuṇarvākum'_eṉpataṉāl _aṟika. _iraṇṭeḻuttu mutal nāṉku _ilaku kūṭiya kaṇamtiraṇṭa _ēḻiṟutiyōr kuru variṉ pātamām. piṟpākattāṟām _iṭattu_ōrilakuvē varum. _oṟṟitta _iṭakkaṇattu _iṭaikkuru variṉ vaḻuvām.

varalāṟu:- "_ampoṟ kayilaik kiṟaivar valaṅkāram peṟāta nōtakaviṉāl vempit tirivar matiyāṉ mēviṉaḷ pārvati yāvikā vāyāl". _eṉavum, "_icaimiku moḻiyā raṉaiyē _acaivuṟu maṉamoḻi matumoḻiyā raṉaiyē nacaivuṟanī pētuṟalē pacaiyoṭu cēruka vāḻiya pētuṟalē". _eṉavum, "_aṉupama paṇṭita cōḻa maṉuvavaṉā kulamoḻi vaḷavā varuḷē yeṉavaru varatā mikavē yaṉavarata mumuṉatu tōkai vēṟuṟumāl". _eṉavum _ivaiyaṉaittum mutalaṭiyu mūṉṟāmaṭiyum paṉṉiraṇṭumāttiraiyāy, _iraṇṭāmaṭiyu nāṉkāmaṭiyum nannāṉku kaṇamāy _iṟutikuru varuvatu _eṉa māttiraiyāṟ kaṇṭukoḷka. _ivvāṟaṉṟip piṟavāṟuvaruvaṉavum _āyntaṟika. _iṉi vaitāḷiyai varumāṟu:- "_āṟalaku tīmā laṭalēṟ ṟiṟaimutaṉmūṉ ṟīṟu miraṇṭu meṉumaṭikaḷ-vēṟumuta līrmāt tiraiyā miraṇṭaṭai vottanaṭai cērvatuvai tāḷiyaiyāc ceppu". _oṟṟitta mutalaṭiyum mūṉṟāmaṭiyum muṉṉāṟu māttiraiyāyp piṉṉiṭai_ilakuvāṉa kaṇam _oṉṟum _ōrilakuvum _oru kuruvum varuvatu;_iraṭṭitta _aṭiyāṉa _iraṇṭāmaṭiyum nāṉkāmaṭiyum muṉṉeṭṭumāttiraiyāyp piṉṉiṭai _ilakuvāṉa kaṇam _oṉṟum _ōrilakuvum _orukuruvum varuvatu; _itu vaitāḷiyaikku _ilakkaṇamām. _avai varumāṟu:- "karuvē yēṟūrva ṉāḷilē varuvē ṉeṉṟē pōnta maṉṉavaṉ ṟiruvē ṟāyttūra veytiṉār maruvā reṉiṉeṉ ṉiṉṉu yirnilā". _eṉavum, "koṉṟaip putuvēri koṇṭitō maṉṟaṟ ṟaṇṇiḷa vāṭai vantatāl _oṉṟip palakōpa muḷḷiṉāṉ veṉṟik kārmuka vēntu māravēḷ". _eṉavum, "kāṉattaṇ koṉṟai mālaitā māṉattiṉṟeṉ kompu vāṭumāl vāṉattiṅ kaṭku māṟukol nāṉittāṟ ṟilaṉāri pākaṉē". _eṉavum _ivvāṟaṉṟip piṟavāṟu varuvaṉavuṅ kaṇṭukoḷka. _iṉi, "kurulakumuṟ ṟāyuṅ kurulaku māṟi variṉumatu maikāca māṉaṅ-kurulakuviṉ piṉṟāṉ variṟpira māṇam vitāṉamā meṉṟā riraṇṭā meṉiṉ". nāṉkaṭiyum muṟṟak kuruvē variṉum, muṟṟa lakuvē variṉum, kuruvum_ilakuvumāy muṟaiyē māṟi variṉum maikācamāṉam _eṉṟu peyarām._ilakuviṉ piṉ kuruvāy muṟṟavariṟ piramāṇamām. _iraṇṭilakuvum_iraṇṭu kuruvumāy muṟṟa variṉ vitāṉamām _eṉṟār _eṉakkoḷka. _avaivarumāṟu:- "kārār tōkaik kaṇṇār cāyaṟ ṟērā ralkuṟ ṟēṉār tīñcoṟ pōrār vēṟkaṭ poṉṉē yiṉṉē vārā rāṉār pōṉār tāmē". _itu muṟṟak kuruvē vanta maikācamāṉam. "vēri cēru mītu lāvu māri kūru mīra vāḷi vīra māra ṉē vi ṉālu nāri cōra mēvu nōvu". _itu kuruvum _ilakuvu muṟaiyē vanta maikācamāṉam. "_iṇaṅku māta rēcavē yiraṅki mōta vēlaimā ṉaṇaṅku lāvu vāḷiyā ṉaṇinta cāpa māyamā luṇaṅki mēṉi vāṭumā luṟantai yāḷu māṉatā vaṇaṅki ṉāvi kāvaṉī yaṇinta vāra mākulam". _itu piramāṇam. "matuvāycēr malarāṉē mayaṟāvā muṟaiyāṉē mutuvāṉōr toḻutāḷāy muraṇāvāy moḻiyāṉē katuvārcēr matiyāṉē kaḻiyānō voḻiyāvā ṟituvāṉā liṟaiyōṉē yiṉiyāḻē niṉaiyāḷē". _itu _iraṇṭilakuvum _iraṇṭu kuruvum muṟaiyāṉē vanta vitāṉam. _ivaiyellāñ cantak kūṟupāṭṭāṉ vantaṉa. maṟṟuñ cantaṅkaṭkum_ippaṭiyē varuvaṉa _aṟintu peyariṭṭu vaḻaṅkuka. "_ōreḻuttuk kuṉṟiṉaṉi cāttām virāṭṭāku mīreḻuttuk kuṉṟi ṉiyamāṉa-ṉērāppō yōreḻuttu mikka purikkāñ curāṭṭeṉpa vīreḻuttu mikka veṉiṉ". _itaṉ poruḷ, mēṟcoṉṉa viruttaṅkaḷ _ōreḻuttuk kuṉṟil _aṇicāttu_eṉṟum, _īreḻuttuk kuṉṟiṉ virāṭṭu _eṉṟum, _ōreḻuttu mikiṟ purikku_eṉṟum, _iraṇṭeḻuttu mikiṟ curāṭṭu _eṉṟum _ippaṭip peyariṭṭuvaḻaṅkappaṭum. _avai vanta vaḻik kaṇṭukoḷka. mutalaṭiyum_īṟṟaṭiyum _ōreḻuttuk kuṟaintu _iṭaiyiraṇṭaṭiyum mikku vantaṉapavamattimam _eṉṟum _ivai _iraṇṭaṭiyuṅ kuṟaintu, mutalaṭiyum_īṟṟaṭiyum mikku vantaṉa pīlikāmattimam _eṉṟum peyariṭṭuvaḻaṅkappaṭum. _ivaiyum vantavaḻik kaṇṭukoḷka. mēṟpōṉa viruttaṅkaṭku _eḻuttum _alakum _iṉṉa tuṇai _eṉavum, nāṉkaṭikku _iṉṉa tuṇai _eṉavum _aṟitaṟku _ilakkaṇam, "canta veḻuttalakiṟ ṟaḷḷi yaraiceytu canta veḻutti ṉaraikūṭṭa-muntukurup pātat taḷavākum pātamē māṟivara _ētantīr nāṉkaṭikku meṇ". _eṉpataṉālaṟika. _iṉit taṇṭakam _āmāṟu collutum.


Vi_140 [T.V.Gangadharan's transl.]
((taṇṭakamāmāṟu))

{{C PUTTA}}

maruvuneṭilkuṟil valloṟṟu melloṟ ṟiṭaiyiloṟṟeṉ(ṟu)
_uruvan tikaḻntavai yuykkuṅ kuṟikaḷop pārnirainēr
turuva malipuḷḷi vaṭṭam vilakeṉpar toṉmaikuṉṟāt
tiruvu maḻakum pukaḻun tikaḻtaru tēmoḻiyē!

{{C PERUN}}

(_i-ḷ) taṇṭakattiṟku _ilakkaṇañ colluvāṉeṭuttuk koṇṭāṉ. _aḵtu _āmāṟu: neṭilukku niraiyacaiyum, kuṟilukku nēracaiyum, valloṟṟukkup puḷḷiyum, melloṟṟukku vaṭṭamum, _iṭaiyoṟṟukku vilakum _aintu kuṟiyām (_e-ṟu.)

_itaṉuḷ neṭiliraṇṭu māttirai _uṭaimaiyiṉ, muṉvaittār. kuṟil _oru māttirai _uṭaimaiyiṟ piṉ vaittār. valloṟṟut taṉakkuc colliya kuṟiyevviṭattun tavirātu peṟutaliṉ, _ataṟkup piṉvaittār. melloṟṟut taṉakkuc colliya kuṟineṭiṟ piṉ mikap peṟātu _oḻitalāṉum, kuṟiṟpiṉpu _orōvaḻip peṟutalāṉum _ataṉpiṉ vaittār. _iṭai _oṟṟil patiṉmūṉṟām _oṟṟum patiṉāṟām _oṟṟum _eṉṉum _iraṇṭu tavira _oḻintavoṟṟuc ciṟupāṉmaiyāṟ peṟutalāṉum, melloṟṟōṭu mayaṅki varutalāṉum, piṉpu _aṭaiya vaittār. _ivai kuṟi peṟukaiyum peṟātu _oḻikaiyum _uccāraṇaiyāṟ kaṇṭu koḷka. _ivviṭattu _aikāramum _aukāramum kuṟṟeḻuttām _eṉka.

varalāṟu:- "tuṟṟuṟ ṟaṉṟivem pōrceyta viṟkaip paṉmaṉmuṉ pōṭavōr tattiṟ ṟuṉṟuvaṉ pāypari yuyttut taṉmaikoṇ ṭōṭiya veṟṟuc cempiyaṉ pārpukaḻ koṟkaik kaṇṭaṉvaṉ pāratam veṟpuk koṇṭutiṇ pōrpuri koppat taṉṟetirn tōrveṟu koṟṟat toṅkalciṅ kācaṉa moṟṟaic caṅkuveṇ cāymarai kuttup pantarmuṉ pāviya muttup pantimuṉ ṟāṉmaki ḻoṟṟaip peṇṭirpaṇ ṭāramo ṭoṟṟait taṉperuñ cēṉaiyu miṭṭiṭ ṭaṉṟuṭain tāṉvacaip paṭṭuk kaṇṭavaṅ kāraṉē". _itu kuṟṟeḻuttu neṭṭeḻuttukkaḷum, valloṟṟu melloṟṟukkaḷum kuṟi muṟaiyē peṟṟu _iṭaiyoṟṟukkaḷ kuṟi peṟātu vanta tuṇṭam patiṉāṟāy nāṉkaṭiyāy vanta taṇṭakam. _itaṉuḷ _aikāramuṅ kuṟṟeḻuttāy vantatu. _iṭaiyoṟṟuk kuṟi peṟāmai _uccāraṇaiyē karuviyāka _aṟika.


Vi_141 [T.V.Gangadharan's transl.]
((_ituvum _atu))

{{C PUTTA}}

_ippaṭik kaṭṭaḷait tuṇṭamoṉ ṟākkiya tīriraṇṭil
_oppuṭai yeṭṭiṟ patiṉāṟi ṉiṉmuppat tōriraṇṭiṟ
ceppiṭa vākkuka taṇṭakam valloṟṟal lātavoṟṟut
tuppuṭa ṉuccā raṇaiyiṉal lāṉmikat tōṉṟaritē.

{{C PERUN}}

(_i-ḷ) muṉpu coṉṉa kuṟikaḷāl _oru kaṭṭaḷait tuṇṭattaiyiṭṭu _attuṇṭam nālāṟṟāṉ, _eṭṭāṟṟāṉ, patiṉāṟāṟṟāṉ, muppattiraṇṭāṟṟāṉ muṭikka _atu taṇṭakamām; _ataṉkaṇ valloṟṟallāta _oṟṟu _uccāraṇai _illātu kuṟi peṟukai _aritu (_e-ṟu.)

muṉ coṉṉa taṇṭakam patiṉāṟu tuṇṭattāl vantatu; piṟavumaṉṉa. _ikkaṭṭaḷai piḻaikkil _atu taṇṭakappōliyām. _iṉi vaṇṇamirupatāvatu collutum.


Vi_142 [T.V.Gangadharan's transl.]
((vaṇṇamāmāṟu))

{{C PUTTA}}

mellicai yēnta loḻukuruṭ ṭeṇṇoru vēmuṭuku
valliyal pāvakap pāṭṭu nalivakaip pōṭiyaiyu
colliya cittiran tāvu puṟappāṭ ṭaḷapeṭaiyum
vallicai tūṅkal neṭuñcīr kuṟuñcī rivaivaṇṇamē.

{{C PERUN}}

(_i-ḷ) mellicai vaṇṇamutal kuṟuñcīr vaṇṇamīṟākak kūṟiyaṉa _irupatum vaṇṇamām (_e-ṟu.)

  1. mellicai vaṇṇamāvatu, melleḻuttu mikuvatu.
  2. _ēntal vaṇṇamāvatu, coṉṉa collē ciṟantu varuvatu.
  3. _oḻukuka vaṇṇamāvatu, _ōcaiyiṉoḻukuvatu.
  4. _uruṭṭu vaṇṇamāvatu, _arākantoṭuppatu.
  5. _eṇṇu vaṇṇamāvatu, _eṇ peyar mikku varuvatu.
  6. _orū_u vaṇṇamāvatu, _aṭiyaṭitōṟum _oṉṟāyt toṭaiyuṭaittāvatu.
  7. muṭuku vaṇṇamāvatu, _aṭiyiṟṟatu _aṟiyalākātāy, nīṇṭa _aṭittāy_arākattōṭu kūṭi varuvatu.
  8. pāvu vaṇṇamāvatu, nūṟpāp payila varuvatu.
  9. _akappāṭṭu vaṇṇamāvatu, muṭiyātatu pōla muṭivatu.
  10. nalivu vaṇṇamāvatu, _āytamuṭaittāy varuvatu.
  11. _akaippu vaṇṇamāvatu, _aṟuttaṟuttu _oḻukuvatu.
  12. _iyaipu vaṇṇamāvatu, _iṭaiyeḻuttu mikuvatu.
  13. cittira vaṇṇamāvatu, kuṟṟeḻuttum neṭṭeḻuttum viravi varuvatu.
  14. tāvu vaṇṇamāvatu, _iṭaiyiṭṭu vanta _etukaittāvatu.
  15. puṟappāṭṭu vaṇṇamāvatu, muṭintatu pōṉṟu muṭiyātatu.
  16. _aḷapeṭai vaṇṇamāvatu, _aḷapeṭaiyil varuvatu.
  17. vallicai vaṇṇamāvatu, valleḻuttu mikuvatu.
  18. tūṅkal vaṇṇamāvatu, vañci payila varuvatu.
  19. neṭuñcīr vaṇṇamāvatu, neṭṭeḻuttup payila varuvatu.
  20. kuṟuñcīr vaṇṇamāvatu, kuṟṟeḻuttup payila varuvatu

_eṉakkoḷka. vaṇṇam nūṟeṉpārumuḷar. _avai vantavaḻik kaṇṭukoḷka.

((yāppatikāram muṟṟum.))

((yāppuppaṭalam muṟṟum.))


((_aintāvatu _alaṅkāram))

((_alaṅkārap paṭalam))

{{U 10}}


Vi_143 [T.V.Gangadharan's transl.]
((_ivvatikārattil _iṉṉa _ilakkaṇaṅ kūṟappaṭum _eṉpatu))

{{C PUTTA}}

_uraiyuṭa lāka vuyirporu ḷāka vuraittavaṇṇam
nirainiṟa mānaṭai yēcela vāniṉṟa ceyyuṭkaḷān
taraimali māṉiṭar tammalaṅ kāraṅkaḷ taṇṭicoṉṉa
karaimali nūliṉ paṭiyē yuraippaṉ kaṉaṅkuḻaiyē!

{{C PERUN}}

(_i-ḷ) collē _uṭalākavum, poruḷē _uyirākavum, vaṇṇaṅkaḷē niṟamākavum, naṭaiyē celavākavum niṉṟa ceyyuṭkaḷeṉṉum māṉiṭavarāparaṇaṅkaḷaip peyar vēṟupāṭu _uṇarttutaṟkut taṇṭiyār coṉṉapaṭiyē _ilakkaṇañ colluvaṉ (_e-ṟu.)

_ivviṭattu māṉiṭa vaṭivam muṉpēyuṇṭām. _āparaṇaṅkaḷ piṉṉaivēṟoruvaṉāṟ ceytu pūṭṭappaṭuvaṉa. _atupōlac ceyyuṭkaḷ muṉpē_uḷavāy, _alaṅkāram piṉporuvaṉāṟ ceytivaṟṟiṟ pūṭṭappaṭuvaṉavalla.ceyyuḷ _uḷḷa poḻutē _ivaiyum _uḷavātalil, _āṭaiyāparaṇātikaḷāl_alaṅkarikkappaṭāniṉṟatoru māṉiṭa vaṭiviṟkēṟpa _uruvakañceytāreṉak koḷka. _alaṅkāram _eṉavē _āṭaiyāparaṇāti _eṉa _ellām_aṭaṅkum. _atu _eṉpōla _eṉiṉ, _ivaṉai _alaṅkarikka _eṉṟa poḻutē _ellām _aṭaṅkiṉāṟpōlaveṉka. _orutti _ellā vāparaṇaṅkaḷum pūṇṭu niṉṟāḷēyāyiṉum, _avaṟṟiṉ mikkiruntatu _oṉṟāl _āram pūṇṭu niṉṟāl _eṉṟatu pōla, _oru ceyyuṭkup pala _alaṅkāramāyiṉum mikkatoṉṟāl vaḻaṅkuka. _iraṇṭu _ottiruntatākil, _ataṉai _avviraṇṭiṉ peyarāṉum vaḻaṅkiṉumiḻukkātu. _iraṇṭukku mēṟpaṭṭirukkil viraviyalām _eṉka. collē _uṭalāka _eṉpataṉāṟ collāvaṉa ceyyuṭku _uṟuppākiya cīr paṉṉiraṇṭaiyum _eṉak koḷka. _oru collē _oru cīrāy varuvatu ciṟappuṭaittu. _eḻuttum, _acaiyum, cīrum, taḷaiyum, _aṭiyum, toṭaiyum, _allavē yāppiṉukku _uṟuppāvaṉa _eṉil, _atu poruntātu. _eḻuttukkaḷai _acaikkuṟuppu _eṉṟamaiyāl, _avaiyellām _oṉṟukkoṉṟu _uṟuppāy yāppukku _uṟuppāvaṉavām. _aṉṟiyun toṭaikaḷaiyum _ātāramākac coṉṉamaiyāl, _atu poruntātu _eṉka.


Vi_144 [T.V.Gangadharan's transl.]
((_ittakaiya collē ceyyuṭkuk kuṟṟamillāta _uṟuppām _eṉpatu))

{{C PUTTA}}

cārnta vaḻakkoṭu tappā vaṭaveḻut taittavirntu
tērntuṇar vārkku miṉimaiyait tantucey yuṭkaḷiṉum
nērntu colappaṭ ṭuyarntava rālnira lēporuḷai
_ōrntu koḷappaṭuñ coṟkuṟṟa maṟṟa vuṟuppeṉparē.

{{C PERUN}}

(_i-ḷ) vaḻakkatikārattōṭum poruntit tamiḻiṉōṭuṅ kūṭi, vaṭaveḻuttait tavirntu, peritumiṉpan tantu, periyōrāṟ ceyyappaṭṭa ceyyuṭkaḷiṉum vantu tiritaṟ poruṭkōḷiṉṟiyē niralē poruḷ viḷaṅka _irukkuñ collukkaḷ kuṟṟamaṟṟa _uṟuppāvaṉa (_e-ṟu.)

_appaṭiyē kuṟṟamaṟṟa _uṟuppukkaḷāl nirampiya _uṭalē kuṟṟamaṟṟa _uṭalāvatām. maṇippiravāḷattiṉukkum viraviyal ceyyuṭkaḷukkum vaṭaveḻuttu varukaveṉṟu ciṟappilakkaṇam _uṇmaiyāl, _avaṟṟil vaṭaveḻuttu varuvatu kuṟṟam _aṉṟeṉka.


Vi_145 [T.V.Gangadharan's transl.]
((_ippaṭippaṭṭa coṟkaḷ ceyyuṭkup paḻikkappaṭṭa _uṟuppām _eṉpatu))

{{C PUTTA}}

teṟṟi vaḻakkoṭu tērntuṇar vārkkiṉpañ ceyyaliṉṟip
paṟṟi vaṭanū leḻuttukka ḷōṭu payiṉṟuraiyiṉ
maṟṟivai yilleṉṟu vāṅkavum paṭṭup poruṇmaruṇṭip
peṟṟi yuṭaiccoṟ paḻitta vuṟuppeṉṟu pēcuvarē.

{{C PERUN}}

(_i-ḷ) _ippaṭippaṭṭa coṟkaḷ paḻikkappaṭṭa _uṟuppāvaṉa (_e-ṟu.)

_eṉavē _avvuṟuppukkaḷāl nirampiṉa _uṭal kuṟṟappaṭṭatāyiṟṟu_eṉpatu. _āyiṉ, maṇippiravāḷattukkum viraviyalukkum vaṭaveḻuttuḷa_eṉil _avaiyiṟṟukkaṉṟu _ivvilakkaṇam, kīḻkkaṇakku mutalākiyaceyyuṭkaḷukkē _eṉṟaṟika. _avaiyiṟṟukku vēṟē _ilakkaṇam_uṇṭeṉpatu. _aṉṟiyum, _aruṇaṉum veḷḷiyum mutalāṉa periyōrkkum_uṟuppuk kuṟṟam _uḷaveṉpatu. `_uṟuppuk kuṟṟaṅ kāraṇamākayāppukkaḷaip paḻikkap paṭāvō?' _eṉiṉ, yāppukkaḷiṉ vēṟuciṟappuṭaiya payaṉuḷavākil _appayaṉōkkik koṇṭāṭappaṭum. _āyiṉum,kuṟṟaṅ kuṟṟamē _eṉpatu. _avaikaḷ _aṉṟuḷḷāṉoru kuricilaip pukaḻntuceyyuṅ kaviyuḷ maṟantēyum varappeṟā _eṉak koḷka. _ākāmaikkukkāraṇam yāteṉiṉ, taccanūlil _ippaṭippaṭṭa maṉaitaṉai _eṭukkiṟkuṭipukal _iṉṉa naṉmai tarum _iṉṉa tīmai tarum _eṉṟu collum _eṉpatu. maṟṟum _ippaṭippaṭṭa yāṉai, kutirai, _āyutam _uṭaiyāṉukkup pollāṅkait tarum, naṉmaiyait tarum _eṉṟu nūluṇmaiyāṉ _eṉpatu. _ākiṟ pakaivarāy _uḷḷāraic cāvavuṅ keṭavum pāṭal _ākātōveṉiṉ, _aṟṟaṉṟu. pāṭiṉa kavi pāṭṭuṇṭāṉ koḷḷiṉ _allatu payaṉkoṭātu _eṉpatu. _eṉ pōlavō _eṉiṉ, kutirai _ilakkaṇamaṟivāṉ kutirai koḷḷumiṭattu _ikkutirai koḷḷil _eṉakkup pollāteṉṟu tavirum. maṟṟum _ivviyāṉai koḷḷiṟ pollātu; _ivvīṭṭil _irukkiṟ pollātu _eṉṉum _ilakkaṇam _aṟiyāṉ payaṉ koḷḷāṉ. pāṭṭuṇpāṉum _ilakkaṇan tāṉ _aṟitaliṉṟēṟ piṟaraiyiṭṭārāytal ceytu kaikkoḷḷum. _aṟiyātum _ārāyātuṅ koḷḷiṉ, payaṉ koṭāteṉpatu. _aṟṟaṉṟu; _ārāyātu kaikkoṇṭāruñ cāvavuṅ keṭavum paḻaiyōr pāṭiṉāreṉiṉ, _atu pāṭṭiṉ payaṉāl vantataṉṟu. _avarkaḷ coṟpaḻutākāmaiyil _eṉak koḷka.


Vi_146 [T.V.Gangadharan's transl.]
((_ippaṭippaṭṭa poruḷ ciṟappuyirām _eṉpatu))

{{C PUTTA}}

_ākkutal kēṭṭavark kiṉpat tiṉaiyaṉṟi yavvavarē
pōkkutal ceyta karuttiṟ poruḷāyp purātaṉarāl
nīkkutal ceytakuṟ ṟattaik kaṭattal neṟimuṟaiyē
tākkutal ceyta poruḷkāṇ ciṟappuyir tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) _ippaṭippaṭṭa poruḷ ciṟappuyirāvatu (_e-ṟu.)

_uyirukkuc ciṟappāvatu, valiyuṭaimai. valiyillāṉai _āvi _illātāṉ _eṉpareṉak koḷka. `coṟkuṟṟattāṟ pāṭṭuṇṭa talaimakaṉ _uṭalukku _ūṇam; poruṭkuṟṟattāl _uyirkku _ūṉam' _eṉpataṉāṟ poruṭkuṟṟan tavirtal ciṟappuṭaitteṉpatu. kuṇṭalakēciyum _utaiyaṇaṉ kataiyum mutalāka _uṭaiyavaṟṟil teriyāta collum poruḷum vantaṉa _eṉiṉ, _akalakkavi ceyvāṉukku _appaṭiyallatākāteṉpatu. _aṉṟiyum, _avai ceyta kālattu _accoṟkaḷum poruḷkaḷum viḷaṅki _irukkum _eṉṟālum _amaiyumeṉak koḷka.


Vi_147 [T.V.Gangadharan's transl.]
((_ippaṭippaṭṭa poruḷ ciṟappillāta _uyirām _eṉpatu))

{{C PUTTA}}

terivā ṉaritu poruḷeṉap pōtal citaivucollap
purivāṉ poruḷukku mēṟutaṉ maṟṟum poruḷuṇṭeṉṟu
parivā ṉuṭaṉcolla vēṇṭuta leṉṟintap pāṭṭilvaitta
virivām poruḷeṉṉu māviyiṉ kuṟṟam viḷaṅkiḻaiyē!

{{C PERUN}}

(_i-ḷ) poruḷ teriyātu _eṉappaṭutal, kuṟṟañcollak karutiṉāṉ coṉṉa poruḷukkum _ēṟiyiruttal, _oruvar _ippāṭṭiṉ poruṇmēl _etirttāl _aḵtu kaikkoḷappaṭā toḻital _eṉa _ivai mutaṉ maṟṟum _ippaṭippaṭṭa _ellām _uyirk kuṟṟamām (_e-ṟu.)

_iṉic collē _uṭalākap poruḷē _uyirāka niṉṟa ceyyuḷiṉ niṟameṉṟu collappaṭṭa vaṇṇam, muṉṉai yāppukkaḷilē collappaṭṭateṉak koḷka. _iṉi, naṭaiyāvatu, taḷarnaṭaiyum _iṉṉiya naṭaiyum _eṉaviraṇṭu. taḷarnaṭaiyāvatu, taṇṭaka naṭai; _iṉṉiya naṭaiyāvatu, piṟa ceyyuḷiṉ naṭai _eṉak koḷka.


Vi_148 [T.V.Gangadharan's transl.]
((vitarppar, kauṭar _eṉpār kūṟum _āvikaḷ))

{{C PUTTA}}

_īṇṭuñ cilīṭṭa mutāratai kānti pulaṉcamatai
tūṇṭuñ camāti poruṭṭeḷi vōkañ cukumāratai
_īṇṭumiṉ pattoṭu pattāvi yeṉṉum vitarppaṉ; kauṭaṉ
vēṇṭu mivaṟṟai viparīta māka viḷaṅkiḻaiyē!

{{C PERUN}}

(_i-ḷ) cilīṭṭamum, _utārataiyum, kāntiyum, pulaṉum, camataiyum, camātiyum, poruṭṭeḷivum, _ōkamum, cukumārataiyum, _iṉpamum _eṉa _āvi patteṉṟu vitarppak kavikaḷ vēṇṭuvar; _ivaiyiṟṟaiyē māṟāka vēṇṭuvar kavuṭareṉṉum pulavar. (_e-ṟu.)


Vi_149 [T.V.Gangadharan's transl.]
((pirāṇaṉākiya poruḷē _alaṅkāram _eṉpatu))

{{C PUTTA}}

_oppār poruḷē yuyirā ṉamaiyi ṉuraittavaṟṟait
tuppā ralaṅkāra mākat tokukkaccol lumporuḷuñ
ceppār taramuṟṟi lēyalaṅ kāran tikaḻvataṉṟēl
tappār tarumeṉṟu kaṇṭurait tārpaṇṭu taṇṭikaḷē.

{{C PERUN}}

(_i-ḷ) poruḷaiyē pirāṇaṉākak koṇṭār _ākaliṉ, mēṟcollappaṭṭa pirāṇaṉkaḷaiyē _alaṅkāram _eṉpatu _innūluṭaiyārkkut tuṇivu. _itu, `taṇṭiyār coṉṉapaṭiyē colluvaṉ', _eṉṟu _eṭuttukkoṇṭa mēṟkōḷoṭu māṟukoḷḷum _eṉil, _alaṅkāraṅkaḷai _allātu pirāṇaṉkaḷai _avar coṉṉapaṭi colluvaṉ _eṉṉāmaiyāṉ, māṟu koḷḷātu _eṉa maṟukka. _iṉi _iḷaki _irunta collum _iḷaki _irunta poruḷum _iṉṟi muṟṟiya poḻutē _alaṅkāraṅkaḷ viḷaṅkuvatu _eṉpatu taṇṭiyārkkum _uṭaṉpāṭām (_e-ṟu.)

`_eṉ pōla?' _eṉiṉ, _uyirkkaṇṇum _uṭaṟkaṇṇum kuṟṟam _uṭaiyāḷ_orutti _āparaṇam pūṇṭāl viḷaṅkātavāṟu pōla _eṉpatu. _atu mūkkumkaṇṇum mutaliya _uṟuppuk kuṟaintāḷum, cākaikkaṇṇumaiyamummutalākiya _uyir nōvukaḷai _uṭaiyāḷum _āparaṇaṅkaḷāl viḷaṅkātavāṟu pōla _eṉak koḷka.

varalāṟu:- "tammōka milleṉiṉun tammaimō kittavarkaḷ tammōkan tīrppatuvun taṉmaikkaṇ". _eṉa muṟṟāta collāṉum _iḷaki _irunta poruḷāṉum vantamaiyāṟ kuṟṟamāyiṟṟu _eṉak koḷka.


Vi_150 [T.V.Gangadharan's transl.]
((cilīṭṭam mutaliya _uyir _āmāṟu))

{{C PUTTA}}

ceṟivār cilīṭṭam; tokaimikai yām_ōkam; cīrccamatai
_aṟivā raṭiyoppa tākum; camāti yavaṉikkoppap
piṟivār kuṇamoṉṟa toṉṟiṟ kiṭappaṉa; meṉmaiyoṉṟiṉ,
neṟivār kuḻali! cukumārataiyeṉṟu nērnturaiyē.

{{C PERUN}}

(_i-ḷ) cilīṭṭam _eṉṉum _uyir, coṟceṟivuṭaittām; _ōkam _eṉṉumuyir, muḻutum _oru matamākat tokutta tokaiyiṉai _uṭaiyateṉpatu; camatai _eṉṉum _uyir, _ottirunta pataṅkaḷai _uṭaiyatu; camāti _eṉṉum _uyir, _oṉṟiṉ pakkaluḷḷatu _oru paṇpaiyē _ulakukku _ottirukkum vaṇṇam _appaṇpu kuṉṟiyiruppatoṉṟiṉkaṇ _uṇṭākap puṇarppatu; cukumārataiyāvatu, valloṟṟu nīṅkiyuḷḷa coṟkaḷāl _ākkappaṭṭu mellitāyiruppatu (_e-ṟu.)


Vi_151 [T.V.Gangadharan's transl.]
((_ituvum _atu.))

{{C PUTTA}}

_āṉā vaḻakiṉaik kāntiyeṉ kiṉṟa tatutamiḻiṉ
nāṉā vitamāy naṭaipeṟ ṟiyalu naṉipukaṭci
tāṉā miṭattiṉum vārttaiyiṉ kaṇṇun talaiciṟantu
tēṉāy vitarpparuk kuṅkavu ṭarkkun tiṟappaṭumē.

{{C PERUN}}

(_i-ḷ) kānti _eṉṉumalaṅkāram yāppu vaṉappeṉak koḷka; _atu tamiḻiṟ pala kūṟupāṭu peṟṟup pukaṭciyiṉum vārttaiyiṉum _ulakiṟanta naṉporuṭpolivāṉ niṉṟu vitarpparkkuṅ kauṭarkkum neṟippaṭṭiyalum (_e-ṟu.)

`_oḻinta _alaṅkāraṅkaḷō'? _eṉiṉ, _avvappeyarālē tamporuḷ viḷaṅki_irukkum _eṉak koḷka.

varalāṟu:- "paṟṟuka paṟṟaṟṟāṉ paṟṟiṉai yappaṟṟaip paṟṟuka paṟṟu viṭaṟku". _itu coṟceṟivuṭaimaiyāṟ cilīṭṭam _eṉṉum _uyirāyiṟṟu. _itucilīṭṭai _eṉavumamaiyum. "cuvaiyoḷi yūṟōcai nāṟṟameṉ ṟaintiṉ vakaiterivāṉ kaṭṭē yulaku". _itu tokai mikku vantamaiyāl, _ōkam _eṉṉum _uyir _āyiṟṟu. tokaimikaiyāl _ōkameṉpar, _atu _eṇṇil vanta coṟkaḷai _oṉṟākattokuttaliṉ. "vērik kamaḻtā raracaṉ viṭukiṉṟa pōtuñ cōrik kalattiṉ vakaiyāṟ kolaicūḻnta pōtum pūrittal vāṭa livaṟṟāṟ poliyātu viṭṭāṉ pāritta vellām viṉaiyiṉ payaṉeṉṉa vallāṉ". _itu nāṉkaṭiyum _eḻuttottu vantamaiyāṟ camatai _eṉṉum_uyirāyiṟṟu. "kaṭuṅkai vayaluḻavar kālait taṭiya maṭaṅki yariyuṇṭa nīlan-taṭañcōra nīḷarimēṟ kaṇpaṭukku nīṇī ravantiyār kōḷariyē ṟivvirunta kō". _eṉṟataṉuṭ kaṇṇuṭaiyavaṟṟiṉ pakkaluḷḷa _uṟaṅkutal toḻilaikkaṇṇillāta kuvaḷaiyiṉkaṇṇum _ulakiṟkokkap puṇarttamaiyāṟ camāti_eṉṉum _uyirāyiṟṟu. "yāṉaiyāl yāṉaiyu mēvuvāṉ yāṉai viṉaiyāṉ viṉaimaiyu mām". _itu valleḻuttu nīṅkalāy mellitākiya _ōcaiyoṭu vantamaiyāṟcukumāratai _eṉṉum _uyirāyiṟṟu. _itaṉai _iḻai _eṉavum _amaiyum. "māṉē yuṉatu vaḷarkoṅkai vīkkattait tāṉētu meṇṇātu tāmaraiyōṉ-mīṉēyum vāṉattai yittaṉaiyu mantamā kappaṭaittāṉ ñāṉattai yillāṉpō ṉaṉku". _iḵtu _ulaku _iṟanta naṉporuṭpolivu varavu pukaṭciyiṉkaṇvantamaiyāl, kānti _eṉṉum _uyirāyiṟṟu. `varaitōḷ', `tāmarai puraitoṭai' _eṉṟit toṭakkattaṉa _ellāṅ kāntiyām _eṉakkoḷka. _icceyyuḷtaṇṭiyār _ilakkiyappaṭi poruḷeṉak koḷka. _iṉi _utārataiyāvatu, talaiyeṉṟum, _iṭaiyeṉṟum, kaṭaiyeṉṟummuttiṟamākac collappaṭṭa vaḷḷalkaḷuḷ talaiyāku vaḷḷal koṭaiyiṉaippukaḻntu ceyvatu. "taṇpaṉi mukiṟakait talaiyāku vaḷḷa loṇpukaḻ kiḷappa tutāratai yākum". "kālaiyum vanta kavaiñar katirkaranta mālaiyum vārātē yeṉceyvār-nīlam puṉiṟṟā niraimēyum puḷvēḷūrp pūtā! kaṉiṟṟākā ṇammaṟaiyār kai". _eṉak koḷka. pulaṉāvatu, poruḷ viḷaṅki _iruppatu. "colappaṭum poruḷumac collum vaṇṇamum pulappaṭak kiṭappatu pulaṉeṉap paṭumē".

varalāṟu:- "naṉṟi maṟappatu naṉṟaṉṟu naṉṟalla taṉṟē maṟappatu naṉṟu". _itu poruḷ viḷaṅka _iruttalāl pulaṉāyiṟṟu. poruṭṭeḷivu _āvatu, "teruḷpaṭu moḻivayiṟ ṟeriyā tataṟkup poruḷāṟ ṟerivatu poruṭṭeḷi vākum"

varalāṟu:- "kuḷampiṉ maṭinākar puṇṇīriṟ cemmai vaḷantikaḻu mālkaṭalvāy niṉṟu-viḷaṅkoḷicēr mālāy muṉinteṭukkap paṭṭāḷim maṇmakaḷāñ cēlāruṅ kaṇmayilē ceṉṟu". _itaṉuṭ `kuḷampu' _eṉṟa poḻutu māluruvāy niṉṟa paṉṟiyiṉkuḷampeṉpatu. _itu poruḷāl teḷitalāl poruṭṭeḷivu _eṉappaṭṭatu. _iṉi _iṉpam _eṉṉum _uyiralaṅkāram _āvatu, colliṉ kaṇṇumporuḷiṉkaṇṇum cuvaiyuṭaittāvatu. _atutāṉ muṉṉaip piṟappiṉumkavipporuttam _uṭaiyāṉukku _allātu teḷiyātu, "navaiyaṟu moḻiyiṉu nayattiṉum poruḷiṉuñ cuvaivarat toṭukkun tūkkē yiṉpam". _eṉpatākaliṉ.

varalāṟu:- "katirttā rakaiyumveṇ ṭiṅkaḷu mākavey yōṉaikkaiyāṟ pitirttā ruḷarperum pāluṭaṉ ṟāṅkiṟpiṉ ṟākkaviyō ṭetirttārai veṉṟaṇṭa mūṭuniṉ ṟāṉaruḷ pōluntaṉmai yutirttā raḻalkaṅku lāyeṅkum peṟṟa toḷivicumpē". _itu nāṉkaṭiyum _etukaiyum, vaḻi moḻiyum, poruṭ polivum peṟṟu nayaṉ _oppa muṭintamaiyāl, _iṉpam _eṉṉum _uyiralaṅkāramāy niṉṟatu. _itaṉait taṇṭiyār māturiyam _eṉpar. kāntiyeṉṉum _uyir ciṟappuṭaimaiyāl, taṉittu _ilakkaṇañcoṉṉār _eṉakkoḷka. _avai pattun taṇṭikaḷuyirāyiṉa. _innūluṭaiyār _alaṅkāramāy niṟuvalāl, _uyir _alaṅkāramāyiṟṟeṉka. _iṉit taṉmai mutaliya _alaṅkāram _āmāṟu collukiṉṟāṉ.


Vi_152 [T.V.Gangadharan's transl.]
((taṉmai, _uvamai, _uruvakam, tīpakam, _eṉṉum _aṇikaḷ _āmāṟu))

{{C PUTTA}}

tirappiyañ cāti toḻilkuṇa māntaṉmai; cīruvamai
parappiya voppām; _uruvaka māva tataṉṟirivu;
karappiya colleṅku moṉṟē yupakāra mēlviḷakku;
nirappiya mīṭciyu maṟṟataṉ pōli niraivaḷaiyē!.

{{C PERUN}}

(_i-ḷ) tirappiyat taṉmaiyum cātit taṉmaiyum toḻil taṉmaiyum kuṇat taṉmaiyum _eṉat taṉmaiyeṉṉum _alaṅkāram nāṉku vakaippaṭum; taṉmaiyāvatu, _iyalpeṉak koḷka; _uvamaiyeṉṉum _alaṅkāramāvatu, paḻittuttāṉ paṭṭāṅku collittāṉ _oṉṟōṭoṉṟu _uvamikkum _iṭattu _uvamaikkum _uvamikkappaṭum poruḷukkum potuvāy niṉṟatoru paṇpupaṟṟi varum _eṉak koḷka; `kaṭal pōṉṟatu paṭai', _eṉṟatu _uvamaiyām. `paṭaikkaṭal' _eṉṟu paṭaiyaik kaṭalāka viyantuvariṉ _uruvakamāmeṉak koḷka. _oru collē kavikkeṅkum _upakāramāy niṉṟatu tīpakamām. (_e-ṟu.)

varalāṟu:- "kaṟaimiṭaṟṟar kaiyiṟ kapālattar veḷḷaip piṟaimuṭiyar piṉṟāḻ caṭaiyar-poṟi viravu nākattar cūlattar naṉṉutalā ṭāṉirunta pākatta reṉṟē paracu". _itu tirappiyattiṉ taṉmaiyaic coṉṉamaiyāl, tirappiyat taṉmai _eṉṉum _alaṅkāramāyiṟṟu. "_uruppeṟak kiṭanta vuṇmaicāṉ marapiṉ tirappiyam pakarvatu tirappiyat taṉmai". _eṉak koḷka. "tuṇṭañ civantiṟakum paccaiyāyt toṉmaittār kaṇṭam poliyak kaviṉpeṟ ṟaṉakiḷiyē". _eṉṟum; `pacuṅkāy, karuṅkākkai' _eṉṟum; `cempavaḷam, veṇkuruku'_eṉṟum _iṉṉavaiyellāñ cātiyiṉuṭaiya taṉmaiyaic coṉṉamaiyāṟcātittaṉmai _eṉṉum _alaṅkāramāyiṟṟu. piṟavum _aṉṉa. "_iṉmai yikaḻā tiṉattiṟ kotta taṉmaiyiṭ ṭuraippatu cātit taṉmai". _eṉak koḷka. "muṟkuḷampi ṉāṟkiḷaṟi mōntaṅkōr mukkālum poṟcuṇṇa māṭip puraṇṭeḻuntu-naṟceṉṉi nērniṟutti niṉṟutaṟik kaṅkainī ruṇṭaṉavē pāṉiṟatta mālveṇ pari". _itu toḻiliṉ taṉmaiyaic coṉṉamaiyāl, toḻiṟṟaṉmai _eṉṉum_alaṅkāramāyiṟṟu. "paḻutil ceyviṉai patantoṟum varuvatu toḻiliṉ taṉmai yeṉmaṉār pulavar". _eṉak koḷka. "_ēṉaittoṉ ṟiṉitēkāṇ kāmantām vīḻvār niṉaikka varuvatoṉ ṟuṇṭu". _itu kāmakkuṇattiṉ taṉmaiyaic coṉṉamaiyāl, kuṇattaṉmai _eṉṉum_alaṅkāramāyiṟṟu. "maṉattiṉ vāymaiyiṟ ṟoḻiliṉ varumeṉak kuṇattiṉaik kiḷappatu kuṇattiṉ ṟaṉmai". _eṉak koḷka. _iṉi, _uvamaiyeṉṉum _alaṅkāramāmāṟu: "kaṭalaṉṉa kāma muḻantu maṭalēṟāp peṇṇiṟ peruntakka til". _iḵtu _uvamaiyāṉa kaṭalukkum _uvamikkappaṭṭa poruḷāyuḷḷakāmattukkuṅ `karaiyēṟavoṇṇāmai' _eṉṉum paṇpu potuvāy niṟṟalāl,_uvamai _eṉṉum _alaṅkāramāyiṟṟu. "_uvamā ṉattō ṭuvamē yattiṉuk kuriyapaṇ puṟuttuva tuvamai yākum". _eṉak koḷka. _iṉi, _uruvakam _āvatu, "piṟavip peruṅkaṭa ṉīntuvar nīntā riṟaiva ṉaṭicērā tār". _itu piṟavikkum kaṭalukkum nīntutaṟku _arumai _eṉṉum paṇpupotuvākip piṉṉai _uvamikkappaṭṭa poruḷaiyē _uvamaiyākaccoṉṉamaiyāl, _uruvakam _āyiṟṟu. `pōlum' _eṉa muṉṉuvamaip paṇpu_eytip piṉ `_āvatu _atu' _eṉṟu tāṉē _atuvākac collutal_uruvakamām. "_uvamai pōlap paṇpoṭu micaintu tāṉē yatuvāva turuvaka mākum". _eṉak koḷka. _iṉi, viḷakku _eṉṉum _alaṅkāramāvatu, "tuṟantārkkun tuvvā tavarkku miṟantārkku milvāḻvā ṉeṉpāṉ ṟuṇai". _itaṉuḷ `tuṇai' _eṉṉum _iṟuticcol mūṉṟiṭattum poruḷ koḷḷaniṉṟamaiyāl, _iṟuti viḷakku _āyiṟṟu. "_iḷaṅkaṭai yiṭaitalai yeṉṉum mūṉṟiṉum viḷaṅkā niṉṟatu viḷakkeṉap paṭumē". _itaṉait taṇṭiyār tīpakam _eṉṟu colluvar. _aḵtu _āti _antammattiyam mūṉṟiṭattumvarum. _āti tīpakamāvatu, mutaliṉ kaṇ niṉṟacol _ellāviṭattum poruḷkoḷa niṟpatu. mattiya tīpakamāvatu, naṭuvuniṉṟa col _ellāviṭattum poruḷ koḷa niṟpatu. _itil _uraittār, paṉṉiṉār, coṟṟār _eṉa mīṇṭu vanta coṉ mūṉṟum,coṉṉār _eṉṉum poruḷoṉṟaiyē viḷakkiṉamaiyāl, poruṇmīṭci _eṉṉum_alaṅkāramāyiṟṟu. "_intira ṉēṟak kariyaḷit tārpari yēḻaḷittār centiru mēṉit tiṉakaraṟ kucciva ṉārmaṇattup paintuki lēṟappal lakkaḷit tārpaḻai yāṟainakarc cuntarac cōḻarai yāvarop pārkaḷit toṉṉilattē!" _eṉa varuvatu patamīṭci. "poruḷē mīḷvatu poruḷiṉ mīṭci; patamē mīḷvatu patattiṉ mīṭci; _iraṇṭu mīḷva tirukai mīṭci". _eṉak koḷka. "vīrar kaḷiṟēṟa velvēntar tērēṟap pōrkeḻu veñcilaināṇ pūṭṭēṟa-vārmuraca mārppēṟa vēliḷaiñar māvēṟa veñcuṭarvāḷ kūrppēṟa vēṟiṉāṉ kuṉṟu". _itil `_ēṟa' _eṉṟu _oru patamē mīḷa vantamaiyāl, patamīṭci _eṉṉum _alaṅkāramāyiṟṟu. _irukai mīṭci vantavaḻik kaṇṭu koḷka.


Vi_153 [T.V.Gangadharan's transl.]
((piṟaporuḷ vaippu, taṭaimoḻi, vitirēkam, vipāvaṉai, curukku, perukku, _īṟu nōkku, _ētu, nuṇukkam, _ilēcu _eṉṉum _alaṅkāraṅkaḷ _āmāṟu))

{{C PUTTA}}

kūṟum piṟaporuḷ vaipput taṭaimoḻi koḷporuḷil
_ēṟu miraṇṭiloṉ ṟēṟum vitirēka mētuviṉmai
tēṟum vipāvaṉai yaṉṟit tikaḻcuruk kēperukkē
_īṟu mikunōkka mētu nuṇukka milēcu meṉṉē.

{{C PERUN}}

(_i-ḷ) piṟaporuḷ vaippum, taṭaimoḻiyum peyariṉāl _ilakkaṇamaṟika. `taṭaimoḻi' _eṉiṉum `_uṭkōḷ' _eṉiṉum _okkum. _iraṇṭu poruḷai _okkac colli _oṉṟiṟku _oru kuṇam _ēṟa _uṇṭākkutal, _iraṇṭukkum vevvēṟē _iraṇṭu kuṇam _ēṟa _uṇṭākkutal vitirēkam _eṉṉum _alaṅkāramām; _itaṉai vēṟṟumai nilai _eṉpārumuḷar. yātāṉumāka _oṉṟu vanta kāraṇam _iṉṟiyē nikaḻvateṉiṉ, _atu vipāvaṉaiyām; _itaṉai veḷippāṭṭu nilai _eṉpārumuḷar. _iṉic curukkum, perukkum, _īṟu nōkkum, _ētuvum, nuṇukkamum, _ilēcum _eṉpaṉa cila _alaṅkāramuḷa (_e-ṟu.)

curukkam perukkaṅkaḷait tokai moḻi, mikai moḻi _eṉpārumuḷar.

varalāṟu:- "maṉṉaṉ ṟacarataṟku vāytta marumakaḷāy maṉṉaṉ caṉakaṉ makaḷāki-maṉṉaṉirā maṉṟāra mākiyapoṉ mātakaṉṟāṇ mīṇṭeytāḷ _eṉṟālār tuṉpuṟā rīṅku". _eṉa _itaṉuḷ, `_eṉṟāl _ār tuṉpuṟā rīṅku' _eṉṟu muṉpiṟporuḷkaḷukkēṟpap piṟitoru poruḷ vaittamaiyāl, piṟa poruḷvaippāyiṟṟu. _itaṉai _aruttānta niyāyam _eṉpar taṇṭiyār. "tuṟaiyiṉiṟ piṟakkap poruḷkaḷ kaṭiyap piṟaporuḷ vaippatu piṟaporuḷ vaippē". _eṉak koḷka. "cellāmai yuṇṭē leṉakkurai maṟṟuniṉ valvaravu vāḻvārk kurai". _itu vilakkutalaiyuṭkoṇṭu coṉṉamaiyāl taṭai moḻiyāyiṟṟu. taṇṭiyār_itaṉai _ākkēpam _eṉpar. "_iḻukkurai taḻī_i vilakkutaṟ poruḷai muṟkoṇ ṭuraikku muraiyē taṭaimoḻi". "puṇarntakaṉṟār poṉṉiṟam pūttaṟkut tantu tuṇarntakaṉṟa koṉṟaiyē collā-yuṇarntoruvar vāṭṭā neṭuñcuṭa rēntu malarttōṉṟi kāṭṭāvō kātalarkkuk kār?" _itaṉuṭpoṉṉiṟam pūttaṟkup puṇarntakaṉṟāraiyum, payaṉākiyapoṉṉiṟam peytalaiyum viḷakkiṉamaiyāl vipāvaṉaiyāyiṟṟu. _itaṉaiveḷippaṭai _eṉiṉum _iḻukkātu. "muyaṟci yiṉṟi muṭiyum poruṇmāṭṭu viyappuṟa varumeṉiṉ vipāvaṉai yāmē". _eṉak koḷka. "vēṭṭoḻiva tallāl viḷaiñar viḷaivayaluṭ ṭōṭṭa kaṭaiñar cuṭunantu-mōṭṭāmai vaṉpuṟattu mītuṭaikkum vaccat tiḷaṅkōvai yiṉpuṟutta vallāmō yām?" _itaṉuṭ ciṟappuṭaiyaḷākiya talaimakaḷai _ikaḻntu talaimakaṉciṟappillāta parattaiyar māṭṭu nikaḻāniṉṟamaiyil nāṭṭuk kaṭaiñar_uḷḷār ciṟappillāta nantai yūṉṟuppuṭaiya _āmaiyiṉ puṟattu_uṭaittut tiṉpar _eṉṉumitaṉāṟṟokuttu viḷaṅkac coṉṉamaiyāl,tokaimoḻiyāyiṟṟu. vaccattoḷḷāyiram muḻuvatun tokaimoḻi _eṉakkoḷka. tokaimoḻi _eṉiṉuñ curukkam _eṉiṉum _okkum. _itaṉaittaṇṭiyār camācam _eṉpar. "neñciṉiṟ poruḷai nirappa vēṟoru ceñcoliṟ kāṭṭun tiṟamē tokaimoḻi". _iṉip perukkāvatu, _ulakattārkkēṟṟirā vaṇṇa mikac collutal _eṉakkoḷka. "pēṇu kumuta malarap perumpakalē vāṇilava tāki maliyumē-pūṇmulaiyār paṇkaḷakat tōtāp paranteḻuntu māḷikaimēl veṇkaḷakat tālē virintu". `_itaṉōṭuṅ kāntikku vēṟupāṭeṉṉē?' _eṉiṉ, kānti _eṉṉum _uyirpukaḻccikkaṇṇum pala vārttaiyiṉkaṇṇum _allāl vārātu:_iḵtellāviṭattiṉum varappeṟum _eṉak koḷka. _itaṉai mikaimoḻi_eṉavum _amaiyum. taṇṭiyār _aticayālaṅkāram _eṉpar. "_uraiyiṉum pukaḻiṉu maṉṟivē ṟuyarcciyiṟ perukac collutal perukkeṉap paṭumē". _eṉak koḷka. "kulavār maruṅkōr kolaiyuruvaṅ koṇṭu nilavār matinēr niḻaṟṟum-pulavār mukaṉāṟu vēlvēnta ṉācaritaṉ cempoṉ _ikaṉāṟu nīṇmuṭimē liṉṟu". _itaṉuḷ _uvamaiyākiya matiyaip poruḷākiya kuṭaiyākkik kuṇaṉnāṭṭic coṉṉamaiyāṉ, nōkku _āyiṟṟu. "meypporu ṇiṟpa vēṟoṉ ṟākki _appaṭi yāka viyamputa ṉōkkē". _eṉak koḷka. _ētu _eṉṉumalaṅkāramāvatu, kūṟiya poruḷukkuk kārakañāpakamātiyāṉa _ētuc collutal. _aḵtāmāṟu: "cūḻvārkaṇ ṇāka voḻukalāṉ maṉṉavaṉ cūḻvāraic cūḻntu koḷal". _itaṉuṭ `cūḻvār kaṇṇāka _oḻukalē poruḷākac cūḻvāraic cūḻntukoḷal' _eṉṟu _ētu nāṭṭic coṉṉamaiyāl _ētu _alaṅkāramāyiṟṟu. "_ippaṭi yātali ṉippaṭi yāyiṟ ṟeṉṉak kiḷappa tētu vākum". _eṉak koḷka. "kaṇavarkku vanteytuṅ kāla malāmuṉ ṉuṇarvuceya māṭṭā tuṇarntu-tuṇarmalinta tāḷār muḷarit taṭamalaraik kūppiṉāḷ vāḷār tiruneṭuṅkaṇ mātu". _itu kātalarkku _iravukkuṟi _aṟiyāmaiyai _uṇarttiṉamaiyāṉ,nuṇukkam _eṉṉum _alaṅkāramāyiṟṟu. "_iṅkitā kārat tiyalkuṟi kuṟippiṉ _uṇarttuta ṉuṇukka meṉmaṉār pulavar". _eṉak koḷka.

"_uṉṉuyi rōmpu puḷakattā lōṅkaracar kaṉṉimēṟ kātaluḷa ṉeṉṉāmal-muṉṉīrk kuḷirkāṟṟu vantacaippak kūciṉā ṉeṉṟā raḷiyāṟṟun taṇṭārā ṉāṅku". _itu _oṉṟiṉāl _oṉṟai maṟaittamaiyāl, _ilēcu _eṉṉum _alaṅkāramāyiṟṟu. _itaṉai _ilēyam _eṉiṉum _amaiyum. "maṟainta poruṇmaṟ ṟoṉṟi ṉilaka viyamputa lilēci ṉilakkaṇa mākum". _eṉak koḷka.


Vi_154 [T.V.Gangadharan's transl.]
((_aṭaivu, makiḻcci, cuvai, _ūkkam, pariyāya moḻi, tuṇaippēṟu, _utāttam, _avanuti, cilēṭai, ciṟappu, _uṭaṉilaiccol, muraṇ, nuvalāccol, terivil pukaḻcci, cuṭṭu _eṉṉum _alaṅkāramāmāṟu))

{{C PUTTA}}

_aṭaivu makiḻcci cuvaiyūkka māmpari yāyamoḻi
_aṭaivu malituṇaip pēṟoṭu tātta mavanutiyu
muṭaivu nikaḻuñ cilēṭai ciṟappo ṭuṭaṉilaiccoṟ
puṭaiyiṉ muraṇuva lāccoṟ purivil pukaḻccicuṭṭē.

{{C PERUN}}

(_i-ḷ) _aṭaivum, makiḻcciyum, cuvaiyum, _ūkkamum, pariyāyamoḻiyum, tuṇaippēṟum, _utāttamum, _avanutiyum, cilēṭaiyum, ciṟappum, _uṭaṉilaiccollum, muraṇum, nuvalāc collum, terivil pukaḻcciyum, cuṭṭum _eṉak kiṭanta _alaṅkāraṅkaḷum _uḷa (_e-ṟu.)

_akalam _uraiyiṟ kaṇṭu koḷka.

varalāṟu:- "cevvāy pukarpunti tiṅkaṭ katirpunti cevvāypoṉ kāricaṉi mantricevvā-yevvāyu mēṭamuta līrāṟu vīṭṭuk kiṟaiyeṉṟu nīṭāyntu coṉṉār nilattu". _itu cevvāy mutaliya kōṭkaḷaip paṉṉiraṇṭu _irācikkum nāyakarāka_aṭaivē vaittuc coṉṉamaiyāl, _aṭaivāyiṟṟu. _itaṉai niraṉiṟai_eṉiṉumām. _itaṉaip peyar niraṉiṟai, viṉai niraṉiṟai, _etirniraṉiṟai, mayakka niraṉiṟai, _uyttuṇar niraṉiṟai _eṉṟu palavikaṟpaṅkaḷālum vēṟupaṭuppārum _uḷareṉak koḷka. "tammi liruntu tamatupāt tuṇṭaṟṟā lammā varivai muyakku". _itu makiḻntu coṉṉamaiyāl, makiḻcciyāyiṟṟu. "_aṭaivē niraṉiṟai yāku māṅkut tiṭamuṟa makiḻntu cepputaṉ makiḻcci". _eṉak koḷka. _iṉic cuvaiyāvatu, ciruṅkāra mutalākavuṭaiyanāṭakaccuvai _oṉpatum _eṉak koḷka.

varalāṟu:- "_ūṭuka maṉṉō voḷiyiḻai yāmirappa nīṭuka maṉṉō virā". _itu ciruṅkāram. "kaivēl kaḷiṟṟoṭum pōkki varupavaṉ meyvēl paṟiyā nakum". _itu vīram. "kalaikā ṉekiḻntu kuḻaluñ carintu vaḷaikaḻala mulaikāl pacantumuṉ pōlā livaṇmuṉai vempaṇaikkaic cilaikāl vaḷaivitta māṟaṉṟev vēntiṟcev vēḷuṟaiyu malaikā laruviceṉ ṟāṭiṉa ḷōmaṟṟiv vāyiḻaiyē". _itu vikāram. piṟavumaṉṉa. "navaitī roṉpa tāku muṭporuḷ cuvaivāyk kiḷappatu cuvaiyeṉa moḻipa". _eṉak koḷka. _ūkkamāvatu, "malaikarantu pōkātō vaṟṟātō pauva malarkatirōṉ vīḻāṉō vañci-nilaiyeṉakkup pārvēnta ropparō pāynīrk kurukulattār pōrvēntē yāṉmuṉinta pōtu". _eṉa varum. "tākkiya viṭatteṉait taṭuppā riyāreṉa vūkkaṅ kūṟuta lūkka mākum". _eṉak koḷka. "_ivvayiṟ kēṭṭatōr pacuṅkatirt tiṅka ṇāṭiya celva ṉeṉṟi yeṉakkurai yiṉṟi yiraṅkeṉa maruḷun teruḷum varampila payiṟṟi" _eṉa _itaṉuḷ vattavaṉai vaṇakkuṟṟār maṉ matik kulattaṉātaliṟcantiraṉait tēṭip pōkiṉṟēṉ _eṉṟu vēṟoru pariyāyattāṟ coṉṉamaiyāṟpariyāya moḻiyāyiṟṟu. "poruḷiṉaip pulappaṭ ṭirāmal vēṟoru pariciṉiṟ kūṟutal pariyā yammē". _eṉak koḷka. "vāṉkuṇat tempikku maṉṉu peruñcelvam yāṉkoṭuppēṟ keṅkōṉu mikkaḷittā - ṉāṉpōyk karumpēṟu nāṭṭārtaṅ kāvalaṉṟaṉ ṟēvi tarumpēṟu maṟṟuṇṭō cāṟṟu". _eṉa _itaṉuḷ `nāṉ koṭuppāṉ _iruntavarkkut tāṉum _uṭaṉpaṭṭāṉ'_eṉṟamaiyāl, tuṇaippēṟu _eṉṉum _alaṅkāramāyiṟṟu. "niṉaivuṭaip poruḷiṉai nirapputaṟ kituvun tuṇaiyeṉap paṭuvatu tuṇaippē ṟeṉpa". _iṉi _utāttam _eṉṉum _alaṅkāramāvatu, _oruvaṉ _iṭa vakaiyaittāṉ,celvattaittāṉ perumai kūṟutal.

varalāṟu:- "tirukkiḷar tāmaraiyiṉ ṟēṉoḻukac cāli parukku milantaip patiyē-yirukkeṉṉu nāmālai yiṭṭu nalaṅkiḷartār mūvēntar pāmālai yiṭṭār pati". _eṉavum, "teṉṟa lulavac cilaimāraṉ pōrceyya maṉṟal kamaḻu marutūrē - koṉṟaiyiṉiṉ maṭṭāṭun toṅkaliṉār vantu maṇañceyyap paṭṭārai yiṭṭār pati". _eṉavum _ivai _iṭa vakaiyaip pukaḻnta _utāttam. "_arumoḻitaṉ kōyi laṭalaracar miṇṭit tirumakaṭakukkoṭika ṭēytta-parumaṇika ḷōtat tamutaṉaiya voṇṇutalār meṉmalarām pātatti ṉūṉṟum paral". _itu celvattaip pukaḻnta _utāttam. "celva māyiṉum patiyē yāyiṉum vallitiṟ pukaḻum vāymaiya tutāttam". _eṉak koḷka. _avanutiyeṉṉumalaṅkāramāvatu, _oṉṟai nāṭṭi yaḵtatuvaṉṟu _iṉṉatupōl nikaḻvatu _eṉpatu. "mālainī yallai maṇantā ruyiruṇṇum vēlainī vāḻi poḻutu". _eṉa varum. "_atuvō vatuvaṉ ṟāyuṅ kālai yitupō ṉikaḻnta teṉumava nutiyē". _eṉak koḷka. cilēṭaiyāvatu, "cemmai yuṭaiyār ciṟiyārmēṟ colluñcol vemmai yuṭaiya viṟaṟpakaḻi-tamvaṉmai kāliṭṭā ṉeṉṉātu kāyntavarmēṟ pāyntaṉavē mēliṭ ṭuyirpōka mikku". _itu cemmaiyuṭaiyār collai _ampōṭokkac cilēṭittamaiyāl,cilēṭaiyāyiṟṟu. "meypporu ḷēṟa viyampiya viraṇṭaiyun tiṭpaṅ kūṟutal cilēṭai yākum". _eṉak koḷka. _iṉic ciṟappu _eṉṉumalaṅkāramāvatu, kuṇamum cātiyum _uṭaiyavaṟṟālvēṟupaṭuttuc ciṟappittal. "karumpētaṉ kaiccilaiyuṅ kāmar kaṇaiyu marumpē curumpēnā ṇaṉṟāṟ - perumpēyk kaṇattāṉaip pōrveṉṟu kārikaiyā rōṭu maṇattāṉa mēṟṟuvittāṉ vantu". _eṉa _itu _ippaṭi _uḷḷāṉākilum _ippaṭic ceytāṉeṉṟu ciṟappittalāl,ciṟappāyiṟṟu. "cātiyuṅ kuṇamuṅ kiriyaiyum porunta mētaku ciṟappiṉ viḷamputal ciṟappē". _eṉak koḷka. "_uḷḷiya vuḷḷiyāṅ kīyu muyarviṟṟāṅ kaḷḷaviḻ pūñcōlaik kaṟpakamum-vaḷḷal vaḷaiyāy puṉaṉāṭaṉ māṉavē ṉiṉṟu muḷavāka vāṭā tulaku". _itu karutiṉa kuṇaṅkaḷai _uṭaṉkūṭṭi _oppittalāl, _uṭaṉilaikkūṭṭamāyiṟṟu. "periyata ṉōṭa ceyala liḻintatai yuriya tākkuta luṭaṉilaik kūṭṭam". _eṉak koḷka. "nallā ṟeṉiṉuṅ koḷaṟītu mēlulaka milleṉiṉu mītalē naṉṟu". _eṉa _itaṉuḷ tīteṉṟum naṉṟeṉṟum vantamaiyāṉ, muraṇ _eṉṉum_alaṅkāramāyiṟṟu. _itaṉaiyē colluñ collu maṟutalikku muraṇum,poruḷumporuḷu maṟutalikku muraṇum _eṉa vēṟupaṭuppārum _uḷar. "poruḷiṉu moḻiyiṉum poruntak kāṭciyiṉ muraṇak kūṟutal muraṇeṉa moḻipa". _eṉak koḷka. "toṭalaik kuṟuntoṭi tantāṇ maṭaloṭu mālai yuḻakkun tuyar". _itu nāṇut tuṟavuraittal _eṉṉum _atikārattatu, _āyiṉum_avvatikārattukku _urittallāta poruḷai _uṇartti _avvatikāraccollaiyum viḷakkutalāl, nuvalāc collāyiṟṟu. _itaṉai nuvalānuvaṟci _eṉṟālum _amaiyum. "_aṭainiṉ ṟiyampi yaṟiporuḷ viḷakkutal nuvalāc colleṉa nuvaṉṟaṉar pulavar". _eṉak koḷka. "maṉṉiya peṇṇai vataiceyta vāḷvaliyuṅ kaṉṉiyai yeytik kalantatuvum-poṉṉik kulamaṅkai taṉṉaik kolaicey tatuvu malarmaṅkai kōṟkōr vaṭu". _itu paḻittāṟpōlap pukaḻtalāl, teḷivil pukaḻcciyāyiṟṟu. "paḻimoḻi moḻintu palpukaḻ viḷakkutal teḷivil pukaḻcci yeṉmaṉār pulavar". _eṉak koḷka. "_aṇṭa mutaṟpariti yākkip peyaraṭaivām puṇṭarikap poykai polivukku-maṇṭalatti ṉuṟṟārai nōkki yupakaritta lēyaṉṟō paṟṟāṉa vāḻvāṟ payaṉ". _itu muṉpu _oṉṟaic cuṭṭik kūṟutalāl cuṭṭāyiṟṟu. _itaṉai nitaricaṉam _eṉavum _amaiyum. "_oṭṭiya poruḷvara voṉṟaimuṉ vaittuc cuṭṭik kūṟutal cuṭṭeṉa moḻipa". _eṉak koḷka.


Vi_155 [T.V.Gangadharan's transl.]
((_oruṅkiyal, parimāṟṟam, _āci, virāvu, pāvikam _eṉṉum _alaṅkāraṅkaḷ _āmāṟum, _avaikaḷiṉ tokaiyum))

{{C PUTTA}}

_ākku moruṅkiya lēpari māṟṟatto ṭācivirāt
tākku moḻippā vikamivai yēḻaintun taṇṭicoṉṉa
vākku maliyalaṅ kāra meṉavaṟi; maṟṟumiṉṉa
nōkku meṉiṟpala vāmalaṅ kāra nuṭaṅkiṭaiyē!

{{C PERUN}}

(_i-ḷ) _oruṅkiyalum, parimāṟṟamum, _āciyum, virāvum, pāvikamum _eṉak kiṭanta _alaṅkāramu muṉpu taṉmai mutalākac coṉṉa _alaṅkāramumāka muppattaintalaṅkāramun taṇṭiyārāl vikaṟpikkappaṭṭaṉavām. _iṉṉamum vikaṟpippārkku maṟṟum palavāy vēṟupaṭum (_e-ṟu.)

"pūkkāl puṉainta puṉavar/ maṭamaka ṇōkkānōk kuṇṭārai nōvateṉ-nōkkātē kaḷḷa niṟaiyuṅ karuṅkaṇṇāṟ kaṭṭaḻittā ḷuḷḷa niṟaiyō ṭoruṅku". _eṉa _itaṉuḷ `_uḷḷaṅkaṭṭaḻittāḷ niṟaiyōṭum _oruṅku', _eṉṟamaiyāl,_oruṅkiyal _eṉṉumalaṅkāramāyiṟṟu. "maṟuvil kūṭṭam porunti yoruṅkē varuva toruṅkiya leṉmaṉār pulavar". _eṉak koḷka. "cāyalu nāṇu mavarkoṇṭār kaimmāṟā nōyum pacalaiyun tantu". _eṉa `_ivaiyiṟṟaik koṇṭu _ivai tantār', _eṉṟamaiyāl, parimāṟṟam_āyiṟṟu. _itaṉai māṟāṭṭu _eṉavum _amaiyum. "_ivaikoṇ ṭivaiyeṉak kīntaṉa reṉṟu navaitīra moḻivatu navilpari māṟṟam". _eṉak koḷka. _āciyāmāṟu: "mikaicērnta nākamum veṇmatiyun tammiṟ pakaitīrnta mālcaṭaiyōṉ kāppa-mukaimalarak kōḻi yaṉupamaṉaṉ kōram pulivāḻi vāḻiya maṇṭalattu vāṉ". _iḵtu _ācipporuḷ _uṇarttiṉamaiyāl, _āciyeṉka. "_aṟanilai maruṅki ṉāci yeṉpatu puṟanilai vāḻtteṉap pukaṉṟaṉar pulavar". _eṉak koḷka. virāvāvatu, pala _alaṅkāramum paṭuvatu. "veyya cuṭarāṉum vīrai veṟātāṉuñ ceyya voḷiyar tiṟaluṭaiyar-veyyacuṭa rāḻiyāṉ kaṅkul viḷakkā ṉaṉaiyaṉō kōḻiyaṉō kūṭalār kō". _eṉa _itaṉuḷ ñāyiṟṟōṭu _okka _avaṉ vaḻiyaracaṉaiyum vitantu vēṟṟumai kāṭṭalil, viraviyal _āyiṟṟu. "paraviyal pallalaṅ kāram paṭṭaṉa viraviya leṉṟu vēṇṭuva reṉpa". _eṉak koḷka. `virā' _eṉiṉum, `viraviyal' _eṉiṉumokkum. _iṉip pāvikamāvatu, _akalakkavippulavaṉ karuttu. _aḵtu kuṇṭalakēci, _utayaṇaṉ katai mutalāyiṉavaṟṟuḷ kaṇṭukoḷka.


Vi_156 [T.V.Gangadharan's transl.] & Vi_157 [T.V.Gangadharan's transl.]
((_uvamaiyiṉ vakaikaḷ))

{{C PUTTA}}

pukaḻcci paḻippu virōtaṅ karutticai yuṇmaiyaiyam
_ikaḻcci yetirpporu ḷaṟputa nōkkita rētarantā
ṉikaḻcci mikaipaṇ puyarvu niyama maniyamamun
tikaḻcci malitaṭai teṟṟuc cilēṭai tuṇiveṉparē.

{{C PUTTA}}

_ummai poruḷiṉo ṭoppumai kūṭṭa mapūtattoṭu
cemmai tikaḻvāk kiyapporuḷ kōvaitiṇ kāraṇamum
vemmai mayakkam palaviyal vikkiri yattiṉoṭu
meymmaiyiṟ cantā ṉamumeṉ ṟuvamai vikaṟpipparē.

{{C PERUN}}

(_i-ḷ) _iḵtiyalpup pukaḻcciyuvamaiyum, paḻippuvamaiyum, virōtavuvamaiyum, karuttuvamaiyum, _icaiyuvamaiyum, _uṇmaiyuvamaiyum, _aiyavuvamaiyum, _ikaḻcciyuvamaiyum, _etirpporuḷuvamaiyum, _aṟputavuvamaiyum, nōkkuvamaiyum _itarētaravuvamaiyum, mikaiyuvamaiyum, paṇpuvamaiyum, _uyarvuvamaiyum, niyamavuvamaiyum, _aniyamavuvamaiyum, taṭaiyuvamaiyum, teṟṟuvamaiyum, cilēṭaiyuvamaiyum, tuṇivuvamaiyum, _ummaiyuvamaiyum, poruḷuvamaiyum, _oppuvamaiyum, kūṭṭavuvamaiyum, _apūtavuvamaiyum, vākkiyapporuḷuḷavamaiyum, kōvaiyuvamaiyum, kāraṇavuvamaiyum, mayakkavuvamaiyum, palaviyaluvamaiyum, vikkiriya vuvamaiyum, cantāṉavuvamaiyum _eṉa _uvamai _eṉṉum _alaṅkārattai muppattu mūṉṟāka vikaṟpippar (_e-ṟu.)

varalāṟu:- "nāṉmukaṉ ṟōṉṟiya tāmarai niṉṉuṭai vāṇmukan taṉṉoṭu māṟu". _itu _uvamaiyaip pukaḻtalāl, pukaḻcci _uvamaiyāyiṟṟu. "pōtu naṟpukaḻcci poruḷaip pukaḻā tētuvaip pukaḻta leṉmaṉār pulavar". _eṉak koḷka. "_aṟuvāy niṟainta vakaṉmatikkup pōla maṟuvuṇṭō mātar mukattu". _iḵtuvamaiyaip paḻittalāl, paḻippuvamai. "_iḻukkil poruḷai _uyartti yuvamaiyaip paḻikkap paṭuvatu paḻippeṉap paṭumē". _eṉak koḷka. "niṉmukam paṅkayan tiṅka ḷivaimūṉṟun tammiṉ maṟutalikkuñ cārntu". _ivai _oṉṟiṟkoṉṟu tammiṉ maṟutalittamaiyāl, virōta _uvamai. "pukaḻpeṟu poruḷum poruvu moṉṟaiyoṉ ṟikaḻvatu virōta meṉmaṉār pulavar". _eṉak koḷka. "niṉmukan tiṅkaḷō ṭokku meṉavuraittē ṉaṉmaiyō tīmaiyō nāṭu". _itu pulavaṉ karutalāl, karuttuvamai. "poruntiya poruṭkitu poruḷeṉak karututal karutti ṉuvamai yeṉmaṉār pulavar". _eṉak koḷka. "māṉviḻi niṉmukatta vāṇmatiyiṉ kaṇṇatumā ṉākilu mokku mamarntu". _iḵtuvamaikku _oru vicēṭañ colli, _aḵtappaṭittāyiṉumokkum_eṉṟamaiyāl, _icaiyuvamai. "porutta miṉmaip poruvaiyum poruḷaiyu miruttiyuya micaiva ticaiyuvamai yākum". _eṉak koḷka. "paṅkaya maṉṟu mukamēyitu vivaiyum vaṇṭalla vāṭkaṇka ḷē". _iḵtu _uṇmai yuvamai. "poruḷaiyuñ ciṉaiyaiyum poruvaṉ ṟeṉṉu muraiyiṉiṟ kōṭa luṇmai yuvamai". _eṉak koḷka. "_aṇaṅkuko lāymayil kollō kaṉaṅkuḻai mātarkoṉ mālumeṉ ṉeñcu". _iḵtaiyappaṭulāl, _aiyavuvamai. "poyyaṟu poruḷaiyum poruvaiyuṅ karuti yaiyap paṭuva taiya vuvamai". _eṉak koḷka. "tiṅkaḷiṟ ṟōṉṟiya nañcēniṉ cīrmukattu niṉṟeḻunta vevvuraikku nēr". _iḵtu _ikaḻappaṭum _uvamaiyōṭuvamittalāl, _ikaḻcci _uvamai. "_ikaḻap paṭuporu ḷiyampiya poruvai nikarkku meṉpatu nirampiya vikaḻcci". _eṉak koḷka. "niṉṉokku maṉṉa ruḷarallar kaṟpakan taṉṉokkum pātavamu mil". _iḵtu _etirpporuḷuvamai. "_ituporu ḷuvamaiyiṉ ṟituporu ṭaṉimaiyi ṉituvē naṉṟeṉi ṉetirpporu ḷuvamai". _eṉak koḷka. "vāṭṭaṭaṅ kaṇṇum vaḷainta puruvamun tāṭṭā maraiyiṟ ṟalaiciṟappi-ṉāṭṭalā miṉmukattaik kāṭṭi viḷaṅku nuṭaṅkiṭaiyāy! niṉmukattiṟ koppāku nēr". _itu _aṟputavuvamai. "_ippaṭi yeṉpa tiyampiya tuṭaimaiyi lapporu vāmeṉu maṟputa vuvamai". _eṉak koḷka. "nāṉō vivaṇmukattuk koppeṉu naṉmatiyuṅ kāṉmali paṅkayamuṅ kāṇ". _itu pulavaṉ kuṟippātaliṉ, nōkkuvamai. "cālum poruṭketir poruveṉum poruṇmoḻi nūlōr nōkkuta ṉōkkeṉap paṭumē". _eṉak koḷka. "paṅkayattō ṭokkuniṉ kaittalam paṅkaya niṉkaiyō ṭoppeṉavu mām". _iḵtu _oṉṟōṭoṉ ṟuvamittalāl _itarētaravuvamai. "mētaka vetiretir viḷampiya poruḷu metirum pepāruvuta litarē taramē". _eṉak koḷka. "niṉmukaṅ kaṇṭatuvu niṉkaṇṇē tiṅkaḷaiyum viṇmicaiyē kaṇṭatuvu mikku". _itu mikaiyuvamai. "_ivvayiṟ kaṇṭatuvu niṉkaṇṇē tiṅkaḷaiyum viṇmicaiyē kaṇṭatuvu mikku". _itu mikaiyuvamai. "_ivvayiṟ kaṇṭatu poruḷaiyum poruvaiyu mivvayiṟ kaṇṭateṉa patumikai yuvamai". _eṉak koḷka. _itaṉait taṇṭiyār _aticayavuvamai _eṉṟu colluvar. "tāmaraiyē pōṟceyya tāmak karuṅkuḻali kāmaruvu niṉkait talam". _iḵtu _otta paṇpu colli _uvamittamaiyāl, paṇpuvamai. "_oṇporuḷ varavav vuvamaiyō ṭoṉṟiya paṇpoṭu varutal paṇpeṉap paṭumē". _eṉak koḷka. "niṉmukan tiṅkaḷaiyun tāmaraiyai yuṅkaṭantu taṉṉaiyē yottatu tāṉ". _iḵtu _uyarac coṉṉamaiyāl, _uyarpuvamai. "_ēṉōr moḻiporu vikantoru taṉakkut tāṉē poruveṉat tarumoḻi yuyarpē". _eṉak koḷka. "matiyēniṉ vāṇmukat tiṟkop patitaṉāṉ maṟṟoṉṟuṇ ṭeṉkai mayakku". _eṉa _itu niyamittamaiyāl, niyamavuvamai. "vēṟuraip patupiḻai yuvamai yituveṉat tēṟiya poruvuṭait tiṟattatu niyamam". _eṉak koḷka. "tāmaraik koppāniṉ vāṇmukamē niṉkarattuk kāmaṟṟop puṇṭāyi ṉāṅku". _itu _aniyamavuvamai. "_uriya vuvamai yoṇporuṭ kitukīḻkkup poruvē ṟeṉiṉā maniyama vuvamai". _eṉak koḷka. "_ēṭalar tārccan tiraṉṟa ṉiruṅkoṭaikku nīṭu maḻaiyē nikareṉṉiṟ-kōṭai maṟukkaiyiṉum vakkirakkō ḷuḷḷuntām peyyā voṟukkaiyiṉu māṭṭāvē yoppu'. _iḵtu _uvamaiyait taṭuttalāl, taṭaiyuvamai. "_oppār poruvuk korupiḻai kāṭṭit tappu meṉpatu taṭaimoḻi yuvamai". _eṉak koḷka. "niṉmukam pōla malarnta taravinta maṉṉamē pārā yatu". _iḵtu teṟṟa _uvamittalāl, teṟṟuvamai. "poruḷpō lamainta poruvitu veṉṉu marapoṭu teṟṟi varuvatu teṟṟē". _eṉak koḷka. "tirumēvik kaṭikamaḻntu tiṅkaḷoṭum pakaittamaiyā ṉurumēvun tāmaraiyō ṭokkuniṉ ṉoḷimukamē". _iḵtu _iraṇṭuñ cilēṭittu vantamaiyāl, cilēṭaiyuvamaiyāyiṟṟu. "purantacoṟ poruvaiyum poruḷaiyu moṉṟa viraṇṭaiyuñ cilēṭit ticaippatu cilēṭai". _eṉak koḷka. "tiṅka ḷaṉaiyatāṟ ṟiṅkaḷai yañcuvikkun taṅkuceyal tāmaraikka ṇuṇṭeṉṟu-ceṅkaṭ karuṅkuḻali vāṇmukamē yeṉṉuṅ karuttā loruṅkaṟiya lāku muṇarntu". _itu tuṇivuvamai. "_aṉṉatu poruvaṉ ṟeṉavaṭai viḷampi yiṉṉatu meypporu ḷeṉpatu tuṇivē". _eṉak koḷka. _iṉi _ummaiyuvamaiyāvatu, `_ikkuṇattālē _aṉṟi, _ikkuṇattālum_okkum' _eṉa _ummai _iṭṭu varuvatu. "cemmaiyiṉāṟ centā maraiyokku niṉmukan taṇmaiyi ṉāṉun taṉakku". "_ikkuṟi yataṉā laṉṟi yitaṉālu mokkumeṉ ṟicaippa tummai yuvamai". _eṉpataṉāl _aṟika. "tāmarai pōluniṉ vāṇmukaṅ kaṇṇiṇaika ṇīlōṟ palattukku nēr". _itu poruḷuvamai. "karutiya poruṭkuk kāraṇan tavirttup poruvai yiyamputal poruḷeṉap paṭumē". _eṉak koḷka. "maṇṇāṭu kāttaṟku nīyuṟaṅkāy vāṉavarkōṉ viṇṇāṭu kāttaṟku mēluṟaṅkāṉ-naṇṇātā rāṉavaraik koṉṟā yaṉupamaṉā nīyavaṉun tāṉavaraik koṉṟāṉ ṟaṭintu". _itu _oppumai _okkac coṉṉamaiyāl, _oppumaikkūṭṭa _uvamai. "_ippaṭi yeṉapporu ḷiraṇṭunaṟ poruvuta loppumaik kūṭṭameṉ ṟōtiṉar pulavar". _eṉak koḷka. "valiyi ṉilaimaiyāṉ valluruvam peṟṟam puliyiṉṟōl pōrttumēyn taṟṟu". _iḵtu _illātatu coṉṉamaiyāṉ, _apūtavuvamai. "viṭātavap poruṭku viticē ruvamai yaṭāta tiyamputa lapūta vuvamai". _eṉak koḷka. vākkiyap poruḷuvamaiyāvatu, vākkiyapporuḷāṉ _uvamai viḷakkutal.vākkiyamāvatu, pala pataṅ kūṭiyiruppatu. _itaṉaittoṭarmoḻiyeṉavum _amaiyum. _atu varumāṟu: "veṇṇilavun taṇṇaḷiyu meṉmaiyuñ cērumā laṇṇa latuveṇ kuṭai". "paḻuti luvamaip palapatañ cērmoḻip poruḷil viḷakkam puṇarppatu vākkiyam". _eṉak koḷka. "vēlop paṉaveṅ kaṇaiyop paṉataṭañ cēlop paṉamaṅ kaiyarcē yarikkaṇē". _itu niraiyiṟ coṉṉamaiyāl, kōvaiyuvamai. "paṇṭai yōrurai palaporu ṭamakkuk koṇṭu kūṟutal kōvaiyeṉ ṟaṉarē". _eṉak koḷka. "vīriyattāl veyyōṉ vekuḷiyā ṉūḻittīk kāriyattāṟ cāṇak kiyaṉ". _iḵtu _ētuk kāṭṭi `_ivaṟṟāl' _eṉṟamaiyāl, _ētuvuvamai. _itaṉaikkāraṇavuvamai _eṉiṉum _amaiyum. "_itaṉā lipporu ḷokku meṉakkuṇan tutiyāṟ colluta lētu vuvamai". _eṉak koḷka. "matiyu maṭantai mukaṉu maṟiyāp patiyiṟ kalaṅkiya mīṉ". _itu mayakkavuvamai. "_ituporu ḷatuporu veṉṟuṇarn tilameṉa vuvamaiyiṉ malaiviṉai yuraippatu mayakkē". _eṉak koḷka. "kāvi kaṇaiceṅ kayalkatir vāḷivainiṉ vāḷviḻik koppuraikka lām". _itu palaviyaluvamai. "_uyarporu ḷoṉṟai yokku muvamai palavuṭaṉ kūṟutal palaviya lām". _itu palaviyaluvamai. "_uyarporu ḷoṉṟai yokku muvamai palavuṭaṉ kūṟutal palaviya lākum". _eṉak koḷka. "cantiraṉiṟ ṟōṉṟiṟṟup pōluntaṇ ṭāmaraiyiṉ vantatupō ṉiṉvāṇ mukam". _itu vikkiriyavuvamai. "_ittuṇaip poruvilvan tetirntatu poruḷeṉa vattuṇai moḻivari ṉatuvik kiriyam". _eṉak koḷka. _iṉic cantāṉavuvamaiyāvatu, _uvamaiyum poruḷun toṭarntucoṟcalippatu. "kōpattiṉ mikkuk kuvikōlam peytuviṭi lāpattaic ceyyu maṉaṅkaṉpōṟ ṟāvātu kōpattiṉ mikkuk kuvikōlam peytuviṭi lāpattaic ceyyu maṇivā yaṇimayilē". "tolaipparum poruvaiyum poruḷaiyun toṭarntucoṟ calippatu poruḷuṟiṟ cantā ṉammē". _eṉak koḷka.


Vi_158 [T.V.Gangadharan's transl.]
((_uvamaiyiṉ potu _ilakkaṇam))

{{C PUTTA}}

paṭṭāṅ kuraittal pukaḻtal paḻittaliṟ paṇpupayaṉ
ciṭṭār toḻilvaṭi vāti yuvamai ceṟintuṟupput
taṭṭā tiyalum poruḷu muvamaiyuñ cārpotuvāy
muṭṭā malēnikaḻ kāraṇa mumpeṟu moykuḻalē!

{{C PERUN}}

_itaṉāṉ mēl virittuk kūṟiya _uvamaiyiṉ potu _ilakkaṇan tokutturaikkiṉṟāṉ.

(_i-ḷ) _oru poruḷai _oṉṟōṭuvamikkum _iṭattup paṭṭāṅkāl_uvamittalum, pukaḻtalāl _uvamittalum, paḻittalāl _uvamittalum_eṉa mūṉṟu pakutiyām. _appaṭi _uvamikkumiṭattup paṇpum, payaṉum,toḻilum, vaṭivum mutalākiya kāraṇaṅkaḷāl _uvamikkappaṭum._ataṟkuṟuppāka _uvamikkappaṭum poruḷum, _uvamaiyum,_ivviraṇṭukkum potuvāy niṉṟa paṇpu mutalākiya kāraṇamum _eṉamūṉṟu varum. (_e-ṟu.)

varalāṟu:- `_āpōlum _āmā', _eṉpatu paṭṭāṅkuraittaluvamai.

"malarkāṇiṉ maiyātti neñcē yivaḷkaṇ palarkāṇum pūvoppa teṉṟu".

_itu pukaḻtaluvamai.

"_aṟaipaṟai yaṉṉar kayavartāṅ kēṭṭa maṟaipiṟark kuyttuṇartta lāl".

_itu paḻittaluvamai _ituvē toḻiluvamaiyumām.

"pāloṭu tēṉkalan taṟṟē paṇimoḻi vāleyi ṟūṟiya nīr".

_itu paṇpuvamai.

"_ūruṇi nīrniṟain taṟṟē yulakavām pēraṟi vāḷaṉ ṟiru".

_itu payaṉuvamai.

"malaraṉṉa kaṇṇā ḷarumai yaṟiyā talaremak kīntativ vūr".

_itu vaṭivuvamai.

`_āti' _eṉṟataṉāl, niṟam kuṇam cuvai mutaliyaṉavum koḷka.


Vi_159 [T.V.Gangadharan's transl.]
((piṟavāṟṟāṉ _ākum _uvamai _alaṅkārattiṉ vakaikaḷ))

{{C PUTTA}}

_oppi luvamai yiḻivuyar vōṭu muyariḻivu
tuppil camamē talaippeyal kūṟṟut tokaivirivu
tappi luṟaḻntu varalō ṭoruvaḻi yōrporuṇmēṟ
ceppuc ciṉaimuta loppu maṟaiyeṉṟu tērntaṟiyē.

{{C PERUN}}

_itaṉāl _uvamai _alaṅkārattaip piṟavāṟṟiṉāl virittu vikaṟpippatāvatōr kūṟṟiṉaic collukiṉṟāṉ.

(_i-ḷ) _oppiluvamaiyum, _iḻivuyarvuppukaḻcciyuvamaiyum, _uyarviḻivup pukaḻcciyuvamaiyum,camavuvamaiyum, talaippeyaṉmarapiṟ cārntuvarumuvamaiyum,kūṟṟuvamaiyum, tokaiyuvamaiyum, viriyuvamaiyum,_uṟaḻntuvāluvamaiyum, _oruvaḻiyoppiṉoru poruṇmoḻitaluvamaiyum,ciṉaimutaloppuvamaiyum, _oppu maṟaiyuvamaiyum _eṉa _uvamaiyai_iṉṉum piṟavāṟṟāṉ vikaṟpippar (_e-ṟu.)

_ippeyarkaḷiṟ ceyyuṭcuvai nōkkik kaṭai kuṟaintaṉavum_uraiyiṟkōṭal _eṉṉun tantiravuttiyāṟ koḷka. _oppiluvamai varumāṟu:- "ceṅkuvaḷai pōlā karuniṟatta cēyarikka ṇaṅkuvaḷaik kāritaḻu māṅkovvā-ceṅkuvaḷait taṇmalarē nāṟun tamaṉiyappūṅ kōtāy! niṉ kaṇmalarē pōlumuṉ kaṇ". _itu maṟṟōruvamai _illāmaiyāl, _oppiluvamaiyāyiṟṟu. "_uruvukaṇ ṭeḷḷāmai vēṇṭu muruḷperuntērk kaccāṇi yaṉṉā ruṭaittu". _itu _iḻintavuvamaiyiṉ _uyarntataṉaip pukaḻntamaiyāl,_iḻivuyarpuppukaḻcciyuvamaiyāyiṟṟu. "malaiyokkum yāṉai". _eṉpatu _uyarnta _uvamaiyai _iḻintataṉōṭoppittup pukaḻntamaiyāl,_uyarviḻivuppukaḻcciyāyiṟṟu. "tantaiyai yokkum makaṉ". _eṉpatu camavuvamaiyāyiṟṟu. talaippeyaṉmarapiṟ cārntu varumuvamai varumāṟu:- "tāmaruvu kiṉṟārip paiṅkiḷiyār tāmiruntu kāmarupūn tātutirkkuṅ kārerumai - tāmarukē poṉṉuraikaṟ pōṟṟōṉṟuṅ pūmpuṉaṉīr nāṭeṉpa reṉṉuraikaṟ pārpō liruntu". _itaṉuṇ maṟṟoṉṟu talaippeyyavuvamai _uraittamaiyāṟtalaippeyaṉmarapiṟ cārntu varumuvamaiyāyiṟṟu. kūṟṟuvamai varumāṟu:- "ceṅkōla ṉeṅkōṉ koṭuntoḻilāṟ ṟevvēntar taṅkō ṉikalariyaṉ ṟāmeḷiya-ṉeṅkōmā ṉevvakaiya ṉēntiya tolkuṇattā lēṉōru mavvakaiya rāmivaṟṟi ṉāl". `pavaḷavāy' _eṉpatu tokaiyuvamai. `pavaḷam pōṉṟa cevvāy' _eṉpatu viriyuvamai. "_aṉṉa naṭaipayiṉṟā yāyiḻainī yaṉṉamu niṉṉaṭai yēpayiṉṟu niṉṉokku-niṉṉai _uḻaikkaṇṇār māṉpiṇai yoppā riteṉṉa maḻaikkaṇṇāy niṉpōṉṟa māṉ". _iḵtu _uṟaḻntuvaraluvamai. "_eḻiṟaru ñāyiṟ ṟeḻilpō ṉiṟaintu poḻitaruvāṉ ṟiṅkaḷē pōla-muḻuvulakun taṉpukaḻi ṉāṉiṟainta tārvēntaṉ cēntaṉpāṭ ṭeṉpukaḻta lāva tiṉi". _iḵtu _oruvaḻiyoppiṉ _oruporuṇ moḻitaluvamai. _iḵtellāviṭattum_ellākkālattum _ovvāp poruḷai _ōriṭamāyiṉum _oru kālamāyiṉumpaṟṟic colla varum. "_aṉṉamē yeṉṉa vaṇimayilē yāmeṉṉa maṉṉu maṭamāṉ piṇaiyeṉṉa-miṉṉu miḷavañci yeṉṉa varumēyeṅ kōmāṉ vaḷavañci maṉṉaṉ makaḷ". _itaṉuḷ `_aṉṉamēyeṉṉa _aṇimayilēyeṉṉa' _eṉṟu mutalum ciṉaiyumē_uvamaiyum poruḷumākap puṇarntamaiyāṉ, mutal ciṉaiyoppuvamai. "kālam varaintiṭuṅ kaikōḷ vaḻicceṟi mālu muḻaṅki vaḷarntoḻukic-cālavum peykōvā yeṉṟum perumaya māliṉaittāṉ kaipōvāy vāḻinī kār". _iḵtu _oppu maṟaivuvamai. `tērntu' _eṉṟu mikuttuc colliyavataṉāl, _eṭuttukkāṭṭuvamai,pāṉmāṟuvamai mutaliyaṉavuṅkoḷka. _iṉi _oru cārār vārttai, _anniyavuvamai, vaḻinilai, _uyarpu,_uruvakam, _oṟṟumaimoḻi mutalāyavuḷḷiṭṭup palavākac colluvar._avaiyellām mēlai vikaṟpaṅkaḷilē _akappaṭṭaṭaṅkum _eṉka. _avar collumāṟu: "kālamu miṭaṉum vālitiṟ pukaḻvā rākiya taṭuppiṉatu vārttai yākum". _eṉṟu vārttaikku _ilakkaṇaṅ kūṟupar. kālamāvatu, poḻutum paruvamum _eṉak koḷka. _iṭamāvatu, pālai, kuṟiñci, neytal, mullai, marutam _eṉṉum _aintunilamumām. "vēlai maṭaṟṟāḻai veṇṭōṭ ṭiṭaikkiṭantu mālait tuyiṉṟa maṇivaṇṭu-kālait tuḷinaṟavan tātetirat tōṉṟiṟṟē kāmart teḷiniṟa veṅkatirōṉ ṟēr". _itu kāla vārttai. "maḻalaik kaṉivāy maṇivaṇṭu varuṭi maruṅku pārāṭṭa vaḻalaik kalanta varavintat tamaḷi cērnta viḷavaṉṉaṅ kaḻaṉic cenneṟ katireṉṉuṅ kavari vīcak kaṇpaṭukkum paḻaṉak kuvaḷai nīrnāṭa pāvai vārttai pakarvuṟṟāḷ'. _itu _iṭa vārttai "matipōṉ maṟuvillai vaṇṭā maraipōṟ putuviri pullitaḻīṇ ṭillai-yituvellā meyyuṇarvi ṉārtamakku meytarumā lokkumē moyyiṇarppūṅ kōtai mukam". "kaṟpakampō lokkum kaṇuvillaik kāvēri maṟpuṉalpō lāmorukāl vaṟṟātu-naṟpukaḻcēr nantikai maṉṉu pulavōr navaitīrak kantakōṉ vantutavuṅ kai". _ivai yiraṇṭum _anniyavuvamai nilai. "_ituveṉi ṉituvitaṟ killeṉṟu colla lanniya vuvamai nilaiyā kummē". "tavaḷai yukaḷun taṭampuṉaṉīr nāṭa ṉivaḷai vaḷaikarantā ṉeṉṟāṟ-ṟavaḷat taṉikkāval veṇkuṭaiyāṉ ṟaṇṇaḷiyu maḵtē yiṉikkāva lāmō vemakku". _iḵtu _eḻuttu vaḻi nilai. "mātarāṉ mātarnōk kuṇṭa maṭaneñcaṅ kātalār kātaṉmai kāṇātē - yētilār vaṉcollāṉ vaṉpoṟai collileḻiṉ māṉōkki yiṉcollā liṉpuṟumō vīṅku". _itu moḻi vaḻinilai. "vaḻimoḻi yaṇiyē vakukkuṅ kālai _eḻuttuñ collu micaipala vāki vaḻitoṭarn tolippa vakutta lākum". "_eḻuttiṉ vaḻinilai yicaitoṭarn ticaikku moḻiyiṉ vaḻinilai moḻivayi ṉilaiyē". "viṇṇiṭai yiḻintu vanta viṇṇavar kiḻava ṉoppāṉ maṇṇiṭai yollai yiṅkōr poruḷeṉa varuntivanta teṇṇiṭai yuṇaru mantirattiṭai kaṭunē raṉṟāṟ kaṇṇiṭai yumiḻuñ centīk kaṭākkaḷiṟ ṟuḻalav veṉṟāṉ". _iḵtu _uyarak kūṟiṉamaiyāl, _uyarpu _āyiṟṟu. "maṉṉa roḷimuṭimēṉ māṇikkaṅ kālcāyttu miṉṉi virinta veyiṟkatirka-ṭuṉṉi yaṭimalarmēṟ ceṉṟeṟippa niṉṟā ṉaviroṇ koṭimalarvēy nīṇmuṭiyeṅ kō". _itu māṇikkac ciṟappuraittamaiyāl, _aruṅkalavuyarvu _āyiṟṟu. "_iyaṉṟa ceyyuṭ kicainta naṭaiyā luyarak kūṟa laruṅkala moḻitaleṉ ṟuyarpiraṇ ṭeṉpa ruyarntōr tāmē". "centā maraiyā ḷamarntāṭuñ ceykuṉṟa mantārap pūñcōlai maṅkaiyarkkuk-kontār _ilaiyāran tātuṟaikku miṉpotiyiṟ kōmāṉ malaiyāran tāmalaitta mārpu'. _iḵtu mārpiṉatu taṉmaiyaic ceykuṉṟiṉālum, mantārac cōlaiyālumkāṭṭiṉamaiyākac coṉṉamaiyāl, _uvamaiyuruvaka māyiṟṟu. "poruḷiṉ meymmai kāṭṭip poruḷai yuruvi ṉuvaliṉa tuvamai yuruvakam". _iṉi _oṟṟumai moḻi varumāṟu: "_aruṅkala mulakiṉ mikka varacaṟkē yuriya vaṉṟip peruṅkala muṭaiya rēṉum piṟarkkavai ceyka lākā viruṅkali muḻavut tōḷā yerimaṇip palakai mēlōr neruṅkoli yuruvaṅ kaṇṭu niṉṉaiyā ṉiṉaintu vantēṉ. _itu _aracaṟkurimai nikaḻum poruṇmēṟṟu _ātalāl, _oṟṟumai moḻital _āyiṟṟu.


Vi_160 [T.V.Gangadharan's transl.] & Vi_161 [T.V.Gangadharan's transl.]
((_uruvaka _aṇiyiṉ vakai))

{{C PUTTA}}

teṟṟut tokaiyav viyamētup paṇpu viriyuvamai
maṟṟuc cilēṭai cakala miyaipu varappuṇarnta
muṟṟut tokaiviri taṉṉō ṭavayavi muntuṟuppup
peṟṟup payiṟattu vāpaṉan taṉṉō ṭiyaipiliyē.

{{C PUTTA}}

tākkuñ camātāṉa mēviti rēkan taṭaimoḻiyum
_ūkku muruvakat tōṭoṉ ṟuruvaka mēkāṅkameṉ
ṟākku muruvaka mainnāṉkoṉ ṟāmpiṟa vantaṉavum
nīkku vaṉaviṭṭut tollō ruraippaṭi nērntaṟiyē.

{{C PERUN}}

(_i-ḷ) teṟṟuruvakam, tokaiyuruvakam, _avviyavuruvakam, _ēturuvakam, paṇpuruvakam, viriyuruvakam, _uvamaiyuruvakam, cilēṭaiyuruvakam, cakalavuruvakam, _iyaipuruvakam, muṟṟuruvakam, tokaiviriyuruvakam, _avayaviyuruvakam, _uṟuppuruvakam, tattuvāpaṉavuruvakam, _iyaipiliyuruvakam, camātāṉavuruvakam, vitirēkavuruvakam, taṭaimoḻiyuruvakam, _uruvakavuruvakam, _ēkāṅkavuruvakam _eṉa _irupattōr _uruvakamuḷa. maṟṟum varuvaṉavuma _aṟintu koḷka (_e-ṟu.)

varalāṟu:- "tāmaraiyaik kuviyātu tāṭkumuta malarttātu tīmaiceyu _eṉṉuyirkkuṉ ṟirumukamān tiṅkaḷē". _itu cantiraṉ toḻilait teṟṟiṉamaiyāl, teṟṟuruvakam. _itaṉaivirōta _uruvakameṉiṉum _amaiyum. "_eñciya paṇpi liyaiyiṉu moḻitoḻil ceñcolāṟ kiḷappatu teṟṟuru vakamē". _eṉak koḷka. "piṟavip peruṅkaṭa ṉīntuvār nīntā riṟaiva ṉaṭicērā tār". _itu piṟavi _eṉṉāniṉṟa peruṅkaṭal _eṉṉuñ coṟṟokku niṉṟamaiyāl,tokaiyuruvakam. "mikka vuvamai viriyā turaiyiṟ ṟokku niṟpatu tokaiyuru vakamē". _eṉak koḷka. "kālaṉ matattāṟ civantakapō lattaḻaku kōlik kuṉitta puruvak koṭiyiṭaiyāy! cīlamaliniṉ mukameṉṉun tiṅkaḷā ṉālulakuṅ kāma ṉaliyak keṭukkaluṟṟāṉ". _itu _ovvāk kiriyaiyaik kūṟiṉamaiyāl, _avviyavuruvakam. "kūṟiya poruḷvayiṟ koḷuttiya kiriyai vēṟā yiruppatav viyavuru vakamē". _eṉak koḷka. "_āḻa muṭaimaiyiṉā lāḻiyā mantarattu vāḻa nimirtalāṉ mantaramā-mēḻulakuc tantaḷikkum vaṇṇattāṟ ṟāyāñcen tāmaraikkaṭ painteriyaṉ māyōṉ pati". _itu _ētu kāṭṭi _uruvakañ coṉṉamaiyāl, _ēturuvakam. "marapuṭaip poruḷaimaṟ ṟatuvā latuveṉu muraipeṟi lēturu vakamā meṉpa". _eṉak koḷka. "talaiyilamar kaṅkait tukiluṭaiyaṉ ṟaṅkaic cilaiyiṉamar ceṅkaṇmāl pāka-ṉilaiyiṉamar tāṉavaraik koṉṟu viḻavukeṭut tāṉṟaṉiyē vāṉavarel lāmatikka vantu". _itu paṇpup patattāl poruḷēṟṟamaiyāl, paṇpuruvakam. "_oṇporuṭ peṟṟi yuṟṟataṟ kuriya paṇpoṭu kiḷappatu paṇpuru vakamē". _eṉak koḷka. "piṟappeṉṉum pētaimai nīṅkac ciṟappeṉṉuñ cemporuḷ kāṇpa taṟivu". _itu viriyuruvakam. "karutiya poruḷaik kalaiyiṟ ṟokāmal viriyat toṭuppatu viriyuru vakamē". _eṉak koḷka. "matarttuc civantaniṉ vāṇmukat tiṅkaṭ patattileḻuñ cemmaivaḷam pāriṉ-vataitteṉuṭal ventumata rāka mikukka voḷimāṟāyt tantu mikaittiyalun tāṉ". _itu _uvamaiyē yuruvakamāka vantamaiyāl, _uvamaiyuruvakam. "_oṇṭaku poruḷai yuruvaka mākkuta luṇṭeṉi ṉuvamai yuruvaka mākum". _eṉak koḷka. "cōti mēviya karattoṭu tōṉṟiya māta rāyiṉōr vāṇmukat tiṅkaḷē". _itu cilēṭaiyuruvakam. "nayampaṭu ciṟappi ṉavaitī riruporuṭ kiyamputal cilēṭai yeṉumuru vakamē". _eṉak koḷka. "peṇṇaip paṟavaik kuraṉmuḻak kāyppiṟai vāḷuruvi vaṇṇak karuṅkaṭal vaṭṭattai yēnti matipuliyū raṇṇaṟ civaṉkoṉṟai yantār niṉaintave ṉāruyirai yuṇṇat tiritaru mantiyeṉ ṉāniṉṟa yōkiṉiyē". _itu cakala _uruvakam. _oruporuṭ kēṟa vuruvakam palamoḻi tarumeṉi luruvakañ cakala mākum". _eṉak koḷka. "kāmak kaṭumpuṉa luykkumē nāṇoṭu nallāṇmai yeṉṉum puṇai". _itu poruntu meṉpataṉāl, _iyaipuruvakam. "_acaivil karuvi yavaṟṟāṟ ṟoḻili licaiyu meṉpa tiyaipuru vakamē" _eṉak koḷka. _ituvē, `kāmak kaṭumpuṉal' _eṉṉun tokaiyuruvakamum,`nāṇoṭu nallāṇmai yeṉṉum puṇai' _eṉṉum viriyuruvakamumvantamaiyāl, tokaiviriyuruvakam _āyiṟṟu. "tokaiyum viriyun tokkuṭaṉ kiḷappatu tokaiviri yeṉṟu colliṉar pulavar" _eṉak koḷka. "viḻiyē kaḷivaṇṭu meṉṉakaiyē tātu moḻiyē murukulān tēṟal-poḻikiṉṟa tēmaruvu kōtait terivai tirumukamē tāmaraiyeṉ ṉuḷḷat taṭattu" _itu muṟṟuruvakam. "coṟṟa vavayava vavayavi yiṭampiṟa muṟṟa vuraippatu muṟṟuru vakamē" _eṉak koḷka. "mātarāy niṉṟaṉ mukakkamalat tuḷvaḷainta kōtil puruvamuṅ kūṉutalun-tīti lurukkuṟi yoppumīṇ ṭōṭiyimaik kuñcē yarikkaṇṇu nōycey taṉa". _iḵtu _uṟuppukkaḷai vēṟupaṭuttu _uruvakañ ceyyātu_avvuṟuppukkaḷaiyuṭaiya _avayaviyai vēṟu coṉṉamaiyāl,_avayaviyuruvakam _āyiṟṟu. "_iyaiyu muṟuppoḻit tuṟuppuṭaip poruḷai yamaiya vuraitta lavayavi yuruvakam". _eṉak koḷka. "puruvac cilaikuṉittuk kaṇṇampeṉ ṉuḷḷa muruvat turantā roruva-raruvi poruṅkaṟ cilampiṟ puṉaiyalkuṟ ṟērmēṉ maruṅkuṟ koṭinuṭaṅka vantu". _itu _avayaviyaic collātē _ataṉuṟuppukkaḷai vēṟupaṭuttu _uruvakañceytamaiyāṉ, _uṟuppuruvakam _āyiṟṟu. "_avayavi yoḻiya vavayavan taṉṉai yuruvakañ ceyva tuṟuppuru vakamē". _eṉak koḷka. "poṅkaḷaka malla puyalē yivaiyivaiyuṅ koṅkai yiṇaiyalla kōṅkarumpu-maṅkainiṉ maiyarikka ṇalla matarvaṇ ṭivaiyivaiyuṅ kaiyalla kāntaṇ malar". _itu _uṇmaip poruḷai maṟuttu _oppumaip poruḷai yuṭaṉpaṭṭamaiyāltattuvāpaṉa vuruvakam. "_uṇmaip poruṇmaṟut toppumaip poruṇmēṟ taṉmaice yuruvakan tattuvā paṉamē". _eṉak koḷka. "tēṉak kalarkoṉṟai poṉṉākac ceñcaṭaiyē kūṉaṟ pavaḷak koṭiyākat-tāṉa maḻaiyākak kōṭu matiyākat tōṉṟum puḻaiyār taṭakkaip poruppu". _itu palaporuḷun tammil _iyaiyāmal _uruvakañ ceytamaiyāl,_iyaipiliyuruvakam. "palaporuḷ _iyaiyāp paṇpiṉ varuva tiyaipili yuruvaka meṉmaṉār pulavar". _eṉak koḷka. "kārkuḻai cērnta katirvāṇ matimukamu mērkeḻu teṉṟalu meṉṉiṭaiyē-cērat tuyarviḷaippa vāyiṉāṟ ṟīviṉaiyāl vanta mayaṉiṉaippa tāmaḷavō maṟṟu". _itu `_ellārkkum _iṉiya niṉ mukamum _iḷanteṉṟalum _eṉakkut tuyarviḷaippa' _eṉṟu kūṟip piṉṉarc camātāṉaṅ kaṟpittamaiyāl,camātāṉavuruvakam. "kaikāntaḷ vāykumutaṅ kaṇṇeytal kārikaiyē meyvār taḷirkoṅkai meṉkōṅkeṉ-ṟivvaṉaittum vaṉmaicērn tāvi varuttuvatu mātavamoṉ ṟiṉmaiyā laṉṟō vivarkku" _ituvum _atu. "cīriya vuruvakañ ceppiṟ payaṉṟarak kāraṇaṅ kaṟpittal camātāṉa mākum". _eṉak koḷka. "vaiyam purakkumāṉ maṉṉavaniṉ kaiyiraṇṭum poyyiṉṟi vāṉīr poḻikāruṅ-kaiyā mirukārkku millaip paruva miṭikku morukār paruva muṭaittu". _itu _uruvakaṅ kūṟip piṉ vēṟṟumaiyaic collutalāl,vitirēkavuruvakam. "_ēṟṟiya poruḷka ḷiraṇṭiṉu miyalpām vēṟṟumai kūṟilatu vitirē kammē". _eṉak koḷka. "mātarā yuṉṟaṉatu vāṇmukamān tiṅkaḷukkun tītilā māṉiṉ ṟiruviḻikku-mōtiliruṅ kātalu ḷāraik kaṭuntuyarañ ceyvatē pāti yamaiyum paricu". _itu taṉakkut tuyar ceytal _uṭkoṇṭu niṉṟu cantiraṉum māṉviḻiyumtaṅkuṇattait taṭutta taṉmaiyāl, naṭaimoḻiyuruvakam. "_iṇaṅkiya poruḷka ḷiyaiyuṅ kuṇattai viḷaṅka viḷampun taṭaimoḻi yuruvakam". _eṉak koḷka. "_attaku niṉṟaṉ mukakkamala vāḷaraṅki lottapuru vakkoṭimuṉ ṉōṅkumē-vittakañcē rāṭalpurin tāḷeṉ ṟuraittā ṉavaṉiyellāṅ kōṭalpurin tāṉuṟaintaik kō". _itu _uruvakattai _uruvakañ ceytamaiyāl, _uruvakavuruvakam. "_uruvakan taṉṉai yuruvakañ ceyva turuvaka vuruvaka meṉmaṉār pulavar". _eṉak koḷka. "kālaṉ matattāṟ civantukayal pōṉṟaviḻi nīlōṟ palamu muṭaiyaniṉ-kōlamukat tāṭavarkaḷ cāla varuntuyara meytuvarē yūṭaleḷi taṉṟeṉ ṟuṇarntu". _itu pala vuṟuppukkaḷuḷḷum _oṉṟaiyē _uruvakañceytamaiyāl,_ēkāṅkavuruvakam. "_oṉṟi ṉuṟuppup palavaṟṟi ṉuḷḷu moṉṟiṉai yuruvaka muraippa tēkāṅkam". _eṉak koḷka. "piṟa vantaṉavu nērntaṟiyē". _eṉṟamaiyāl, "_iraṅku kuyiṉmuḻavā viṉṉicaiyāḻ tēṉā varaṅka maṇipoḻilā vāṭumpōlu miḷavēṉi laraṅka maṇipoḻilā vāṭu māyiṉ maraṅkoṉ maṇantakaṉṟār neñcameṉ ceyta tiḷavēṉil". _eṉak kuyil muḻavākavum tēṉ vaṇṭu yāḻākavum poḻil _araṅkamākavum _uruvakañ ceytu, _iḷavēṉil _eṉṉuṅ kūttaṉeṉṟu _eṭutta _uruvakattai muṟṟuviyātu varum _ēkatēcavuruvaka mutaliyaṉavuṅ koḷka.


Vi_162 [T.V.Gangadharan's transl.]
((piṟa poruḷ vaippaṇiyiṉ vakai))

{{C PUTTA}}

tērum potuvē ciṟappu nilaiyē cilēṭaiyaṉṟi
yērum muraṇiyai pōṭiyai piṉmai yiyaiputammiṟ
pērum viraviya lēnaṟ piṟaporuḷ vaipputtaṇṭi
cīrum pepālivu maliyun taṉṉūliṉiṟ ceppiyatē.

{{C PERUN}}

(_i-ḷ) potup piṟaporuḷ vaippum, ciṟappu nilaip piṟa poruḷ vaippum, cilēṭaip piṟaporuḷ vaippum, muraṇ piṟa poruḷ vaippum, _iyaipup piṟaporuḷ vaippum, _iyaipilip piṟaporuḷ vaippum, viraviyaṟ piṟaporuḷ vaippum _eṉa vikaṟpittār taṇṭiyār (_e-ṟu.)

varalāṟu:- "viṇṇavariṉ mikku viḷaṅkoḷiyāṉ mēmpaṭṭu maṇṇavarkkuk kaṇṇāya vāṉkatirkaḷ-kaṇṇetirē pantit tiruḷaṭaiyum pārileṉṟā lāṉaviṉaip pantattai yāvarkaṭap pār". _itu _ellārkkum potuvātalāl, potup piṟa poruḷ vaippu. "_eṇṇum payaṉ ṟūkkā tiyārkkum varaiyātu maṇṇulakil vāma ṉaruḷvaḷarkkun-taṇṇuṟuntēṉ pūttaḷikkun tārāy! pukaḻāḷark kevvuyiruṅ kāttaḷikkai yaṉṟō kaṭaṉ". _itu potuviṉṟip pukaḻāḷaraiyē kuṟittamaiyāl, ciṟappu nilaippiṟaporuḷ vaippu. "_eṟṟē koṭimullai taṉṉai vaḷartteṭutta muṟṟiḻaiyāḷ pāṭa muṟuvalikku-muṟṟa muṭiyap paravai muḻaṅkulakat teṉṟuṅ koṭiyarkku muṇṭō kuṇam". _itu cilēṭaip poruṇmēl vantamaiyāl, cilēṭaip piṟa poruḷ vaippu. "kātaṉ matiyaṅ kaḷaṅkamuṭait tāṉālum pūtalattai yellām polivikku-mōtucila kuṟṟa muṭaiyā reṉiṉuṅ kuvalayattu naṟṟakaiyār nallareṉṟē nāṭu". "veyya kuraṟṟōṉṟi veñciṉavē ṟuṭkoḷiṉum peyyu maḻaimukilaip pēṇuvarāl-vaiyat tiruḷpoḻiyuṅ kuṟṟamiruppiṉum yārkkum poruḷpoḻivār mēṟṟē pukaḻ". _ivai teṟṟuṅ kuṇamuṭaiyavātalāl, muraṇpiṟa poruḷ vaippu. "_attaku tiṅkaṇ mukamaya māṉālu mettaṉaiyum vāṉṟuyara meytuvikku-moyttavark keytātu tāṉatupō ṉallō riyāvarkkum veytāva tākātu vēṟu. _itu _iyaipum _iyaipiliyum vantamaiyāl, viraviyaṟ piṟaporuḷvaippu. `_āra vaṭamu maticīta cantaṉamu mīra nilavu meriviriyum-pāriṟ ṟutivakaiyāṉ mēmpaṭṭa tuppuravun tattam vitivakaiyāl vēṟu paṭum'. _itu poruntāviyaṟkai collutalāl, kūṭāviyaṟkaip piṟa poruḷ vaippu. `poyyuraiyā naṇpā pukunta neṟinōkkik kaivaḷaicōrn tāvi karaintukuvār-meyvetuppup pūttamaiyiṟ kāntar polaṅkiriyai nīttakaṉṟāṟ ṟīttakaiyārk kaḵtē ceyal'. _itu kūṭuvāṉaik kūṭuvatāka moḻintamaiyāl, kūṭumiyaṟ kaip piṟaporuḷ vaippu. `talaiyiḻantā ṉevvuyirun tantāṉ pitāvaik kolaipurintāṉ kuṟṟaṅka ṭīrntā-ṉulakiṟ ṟaṉimutaṉmai pūṇṭuyarntōr vēṇṭuvarēṟ ṟappām viṉaiyum viparīta mām'. _itu viparītappaṭa vantamaiyāl, viparītap piṟa poruḷ vaippāyiṟṟu. `kōvalarvāy vēyṅkuḻalē yaṉṟik kuraikaṭaluṅ kūvit tamiyōraik kollumāṟ-pāvāy periyōrum pēṇātu ceyvarō tammiṟ ciṟiyār piṟarkkiyaṟṟun tīṅku'. _itu kūṭātataṉaiyuṅ kūṭuvataṉaiyuṅ kūṭaccoṉṉamaiyāl, _irumai _iyaṟkaip piṟa poruḷ vaippu.


Vi_163 [T.V.Gangadharan's transl.] & Vi_164 [T.V.Gangadharan's transl.]
((taṭaimoḻiyaṇiyiṉ vakai))

{{C PUTTA}}

_āci yaṉātaraṅ kāraṇaṅ kāriya maiyamētup
pēcu mupāyañ cilēṭai muyaṟci piṟaporuḷvaip(pu)
_ēcil karuṇainaṭ pōṭu karuma mikaḻccivaṉcol
tēci ṉirakkan talaimai yaṉucayañ ceṟṟameṉṉē.

veppan tarumam paravacat tōṭu viyaṉkuṇamaṟ(ṟu)
_oppup poruḷiṉ taṭaimoḻi taṉṉai _uraittuṇarntu
ceppa muṭaiyavar kālaṅkaṇ mūṉṟiṟ ṟiruttippiṉṉum
_eppaṇpu koṇṭa vikaṟpam variṉu miyaṟṟuvarē.

{{C PERUN}}

(_i-ḷ) _ācit taṭaimoḻiyum, _aṉātarat taṭaimoḻiyum, kāraṇat taṭaimoḻiyum, kāriyat taṭaimoḻiyum, _aiyat taṭaimoḻiyum, _ētut taṭaimoḻiyum, _upāyat taṭaimoḻiyum, cilēṭait taṭaimoḻiyum, muyaṟcit taṭaimoḻiyum, piṟaporuḷ vaipput taṭaimoḻiyum, karuṇait taṭaimoḻiyum, naṭput taṭaimoḻiyum, karumat taṭaimoḻiyum, _ikaḻccit taṭaimoḻiyum, vaṉcol taṭaimoḻiyum, _irakkat taṭaimoḻiyum, talaimait taṭaimoḻiyum, _aṉucayat taṭaimoḻiyum, ceṟṟat taṭaimoḻiyum, veppat taṭaimoḻiyum, tarumat taṭaimoḻiyum, paravacat taṭaimoḻiyum, kuṇat taṭaimoḻiyum, _uṭaṉpāṭṭut taṭaimoḻiyum, poruḷ taṭaimoḻiyum _eṉa vikaṟpikkappaṭāniṉṟa taṭaimoḻiyalaṅkārattai mūṉṟu kālattiṉōṭum poruntuvittuk kūṟuvar. _itu neṟiyākap piṟavāṟṟāṉ vantaṉavum _amaittukkoḷvar (_e-ṟu.)

varalāṟu:- `_ēkuka vaṉpa reḷitākac ceṉṉeṟikkaṇ yāṉu miṉitirukka vīṇṭu'. _itu _āci coṉṉamaiyāl, _ācit taṭaimoḻi. `_ācai poruṭkillai yaṉparkkiṉ ṟeṉpakka lēkuka niṟka viṉi'. _itu _aṉātarat taṭaimoḻi. `kaṇviṟ puruvattā ṉērtara nīcīṟi _eṉṉām piṟaritaṟin teṉṉākum-paṇṇiya kuṟṟamoṉ ṟeṉpakka liṉmaiyāṟ kūrntīru maccañ ciṟitumuḷa taṉṟu'. _itu _accattiṟkuk kāraṇamākat taṉpāṟ kuṟṟamiṉmai kūṟiṉamaiyāl,kāraṇat taṭaimoḻi. `_aṉpa rakaṉṟā ravarkuṟitta kārpparuvam vanta tuyirttilaṇ mātu'. _itu cākaikkuk kāraṇaṅkūṟi _ataṉ kāriyamāy _uḷḷa cākaiyaivilakkiyamaiyāl, kāriyat taṭaimoḻiyāyiṟṟu. `miṉṉō poḻiliṉ viḷaiyāṭu mivvuruvam poṉṉōveṉ ṉuñcuṇaṅkiṟ pūṅkoṭiyō-veṉṉō ticaiyulavuṅ kaṇṇun tiraṇmulaiyun tōḷiṉ micaiyiruḷun tāṅkuvatō miṉ'. _itu _aiyuṟṟataṉai vilakkutalāl, _aiyat taṭaimoḻi. `_emmi tituveṉ ṟirappavariṟ koḷḷutalāṟ cemmaimali vaḷḷaleṉṟu ceppat takāynīyē! _itu _ētut taṭaimoḻi. "kālaṉeṉaik kāṇā toḻiyum vakaiyaruḷi ñālat takalutiyēl yāṉataṟ kāṟṟuvaṉē'. _itu _upāyat taṭaimoḻi. `maṉṉutaṉuc cōti makaramī ṉañcevvāy paṉṉumivaṟ ṟōṭoṉṟip pārtikaḻnta-niṉṉuṭaiya vūṉamilā vāṇmukamā moṇmatiyoṉ ṟuṇṭāki lēṉaimati taṉṉāliṅ keṉ. _itu cantiraṉōṭokkac cilēṭai ceytu _ataṉai maṟuttalāl, cilēṭaittaṭaimoḻi. `_ēkeṉṟu colla muyaluva tēkaleṉ ṟākumeṉ vāycol vatu'. _itu muyaṟcit taṭaimoḻi. `nūlelāṅ kaṟṟavaṉē yāṉālu nōkkaṟā vāliyaniṉ kātalē māviyappuc-cālavu mārātu mālkaṭaluk kāṟelā mennāḷun tīrātu pāyntāluñ ceṉṟu'. _itu piṟa poruḷ vaipput taṭaimoḻi. `_iriyaṉ makaḷi rilañemali yīṉṟa variviravu ceṅkāṟ kuḻavi-yarukiruntaṅ kūmaṉpā rāṭṭa vuṟaṅkumē cempiyaṉṟa ṉāmampā rāṭṭātār nāṭu'. _itu karuṇait taṭaimoḻi. `_ēkuka vēkutiyē lērā vuraipiṟakkuṅ kālattiṉ muṉṉē kaṭitu'. _iḵtu _uṟuti coṉṉamaiyāl, naṭput taṭaimoḻi. karumattaṭaimoḻiyāvatu, _oru poruḷiṉ pakkattuḷḷa karumattaittaṭaiyākkutal. tarumamāvatu _ātēyam; tarumiyāvatu _ātāram. `kuṭainiṉ ṟatucemmai kōloṭu ceṉṟatu kōmaṉuvi ṉaṭainiṉ ṟatukali ñālaṅ kaṭantatu naṉmaiyaṉṟi yiṭainiṉṟa toṉṟuṇ ṭiyāteṉi ṉirācakaṇ ṭīravaniṉ ṟoṭainiṉṟa tārpuṉai vārmaṭa vārpaṭun tuṉpuṟavē'. _ivviṭattuk tarumiyāyiṉāṉaracaṉ; karumamāyiṉatu tīmai. _ataṉaittaṭuttamaiyāl, tarumat taṭaimoḻiyāyiṟṟu. `_ācai perituṭaiyē māruyirmē lapporuṇmē lācai ciṟitu maṭaikilamāṟ-ṟēcu vaḻuvā neṟiyiṉ varumporuṇmēl vaḷḷā leḻuvā yoḻivā yiṉi'. _itu _ētuvai _ikaḻntu vilakkiṉamaiyāl, _ikaḻccittaṭaimoḻiyāyiṟṟu. `meyyē poruṇmēṟ piritiyēl vēṟoru taiyalār nāṭṭan takuniṉakku-neyyilaivēl vaḷḷal pirivaṟṟam pārtteṅkaḷ vāṇāḷaik koḷḷa vuḻalumāṅ kūṟṟu'. _itu valitākac coṉṉamaiyāl vaṉcol taṭaimoḻi. `_ūca ṟoḻiliḻakku moppu mayiliḻakkum vācañ cuṉaiyiḻakkum vaḷḷalē-tēcu poḻiliḻakku nāḷaiyē pūṅkuḻali nīṅka veḻiliḻakku mantō vitaṇ'. _itu _irakkan tōṉṟat taṭuttamaiyāl, _irakkat taṭaimoḻi. `_eṉṉuyirkkut tīṅkillai yiṉpan tarumvaḻiyum poṉṉum peṟalāmaṅ kāṉālum pōkkoḻiyē'. _itu talaimait taṭaimoḻi. `ceyta tavamillait tēṭiya māṭillai yeytiya nūlo ṭiyaipillai-meyyaṉpu mēyanaṇpar tāmillai mētiṉiyiṉ mellavē pōyiṟ ṟiḷamai pularntu'. _itu _aṉucayat taṭaimoḻi. _itaṉaik kaiyaṟavu _eṉiṉum _amaiyum. `_ēkuva ṉiyāṉeṉ ṟeṭutturaitta nīyiṉip pōkileṉ pōkākkā leṉ'. _itu ceṟṟat taṭaimoḻi. `tēṭit tantiṭa māṭiṟ pōkkuṟa nāṭit ticaimamicai yōṭunam miṟaiyē'. _itu veppat taṭaimoḻi. `paiṅkuḻalum pārap paṇaimulaiyu muṇmaiyā liṅkivaḷuk kuṇṭō viṭai'. _itu tarumat taṭaimoḻi; tarumamāvatu _ātēyam. _ivviṭattuttarumamāy _uṇmaikku _ātāramāy niṉṟa _iṭaiyait taṭuttamaiyāl,tarumat taṭaimoḻi. `celka tiruvuḷamēl yāṉaṟiyēṉ ṟēṅkamaṭa mallamatu tāṅku matarviḻiyiṉ-mellimai nōkku vilaṅkumēl nōmivaṭaṉ kātalainī pōkki yakalvāy poruṭku'. _itu taṉ vacamallāmaiyaik kūṟi vilakkiṉamaiyāl, paravacattaṭaimoḻi. `mātar tuvaritaḻvāy mainta ruyirkavaruñ cīta muṟuval ceyalaḻikku-mītulavā nīṇṭamatarviḻika ṇeñcaṅ kiḻittulavum yāṇṭaiyatō meṉmai yivarkku'. _itu kuṇattai vilakkutalāl, kuṇat taṭaimoḻi. `_appō taṭuppa taṟiyē ṉaruḷceyta tippō tivaḷu micaikiṉṟāḷ-tappil poruḷō pukaḻō tarappōvīr mālai yiruḷō nilavō veḻum'. _itu _uṭaṉpaṭṭāṟ pōlat taṭuttamaiyāl, _uṭaṉpāṭṭut taṭaimoḻi. `kaṇṇu maṉamuṅ kavarntava ḷāṭiṭameṉ ṟeṇṇa laruḷu maṭaiyāḷan-taṇṇiḻaliṉ cuṟṟellai koṇṭucuḻal cōtit tiraḷallāṉ maṟṟillai kāṇum vaṭivu'. _itu poruḷ tōṉṟat taṭuttamaiyāl, poruḷtaṭaimoḻi. `piṉṉum _eppaṇpu koṇṭa vikaṟpam' _eṉṟamaiyāl, `cellu neṟiyaṉaittuñ cēma neṟiyāka malka nitiyam vaḷañciṟakka-vellu maṭaṟṟēr viṭalā yakaṉṟuṟaiyi ṉāṅkō riṭattē piṟakka viyām'. _eṉa varum vāḻttut taṭaimoḻiyum, `viḷaiporuṇmē laṇṇal virumpiṉaiyē līṇṭeṅ kiḷaiyaḻukai kēṭpataṟku muṉṉam-viḷaitēṉ puṭaiyūṟu pūntār puṉaikaḻalāy pōkkiṟ kiṭaiyūṟu tōṉṟāmu ṉēku'. _eṉa varum tuṇaic ceyaṟṟaṭaimoḻiyum mutalāyiṉa koḷka. `pālaṉ ṟaṉaturuvāyp pārulakuṇ ṭālilaiyiṉ mēlaṉṟu nītuyiṉṟāy meyyeṉpa-rālaṉṟu vēlaicēr nīratō viṇṇatō maṇṇatō cōlaicūḻ kuṉṟeṭuttāy col'. _itu _iṟantakālat taṭaimoḻi. `nakaiyu muvakaiyuṅ kolluñ ciṉattiṟ pakaiyu muḷavō piṟa'. _itu nikaḻkālat taṭaimoḻi. `mullaik koṭinuṭaṅka moykāntaḷ kaiyeṭuppa mella viṉavaṇṭu vīḻntiraṅka-melliyarmēṟ ṟīvāy neṭuvāṭai cērntāṟ ceyalaṟiyēṉ pōvā yoḻivāy poruṭku'. _itu _etirkālat taṭaimoḻi. piṟavum _aṉṉa.


Vi_165 [T.V.Gangadharan's transl.]
((vitirēka _aṇiyiṉ vakai))

{{C PUTTA}}

_orumai yirumai cilēṭai yuyarpiṉo ṭētuvaṉṟip
perumai malicāti yoppām vitirēkam pēcutoḻil
_arumai malikuṇañ cātiyeṉ ṟākumav vētuvumaṟ(ṟu)
_irumai nikaḻñā pakaṅkā rakamā milaṅkiḻaiyē!

{{C PERUN}}

(_i-ḷ) _orumai vitirēkam, _irumai vitirēkam, cilēṭai vitirēkam, _uyarpu vitirēkam, _ētu vitirēkam, cāti vitirēkam, _oppu vitirēkam _eṉa vitirēkattaik kūṟupaṭuppar. _atu toḻil, kuṇam, cāti paṟṟik kūṟṟiṉāṉum kuṟippiṉāṉum varum. _ētu vitirēkattai ñāpaka _ētuvum, kāraka _ētuvum _eṉak kūṟupaṭuppar (_e-ṟu.)

`_aṉaittulakuñ cēypō yarunitiyaṅ kaikkoṇ ṭiṉaittaḷavē yeṉṟaṟ karitāyp-paṉikkaṭaṉ maṉṉavaniṉ cēṉaipōṉ maṟṟatu nīrvaṭiviṟ ṟeṉṉu mituvoṉṟē vēṟu'. _itu _oṉṟaṟkoru pētañ coṉṉamaiyāl, _orumai vitirēkam. `vēṅkaivaṉa nāṭaṉ vicayaṉavā ṭaikkatipa ṉōṅku pukaḻutayā tittaṉukkut-tāṅkukaṭa ṉērāmeṉ ṟālu niṟattā lavaṉceyyaṉ kārār niṟamak kaṭal'. _itaṉuḷ _iraṇṭukkum _iraṇṭu pētañ coṉṉamaiyāl, _irumai vitirēkam. `_ēṟaṭarttu viṉmurukki yevvulakuṅ kaikkoṇṭu māṟaṭartta vāḻi valavaṉaik-kāṟoḻutaṟ keñciṉā rilleṉiṉu māya ṉikaṉeṭumāl vañciyā ṉīrnāṭṭār maṉ'. _itu cilēṭai vitirēkam. `malitērāṉ kacciyu mākaṭalun tammu ḷoliyum perumaiyu mokku-malitērāṉ kacci paṭuva kaṭalpaṭā kacci kaṭalpaṭuva vellām paṭum'. _itu _uyarpu vitirēkam. `vaṉmai yuyarpu niraippēṟu vāṉpuka ḻeṉṉu miyaipiluṇ ṭākilu-maṉṉavaraik kāciṉiyaic cūḻntuṅ kaṭaṉēra māṭṭātu mācoṉṟa lālalaiyiṉ vāy'. _itu ceyaṟkai _ētuc coṉṉamaiyāl, kārakavētu vitirēkam. `_uḷateṉ ṟaṉaṅka ḷuṭalait tirukil veḷiyaṉṟi vēṟō riṭai'. _itu _iyaṟkai _ētuc coṉṉamaiyāl, ñāpakavētu vitirēkam. `kallātār vāyiṟ kaṭuñcollāṅ kāraravu nallāraic ceṉṟu naṉikaṭikkuñ-collāvōr mantiramu millai makitalattē maṟṟumoru tantiramu millaiyataṉ cālpu'. _itu pāmpāka _uruvakañceytum _ataṉ cātiyiluḷḷa kuṇattaivēṟupaṭuttalāl, cāti vitirēkam. `mātarāy niṉvataṉan tāmaraiyeṉ ṟivviraṇṭaṉ mētaku pētam viritturaippiṟ-kōtilā niṉkaṇ ṇatuniṉṟa niṉmuka nīṭupuṉaṟ ṟaṉkaṇ ṇatukamalan tāṉ'. _itu _oppu vitirēkam. piṟavum _aṉṉa. _ivaiyaṉaittuṅ kūṟṟiṉāṉuṅ kuṟippiṉāṉum varumāṟu _uyttuṇarntukoḷka.


Vi_166 [T.V.Gangadharan's transl.]
((vipāvaṉai, curukku _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

pāvum vipāvaṉai pallō raṟiyum paricoḻittu
mēvu miyalpu kuṟippētu nīkki viḷaivuraiyām;
vīvil kavitāṉ karutu poruḷai veḷippaṭuttaṟ
kōviya mēcuruk kāmaṟai colli ṉuraittiṭiṉē.

{{C PERUN}}

(_i-ḷ) niṟutta muṟaiyāṉē vipāvaṉai _eṉṉum _alaṅkāramum curukku _eṉṉum _alaṅkāramum kūṟukiṉṟāṉ. vipāvaṉaiyāvatu, _oṉṟiṉ viḷaivu _uraikkuṅkāṟ palarum _aṟiya nikaḻuṅ kāraṇam _oḻittup piṟitoru kāraṇaṅ kaṟpippatu. _atu kuṟippu vipāvaṉaiyum, _iyalpu vipāvaṉaiyum, kāraṇam vilakkik kāriyam pulappaṭuttum vipāvaṉaiyum _eṉavarum. curukku _eṉṉum _alaṅkāram kavi taṉṉāṟ karutappaṭṭa poruḷai maṟaittu _ataṉai veḷippaṭuttaṟkut takka piṟitoṉṟiṉaic colvatu (_e-ṟu.)

`vīvil' _eṉṟu mikuttuc colliyavataṉāl, _atu _aṭaiyum poruḷum _ayalpaṭa moḻitalum, _aṭai potuvākkip poruḷ vēṟupaṭa moḻitalum, _aṭai viravip poruḷ vēṟupaṭa moḻitalum, _aṭaiviparītappaṭṭup poruḷ vēṟupaṭamoḻitalum _eṉṟu nālu vakaiyāṉ varum.

varalāṟu:- `tīyiṉṟi vēntamiyōr cintai ceḻuntōl vāyiṉṟi maññai makiḻtūṅkum-vāyilā riṉṟic cilarūṭa ṟīrntā rikaliṉṟik kaṉṟic cilaivaḷaikkuṅ kār'. _iḵtu _iyalpu vipāvaṉai. `kaṭaiyāmē kūrtta karuneṭuṅkaṇ ṭēṭip paṭaiyāmē yēyntataṉam pāvāy-kaṭaiñemirak kōṭṭāmē kōṭum puruvaṅ kulikaccē ṟāṭṭāmē cēnta vaṭi'. _itu kuṟippu vipāvaṉai. `pūṭṭāta viṟakuṉittup poṅku mukilōṅkun tīṭṭāta vampu citaṟumā-līṭṭamāyk kāṇāta kaṇparappun tōkai kaṭumpaḻikku nāṇā tayarttār namara'. _itu kāraṇam vilakkik kāriyam pulappaṭuttum vipāvaṉai. _iṉṉum, `kāraṇa miṉṟi malayā nilaṅkaṉalu mīra mativetumpaṟ keṉṉimittaṅ-kārikaiyārk kiyāmē taḷara viyalpāka nīṇṭaṉakaṇ tāmē tiraṇṭa taṉam'. _eṉavum, `pāyāta vēṅkai malarap paṭumatamā pūvāta puṇṭarika meṉṟeṇṇi-mēvip piṭitaḻuvi niṉṟuṟaṅkuṅ kāṉiṟ piḻaiyām vaṭitaḻuvum vēlōy varal'. _eṉavum varuvaṉavaṟṟaiyum vipāvaṉaiyiṉpāṟ paṭuttukkoḷka. `veṟiko ḷiṉaccurumpu mēyntatōr kāviṟ kuṟaipaṭutēṉ vēṭkuṅ kuṟuku-niṟaimatuccērn tuṇṭāṭun taṉmukattē cevvi yuṭaiyatoru vaṇṭā maraipirinta vaṇṭu'. _iḵtu _aṭaiyum poruḷum _ayalpaṭa moḻital. `_uṇṇilavu nīrmaittā yōvāp payaṉcurantu taṇṇaḷi tāṅku malarmukattuk-kaṇṇekiḻntu nīṅka lariya niḻaluṭaittāy niṉṟemakkiṅ kōṅkiya cōlai yuḷatu'. _itu vaḷḷalaik koḷḷa niṉṟu _aṭai potuvāyp poruḷ vēṟupaṭa vantatu. `taṇṇaḷicērn tiṉcoṉ maruvun takaimaittā yeṇṇiya vepporuḷu mennāḷu-maṇṇulakil vantu namakkaḷittu vāḻu mukiloṉṟu tantatu muṉṉait tavam'. _ituvum _oru vaḷḷalaik koḷḷa niṉṟu _aṭai viravip poruḷ vēṟupaṭa vantatu. `kaṭaipō lulakiyaṟkai kālattiṉ ṟīṅkā laṭaiya vaṟitāyiṟ ṟaṉṟē-yaṭaivōrk karumai yuṭaittaṉṟi yantēṉ cuvaittāyk karumai viravāk kaṭal'. _itu vaṟumaiyuṟṟāṉ _ōr vaḷḷalaik koḷḷa niṉṟu poruḷ vēṟupaṭṭu _aṭai viparītappaṭa vantatu.


Vi_167 [T.V.Gangadharan's transl.]
((_aticayam, nōkku _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

_aruḷu maticaya māṉṟōr viyappa tulakiṟavāp
poruḷkuṇa maiyan tuṇivu tiriveṉap pōṟṟuvarāl;
perukiya nōkkatu taṟkuṟip pēṟṟam peyarporuḷāy
varuvatum pērāp poruḷatu māka vakuttaṉarē.

{{C PERUN}}

(_i-ḷ) _aticayamāvatu _āṉṟōrkku viyappuṭaittāka varuvatu; _atu _ulakanaṭai _iṟavātu poruḷaticayamum, kuṇavaticayamum, _aiyavaticayamum, tuṇivaticayamum, tirivaticayamum _eṉṉuṅ kūṟupāṭṭāl varum. nōkku _eṉṉum _alaṅkāran taṟkuṟippēṟṟamām; _aḵtu _iyaṅku poruḷum _iyaṅkāp poruḷum _eṉa varum (_e-ṟu.)

_aticayameṉiṉum, perukku _eṉiṉum, mikaimoḻiyeṉiṉum _okkum.

varalāṟu:- `paṇṭu purameritta tīyē paṭarntiṉṟu maṇṭa mukaṭu neruppaṟā-toṇṭaḷirkkai valli taḻuvak kuḻainta vaṭamēru villi nutaṉmēl viḻi'. _itu poruḷaticayam. `mālai nilavoḷippa māta riḻaipuṉainta nīla maṇika ṇiḻalumiḻa-mēlvirumpic cellu mivaḷkuṟitta celvaṉpāṟ cērtaṟku valliruḷā kiṉṟa maṟuku'. _itu kuṇavaticayam. `_uḷḷam pukuntē yulāvu morukāleṉ ṉuḷḷa muḻutu muṭaṉparuku-moḷḷiḻainiṉ kaḷḷam perukum viḻiperiya vōkavalvē ṉuḷḷam peritō vurai'. _iḵtu _aiyavaticayam. `_āḷuṅ kariyum pariyuñ corikuruti tōḷun talaiyuñ cuḷitteṟintu-nīḷkuṭaiyum vaḷvār muracu maṟitiraimēṟ koṇṭoḻuka voḷvā ḷuṟaikaḻittāṉ vēntu'. _itu tuṇivaticayam. _itaṉait toḻilaticayam _eṉpārum _uḷar. `tiṅkaḷ corinilavu cērveḷḷi vaḷḷattup paiṅkiḷḷai pāleṉṟu vāymaṭuppa-vaṅkayavē kāntar muyakkoḻintār kaivaṟitē nīṭṭuvarā lēntiḻaiyār pūntukilā meṉṟu'. _itu tiripaticayam. piṟavum _aṉṉa. `maṇpaṭutōṭ kiḷḷi matayāṉai māṟṟaracar veṇkuṭaiyait tēytta vekuḷiyāl-viṇṭoṭarntu pāyuṅko leṉṟu paṉimatiyun taṉṉuruvan tēyun teḷivicumpi ṉiṉṟu'. _iḵtu _iyaṅku poruḷ nōkku. `vēṉil veyiṟkuṭainta meyvaṟumai kaṇṭiraṅki vāṉil vaḷamaruḷum vaṇpuyaṟkut-tāṉumetir tātumē takka matuvun taṭañciṉaikkaip pōtumī tēntum poḻil'. _iḵtu _iyaṅkāp poruḷ nōkku.


Vi_168 [T.V.Gangadharan's transl.]
((_ētu _eṉṉum _alaṅkāram))

{{C PUTTA}}

_ētu vuraippi ṉituvitu viṉviḷai veṉṟuraittal;
_ōtiya kāraka ñāpaka muḷḷato ṭoṉṟiṉoṉṟu
māti yapāva maḻivupā ṭeṉṟu mapāvamiṉmai
tīti loruṅkuṭaṉ ṟōṟṟamyut tāyuttañ ceppuvarē.

{{C PERUN}}

(_i-ḷ) _ētu _eṉṉum _alaṅkāram _oṉṟiṉiṭattoṉṟu viḷaintatākac colluvatu; _atu kārakavētuvum, ñāpakavētuvum, _uḷḷataṉ _apāvamum, _oṉṟiṉoṉṟu _apāvamum, _aḻivupāṭṭapāvamum, _eṉṟumapāvamum, _iṉmaiyapāvamum, _oruṅkuṭaṉ ṟōṟṟamum, yuttamum, _ayuttamum _eṉa vikaṟpikkappaṭum (_e-ṟu.)

varalāṟu:- `malaiyi lalaikaṭalil vāḷaraviṉ veyya talaiyiṟ payiṉṟa tavattāṟ-ṟalaimaicēr poṉmātu pullupukaḻc cōḻaṉ puyampuṇara veṉmā tavattō miyām'. _itu kārakavētu. `kātalaṉmē lūṭal karaiyiṟattal kāṭṭumāṉ mātar nutalviyarppa vāytuṭippa-mītu maruṅkuvaḷai viṉmuriya vāḷiṭuka nīṇṭa karuṅkuvaḷai cēnta karuttu'. _itu ñāpakavētu. `karavōṭu niṉṟār kaṭimaṉaiyiṟ kaiyēṟ ṟiravōṭu niṟpitta temmai-yaravōṭu mōṭṭāmai pūṇṭa mutalvaṉai muṉvaṇaṅka māṭṭāmai pūṇṭa maṉam'. _iḵtu _uḷḷataṉ _apāvam. `poymmai yuṭaṉpuṇarār mēlāṉār poymmaiyu meymmaicūḻ mēlārai mēvāvā-mimmuṟaiyāṟ pūvalarnta tārār pirintāṟ polaṅkuḻaiyār kāvalarcoṟ pōṟṟal kaṭaṉ'. _iḵtu _oṉṟiṉ _oṉṟu _apāvam. `kaḻinta tiḷamai kaḷimayakkan tīrnta toḻintatu kātaṉmē lūkkañ-cuḻintu karuneṟiyuṅ kūntalār kātaṉōy tīrnta toruneṟiyē cērnta tuḷam'. _iḵtu _aḻivupāṭṭu _apāvam. `yāṇṭu moḻitiṟampār cāṉṟava remmaruṅku mīṇṭu mayilka ḷiṉamiṉamāy-mūṇṭeḻunta kālaiyē kārmuḻaṅku meṉṟayarēl kātalartēr mālaiyē nampāl varum'. _iḵtu _eṉṟum _apāvam. `kārār koṭimullai niṉkuḻaṉmēṟ kaipuṉaiya vārāmai yillai vayavēntar-pōrkaṭanta vāḷaiyēr kaṇṇi nutaṉmēl varumpacalai nāḷaiyē nīṅku namakku'. _iḵtu _iṉmai _apāvam. `virinta matinilaviṉ mēmpāṭum vēṭkai purinta cilaimatavēḷ pōrum-pirintōr niṟaitaḷarvu mokka nikaḻntaṉavā lāvi poṟaitaḷarum puṉmālaip pōtu'. _iḵtu _oruṅkuṭaṉ tōṟṟam. `poṉṉi vaḷanāṭaṉ kaivēl poḻinilavāl muṉṉa racaintu mukuḷikkun-taṉṉēr poravanta vēntar puṉaikaṭakac ceṅkai yaravinta nūṟā yiram'. _iḵtu yuttam. `_ikaṉmatamāl yāṉai yiṇaivarā veṅkōṉ mukamatiyiṉ mūra ṉilavā-ṉakamalarva ceṅkayaṟka ṇallār tirumaruvu vāḷvataṉa paṅkayaṅkaḷ cālap pala'. _iḵtu _ayuttam. piṟavum _aṉṉa.


Vi_169 [T.V.Gangadharan's transl.]
((nuṇukkam, _ilēcam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tikaḻu nuṇukkaṅ kuṟippiṟ ṟoḻiliṟ ṟiṟamuṇarttal;
nikaḻu milēcameyc cattuvam vēṟu neṟiyiṉuyttal;
_ikaḻu moḻiyiṟ pukaḻtalu mēttiya viṉṉuraiyiṟ
pukaḻu naṭaiyiṟ paḻittalum pōṟṟuvar poṟṟoṭiyē!

{{C PERUN}}

(_i-ḷ) nuṇukkam _eṉṉum _alaṅkāram kāriyaṅkaḷai marapāṟ collātēyuṇarttal; _atu kuṟippu nuṇukkam, toḻilnuṇukkam _eṉa _iraṇṭu vakaiyām; _ilēcam _eṉṉum _alaṅkāram kaṇṇiṉ nīr vārtal, mey cilirttal mutalāṉa cattuvaṅkaṭku vēṟu kāraṇañ colvatu; _ikaḻvatu pōlap pukaḻtalum pukaḻvatupōlikaḻvatum _itaṉpāṟpaṭumeṉṟu kūṟuvārumuḷar (_e-ṟu.)

varalāṟu:-

`kātalaṉ melluyirkkuk kāval purintatāṟ
pētaiya rāyam piriyāta-mātar
paṭariruḷkāl cīykkum pakalavaṉai nōkkik
kuṭaticaiyai nōkkuṅ kuṟippu'.

_itu kuṟippiṉālē _iravukkuṟi nērntamaiyāl, kuṟippu nuṇukkam.

`pāṭal payilum paṇimoḻi taṉpaṇaittōṭ
kūṭa lavāvāṟ kuṟippuṇarttu-māṭavaṟku
meṉṟīn toṭaiyāḻiṉ mellavira ṟaivantā
ḷiṉṟīṅ kuṟiñci yicai.

_iḵtu _iṭaiyāmattai _akkālattiṟkuriya kuṟiñci _icaiyaip pāṭikkuṟittalāl, toḻil nuṇukkam.

`kalluyartōṭ kiḷḷi paritoḻutu kaṇpaṉicōr
melliyalār tōḻiyarmuṉ vēṟoṉṟu-colluvarāṟ
poṅkum paṭaiparappi mīteḻunta pūntukaḷcērn
teṅkaṇ kaluḻntaṉavā leṉṟu'.

`matuppoḻitār maṉṉavaṉai mālkarimēṟ kaṇṭu
vitirppa mayirarumpa meyyiṟ-putaittāḷ
vaḷavā raṇaneṭuṅkai vaṇṭivalai vāynta
viḷavāṭai kūrnta teṉa'.

_ivai kaṇṇīrarumpal, meymmayir cilirttal _eṉṉum tattuvaṅkaḷaivēṟu neṟiyiṟ puṇarttalāl _ilēcamām.

`_āṭaṉ mayiliyali yaṉpa ṉaṇiyākaṅ
kūṭuṅkāṉ melleṉ kuṟippaṟiyā-ṉūṭa
liḷivanta ceykai yiravāḷaṉ yāṇṭum
viḷivanta vēṭkai yilaṉ'.

`maṉṉiya peṇṇai vataiceyta vāḷvaliyuṅ
kaṉṉiyai yeytik kalantatuvum-poṉṉik
kulamaṅkai taṉṉaik kolaicey tatuvu
malarmaṅkai kōṟkōr vaṭu'.

_ivai pukaḻāp pukaḻcci _ilēcam.

`mēya kalavi viḷaipōḻtu melliyanañ
cāya raḷarāmaṟ ṟāṅkumāṟ-cēyiḻaiyāy
pōrvēṭṭa mēṉmaip pukaḻāḷaṉ yāmvirumpit
tārvēṭṭa tōḷviṭalai tāṉ'.

_iḵtu pukaḻntāṟpōlap paḻitta _ilēcam.


Vi_170 [T.V.Gangadharan's transl.]
((niraṉiṟai, cuvai, _ūkkam, pariyāyam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

niraṉiṟai yāvatu collum poruḷu niraṉiṟuttal;
viravu makiḻcci yuḷanika ḻārvam viḷampumoḻi;
_uriya cuvaitā ṉiratamēm pāṭṭurai yūkkameṉpa;
pariyāya mōrporuḷ tōṉṟap piṟitu pakartaleṉṉē.

{{C PERUN}}

(_i-ḷ) collaiyāvatu poruḷaiyāvatu niraiyē niṟuttal niraṉirai _eṉṉum _alaṅkāramām; _uḷanikaḻ _ārvaṅkūṟumoḻi makiḻcciyām; _irata vacaṉam cuvaiyām; _ūkkamāvatu, taṉmēmpāṭṭuraiyām; pariyāyam tāṉ karutiya poruḷaip piṟa moḻiyāṟ pakartalām (_e-ṟu.)

varalāṟu:- `kārikai meṉmoḻiyā ṉōkkāṟ katirmulaiyāl vārpuruvat tāliṭaiyāl vaiyakatti-ṉērtolainta kolli vaṭineṭuvēl kōṅkarumpu viṟkarumpu valli tamiyēṉ maṉattu'. /_iḵtu collai niṟutti _aṭaivē poruḷālē kaṇṇaḻittalāl, niraṉiṟai_eṉṉum _alaṅkāramām. poruḷkaḷiṟ coṉṉa niraṉiṟai vikaṟpamellāmvantavaḻik kaṇṭuraittuk koḷka. `colla moḻitaḷarntu cōrun tuṇaimalarttōḷ pulla virutōḷ puṭaipeyarā-mella niṉaivē meṉiṉeñ ciṭampōtā tempāl vaṉaitārāy vantataṟku māṟu'. _iḵtu neñcuḷ nikaḻnta _ārvattaip pulappaṭa _uraittalāl makiḻcci_eṉṉum _alaṅkāram. `_uṇṇikaḻ makiḻcci pulappaṭa vuraitta ṟiṇṇiya vārva moḻiyeṉac ceppuvar'. makiḻcci _eṉiṉum _ārvamoḻi _eṉiṉum _okkum. _iṉic cuvaiyoṉpatum _āmāṟu. `_ūṭuka maṉṉō voḷiyiḻai yāmirappa nīṭuka maṉṉō virā'. _itu ciruṅkāram. `cērnta puṟavi ṉiṟaitaṉ ṟirumēṉi yīrntiṭ ṭuyartulaitā ṉēṟiṉā-ṉērnta koṭaivīra mōmeyn niṟaikuṟaiyā vaṅkaṭ paṭaivīra mōvavaṉ paṇpu'. _itu vīram. `kaiyil viraṉerittuk kāṟaḷarntu vāypularntu meypaṉippat tāḷil viḻumivaṉō-vuyyak kaḷivēka māṟāk karipuraḷac ceṅkai yoḷivē lukaippā ṉiṉi'. /_iḵtu _accam. `kuṭaruṅ koḻuppuṅ kurutiyu meṉpun toṭaru narampoṭu tōlu-miṭaiyiṭaiyē vaitta taṭiyu muṭampumā maṟṟivaṟṟā lettiṟattā ḷīrṅkōtai yāḷ'. _iḵtu _iḻippu. `muttarumpic cempoṉ muṟitataintu paintukiriṉ ṟottalarntu palkalaṉuñ cūḻntoḷiruṅ-kottiṉām poṉṉēr maṇikoḻikkum pūṅkā virināṭaṉ ṟaṉṉēr poḻiyun taru'. _itu viyappu. `kaḻalcērnta tāḷviṭalai kātalimey tīṇṭu maḻalcērntu taṉṉeñ cayarntāṉ-kuḻalcērnta tāman tariyā tacaiyun taḷirmēṉi yīman tarikkumō veṉṟu'. _iḵtu _avalam. `kaipicaiyā vāymaṭiyāk kaṇcivavāt tīviḻiyā meykulaiyā vērā vekuṇṭeḻuntāṉ-veyyapōrt tārvēynta tōḷāṉ makaḷait tarukeṉṟu pōrvēntaṉ ṟūticaitta pōtu'. _iḵtu _uruttiram. `paḷḷiyuḷ vāḻum paṟiyaṟu mātavar piḷḷaika ḷellām periyavar mutirntavar veḷḷaikaḷ pōla vilāviṟa nakkunak kuḷḷava rellā moruṅkuṭaṉ māyntār'. _itu muṟukiya nakai. `taṉṉuyirk kiṉṉāmai tāṉaṟivā ṉeṉkolō maṉṉuyirk kiṉṉā ceyal'. _itu cāntam. `navaitī roṉpaḵ tāku muṭporuḷ cuvaivāyk kiḷappatu cuvaiyeṉa moḻipa'. `malaikarantu pōkātō vaṟṟātō pavva malarkatirōṉ vīḻāṉō vañci-nilaiyeṉakkup pārvēnta ropparō pāynīrk kurukulattār pōrvēntē yāṉmuṉinta pōtu'. _itu taṉ vali mikuttuc coṉṉamaiyāl, taṉ mēmpāṭṭurai. `tākkiya viṭatteṉait taṭuppavar yāreṉa _ūkkaṅ kūṟuta lūkka mākum'. `miṉṉikarā mātē viraiccān tuṭaṉpuṇarntu niṉṉikarā mātavikkīḻ niṉṟaruṇī-taṉṉikarāc centī varamalaruñ ceṅkāntaṭ pōtuṭaṉē yintī varaṅkoṇarval yāṉ'. _itu kuṟitta poruḷaip piṟitoru vaḻiyāṟ colliṉamaiyāl, pariyāya moḻiyāyiṟṟu. _utayaṇaṉ kātai mutalāyiṉavaṟṟuḷ _uḷḷuṟai poruḷākac colliyavellām pariyāyam. `kuṟitta poruḷaip piṟitoru vaḻiyāṟ pulappaṭa vuraittal pariyāya moḻiyē'.


Vi_171 [T.V.Gangadharan's transl.]
((camāyitam, _utāratai, _avaṉuti _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tāṅkuñ camāyitan tāṉmuyal ceyti taṉatupayaṉ
_āṅkata ṉālaṉṟi maṟṟoṉṟi ṉālvanta tākac collal;
tīṅki lutāratai celvamu muḷḷamuñ cīrmaiceppal;
_ōṅku mavaṉuti yuṇmai tavira vuraittiṭalē.

{{C PERUN}}

(_i-ḷ) tām muyalkiṉṟa kāriyattiṟkup piṟitoṉṟu tuṇai ceytatākac collal camāyitamām; _utāratai _eṉṉum _alaṅkāram celva mikutiyum _uḷḷa mikutiyuñ collutalām; _uṇmai maṟuttu vēṟu collutal _avaṉutiyām; _atu ciṟappavaṉutiyum, poruḷavaṉutiyum, kuṇavavaṉutiyum _eṉa mūṉṟākac colluvar (_e-ṟu.)

varalāṟu:- `vāṉkuṇat tempikku maṉṉu peruñcelvam yāṉkoṭuppēṟ keṅkōṉu mikkaḷittā-ṉāṉpōyk karumpēṟu nāṭṭārtaṅ kāvalaṉṟaṉ ṟēvi tarumpēṟu maṟṟuṇṭō cāṟṟu'. _itaṉuḷ tāṉ koṭuppāṉākavirunta _aracukkut tacarataṉum _uṭaṉpaṭṭāṉ_eṉṟamaiyāl camāyim _eṉṉumalaṅkāramāyiṟṟu. `niṉaivuṭaip poruḷai nirapputaṟ katuvun tuṇaiyeṉap paṭuvatu tuṇaippē ṟeṉpa'. camāyitam _eṉiṉum tuṇaippēṟu _eṉiṉum _okkum. `kaṉṟum vayavēntar celvam palakavarntu meṉṟum vaṟiyō riṉaṅkavarntu-moṉṟu maṟivaritāy niṟku maḷaviṉatāṟ cōri ceṟikatirvēṟ ceṉṉi tiru'. _itu celvamikuti coṉṉamaiyāl, celvamikuti _utāratai. `maṇṇakaṉṟu taṉkiḷaiyu nīṅki vaṉamaṭaintu paṇṇun tavamuyalum pārttaṉār-viṇṇiṟantu mītaṇṭar kōṉkulaiyum veyyōr kulantolaittāṉ kōtaṇṭa mētuṇaiyāk koṇṭu'. _iḵtu _uḷḷamikuti coṉṉamaiyāl _uḷḷamikuti _utārttam. `celvamu muḷḷamuñ cīrmaicep piṭuta loḷḷiya vutārttameṉ ṟuraittaṉar koḷalē'. `naṟaikamaḻtār vēṭṭār nalanīttu nāṇu niṟaiyu nilaitaḷarā nīrmai-yaṟaneṟicūḻ ceṅkōla ṉallaṉ koṭuṅkōlaṉ ṟevvaṭupōr veṅkōpa mālyāṉai vēntu'. _iḵtu _oruvaṉaic ciṟappittu varutalāl, ciṟappavaṉuti. `nilaṉām vicumpā nimirpuṉalān tīyā malarkatirām vāṉmatiyā maṉṟi-yalarkoṉṟai yoṇṇaṟun tārā ṉoruva ṉuyirkkuyirā yeṇṇiṟanta vepporuḷu mām'. _itu poruḷiṭattu vantamaiyāl, poruḷavaṉuti. `maṉuppuvimēl vāḻa maṟaivaḷarkku mārap paṉittoṭaiyaṟ pārttiparkō ṉeṅkōṉ-ṟaṉikkavikai taṇmai niḻaṟṟaṉṟu taṟṟoḻuta pētaiyarkku vemmai niḻaṟṟāy mikum'. _itu kuṇattiṉiṭattu vantamaiyāṟ kuṇavavaṉuti. `ciṟappiṉuṅ kuṇattiṉun tiruviṉuñ cīrmaiyai maṟuttuṭaṉ moḻiva tavaṉuti vaḻakkē'. _itu piṟavalaṅkāraṅkaḷōṭu kūṭiyum varum. `naṟavēntu kōtai nalaṅkavarntu nalkā maṟavēntaṉ vañciyā ṉallaṉ-ṟuṟaiyiṉ vilaṅkāmai niṉṟu viyaṉṟamiḻnā ṭaintiṉ kulaṅkāval koṇṭoḻukuṅ kō'. _itu cilēṭaip poruḷmēl vantamaiyāl, cilēṭai _avaṉuti. piṟavum vantavaḻik kaṇṭukoḷka.


Vi_172 [T.V.Gangadharan's transl.]
((cilēṭai _eṉṉum _alaṅkāram))

{{C PUTTA}}

ceppuñ cilēṭai yorutiṟañ cērcoṟ palaporuḷai
_oppa vuṇarttal; _oruviṉai palviṉai yōṅkumuraṇ
tuppuṟaḻ vāyiṉ colāy! niya mattō ṭaniyamamun
tappil virōtat tuṭaṉavi rōtamuñ cāṟṟiṉarē.

{{C PERUN}}

(_i-ḷ) cilēṭaiyeṉṉum _alaṅkāram _oruvakaiyāka niṉṟa coṟ palaporuḷ teriya niṟpatu; _atu _oruviṉaic cilēṭaiyum, palaviṉaic cilēṭaiyum, muraṇ cilēṭaiyum, niyamac cilēṭaiyum, _aniyamac cilēṭaiyum, virōtac cilēṭaiyum, _avirōtac cilēṭaiyum _eṉa varum (_e-ṟu.)

varalāṟu:- `_ampoṟ paṇaimukattut tiṇkōṭ ṭaṇinākam vampuṟṟa vōṭai malarntilaṅka-vumpar navampuriyu nāṇmatiyuṅ kaṅkaiyu naṇṇit tavampurivārk kiṉpan tarum'. _itu _oru viṉaiyilē cilēṭittamaiyiṉāl, _oru viṉaic cilēṭai. `tavirvil matuvuṇ kaḷitaḷirppa nīṇṭu cevimaruvic cennīrmai tāṅkik-kuyilicaiyu miṉṉuyirā nuṇṇiṭaiyār meṉṉōkku mēvalā riṉṉuyirai yīrkiṉ ṟaṉa'. _itu pala viṉai koṇṭu niṟṟalāl, palaviṉaic cilēṭai. `_oruviṉai muṭittalum palaviṉai muṭittalu moruviṉai palaviṉaic cilēṭai yākum'. `mālai maruvi matitiriya māmaṇañcey kālait tuṇaimēva lārkaṭiya-vēlaimēṉ mikkār kaliyaṭaṅkā tārkkum viyaṉpoḻilkaḷ pukkār kaliyaṭaṅkum puḷ'. _itu muraṇat toṭuttamaiyāl, muraṇ viṉaic cilēṭai. `muraṇa varuvatu muraṇviṉaic cilēṭai'. `veṇṇīrmai tāṅkuvaṉa muttē veṟiyavāyk kaṇṇīrmai cōrva kaṭipoḻilē-paṇṇīrmai meṉkō liyāḻē yiraṅkuvaṉa vēlvēntē niṉkō ṉilavu nilattu'. _itu cilēṭittavaṟṟai niyamittuc coṉṉamaiyāl, niyamac cilēṭai._iṉṉum _itaṉai _iruporuḷa niyamaccilēṭai, mupporuḷ niyamaccilēṭai_eṉap pala vikaṟpaṅkaḷālum _uraippārum _uḷar. _avai vantavaḻikkaṇṭukoḷka. `ciṟaipayilva puṭkulamō tīmpuṉalu maṉṉa viṟaivanī kāttaḷikku mellai-muṟaiyiṟ koṭiyaṉa māḷikaiyiṉ kuṉṟamē yaṉṟik kaṭiyaviḻpūṅ kāvu muḷa'. _itu cilēṭitta poruḷ niyamañ ceyyātē maṟṟum _oru poruḷcollutalāl, niyamac cilēṭai. `viccā taraṉēṉu mantarattu mēvāṉā laccuta ṉāyiṉumam māyaṉalaṉ-nicca niṟaivāṉ kalaiyā ṉakaḷaṅka ṉīti yiṟaiyā ṉanakaṉeṅ kōṉ'. _itu cilēṭittavaṟṟaip piṉṉarum virōtippac cilēṭittamaiyāl virōtaccilēṭai. `cōti yiravi karattā ṉiravoḻikku mātiṭattāṉ maṉmataṉai māṟaḻikku-mītā manakamati tōṟṟik kumuta maḷikkun tanata ṉirunitikkōṉ ṟāṉ'. _itu muṉṉarc cilēṭitta poruḷaip piṉṉarum virōtiyāmaṟcilēṭittamaiyāl, _avirōtac cilēṭai. _ivvaṉaittuc cilēṭaiyuñcemmoḻic cilēṭaiyum pirimoḻic cilēṭaiyum _eṉa _iraṇṭu kūṟupaṭum_eṉak koḷka.

varalāṟu:- `ceṅkaraṅka ḷāliravu nīkkun tiṟampurintu paṅkaya mātar nalampayilap-poṅkutayat tōrāḻi veyyō ṉuyarnta neṟiyoḻuku nīrāḻi nīṇilattu mēl'. _itu _oru vaḻi niṉṟa col vēṟupaṭātu pala poruḷ tantamaiyāl, cemmoḻic cilēṭai. `taḷḷā viṭattēr taṭantā maraiyaṭaiya veḷḷā varimā ṉiṭarmikuppa-vuḷvāḻtēñ cintun takaimaittē yeṅkōṉ ṟiruvuḷḷa nantun toḻilpurintār nāṭu'. _itu _oru vaḻi niṉṟa col pirintu tokai vēṟupaṭṭup pala poruḷ koṇṭamaiyāl, pirimoḻic cilēṭai.


Vi_173 [T.V.Gangadharan's transl.]
((ciṟappu, _uṭaṉilai, muraṇ _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

celluñ ciṟapput toḻilkuṇa maṅkañ citaintiṭiṉu
nalla payaṉpaṭa nāṭṭal; _uṭaṉilaic coṉṉayantu
colluṅ kuṇamuta lotta tokuttal; columporuḷum
pullum virōtam puṇariṉ muraṇeṉpa poṟṟoṭiyē!

{{C PERUN}}

(_i-ḷ) ciṟappeṉṉum _alaṅkāram, kuṟaiyuṭaṉē mēmpāṭu tōṉṟac colluvatu; _atu kuṇakkuṟai vicēṭamum, toḻiṟkuṟai vicēṭamum, cātikkuṟai vicēṭamum, poruṭkuṟai vicēṭamum, _uṟuppukkuṟai vicēṭamum _eṉa vikaṟpikkappaṭum. _uṭaṉilaiccol _eṉṉum _alaṅkāram poruḷkaḷ tammil _oppāyiṉavaṟṟai _oruṅku kūṭṭic collutalām. _atu pukaḻtaṟkaṇṇum, paḻittaṟkaṇṇum varum. muraṇ _eṉṉum _alaṅkārañ collum poruḷum māṟupaṭa vaittalām (_e-ṟu.)

ciṟappeṉiṉum vicēṭameṉiṉum _okkum. _oppumaik kūṭṭameṉiṉum _uṭaṉilaiccol _eṉiṉum _okkum. muraṇ _eṉiṉum virōtam _eṉiṉum _okkum.

varalāṟu:- `kōṭṭan tiruppuruvaṅ koḷḷā vavarceṅkōl kōṭṭam purinta koṭaicceṉṉi-nāṭṭañ civantaṉa villai tiruntār kaliṅkañ civantaṉa centīt teṟa'. _itu kuṇattilē kuṟaivu kūṟik kāriyattilē mēmpāṭu tōṉṟaccoṉṉamaiyāl, kuṇakkuṟai vicēṭam. `_ēṅkā mukilpoḻiyā nāḷum puṉaṟēṅkum pūṅkā virināṭaṉ pōrmatamā-nīṅkā vaḷaipaṭṭa tāḷaṇikaṇ māṟetirnta tevvar taḷaipaṭṭa tāṭṭā marai'. _itu toḻiṟkuṟai vicēṭam. `mēya niraipurantu veṇṇey toṭuvuṇṭa vāyaṉār māṟēṟṟa mārpurintār-tūya peruntaruvum piṉṉuṅ koṭuttuṭaintār viṇmēṟ purantaraṉum vāṉōrum pōl'. _itu cātikkuṟai vicēṭam. `tollai maṟaitēr tuṇaivaṉpā lāṇṭuvarai yellai yirunāḻi neṟkoṇṭōr-melliyalā ḷōṅkulakil vāḻu muyiraṉaittu mūṭṭumā lēṅkolinīrk kacci yiṭam'. _itu poruṭkuṟai vicēṭam. `yāṉai yiratam pariyā ḷivaiyillait tāṉu maṉaṅkaṉ ṟaṉukkarumpu-tēṉār malarainti ṉālveṉ ṟaṭippaṭuttāṉ māra ṉulakaṅkaṇ mūṉṟu moruṅku'. _itu _uṟuppukkuṟai vicēṭam. `pūṇṭāṅku koṅkai poravē kuḻaiporuppun tūṇṭāta teyvac cuṭarviḷakku-nāṇṭāṅku vaṇmaicāl cāṉṟa varuṅkāñci vaṇpatiyu muṇmaiyā luṇṭiv vulaku'. _itu pukaḻuṭaṉilai. `koḷporuḷ veḵkik kuṭiyalaikkum vēntaṉu muḷḷatu collāc calamoḻi māntaru millirun tellai kaṭappāḷu mimmūvar vallē maḻaiyarukkuṅ kōḷ'. _itu paḻippuṭaṉilai. piṟavum _aṉṉa. `cōlai payiluṅ kuyiṉmaḻalai cōrntaṭaṅka vālu mayiliṉaṅka ḷārtteḻunta-ñālaṅ kuḷirnta mukilkaṟutta kōpañ civanta viḷarnta tuṇaipirintār mey'. `kālaiyu mālaiyuṅ kaikūppik kāṟoḻutāl mēlai viṉaiyellāṅ kīḻavāṅ-kōlak karumāṉṟōl veṇṇīṟṟuc cemmēṉip paintārp perumāṉaic ciṟṟam palattu'. _ivai muraṇ. `moḻiyiṉum poruḷiṉu muraṇutal muraṇē'. _itu piṟavalaṅkāraṅkaḷōṭum varum. `_iṉamā ṉikala veḷiyavā mēṉum vaṉamēvu puṇṭarikam vāṭṭum-vaṉamār kariyuruvaṅ koṇṭu maricitaṟak kāṭṭum virimalarmeṉ kūntal viḻi'. _itu cilēṭai muraṇ; piṟavum _aṉṉa.


Vi_174 [T.V.Gangadharan's transl.]
((nuvalā nuvaṟci, terivil pukaḻcci, cuṭṭu _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

māṟi yikaḻmoḻi vaṇpuka ḻāynuva lāccolvarum;
tēṟun terivil pukaḻcciyoṉ ṟaippaḻik kappiṟitu
kūṟip pukaḻutal; cuṭṭā nikaḻpayaṉ koḷporuḷil
vēṟu paṭanaṉmai tīmai veḷippaṭal mellaṇaṅkē!

{{C PERUN}}

(_i-ḷ) nuvalāc colleṉṉum _alaṅkāram _oru poruḷaip paḻittāṟpōlap pukaḻtalām; pukaḻāp pukaḻcciyeṉiṉum nuvalāc col _eṉiṉum _okkum. terivil pukaḻcciyāvatu, _oṉṟaip paḻittaṟku vēṟoṉṟaip pukaḻtalām. cuṭṭeṉṉum _alaṅkāram _oru vakaiyāl nikaḻporuḷiṭattē varum payaṉaip piṟitoṉṟaṟku naṉmaiyāvatu tīmaiyāvatu tōṉṟac collutalām (_e-ṟu.)

nitaricaṉam _eṉiṉum cuṭṭeṉiṉum _okkum.

varalāṟu:- `niṉaivariya palpukaḻār niṉkulattut tollō raṉaivaraiyum pulliṉā ḷaṉṟē-maṉunūl puṇarnta neṟiyoḻukum pūḻiyanī yinnāṇ maṇanta taṭamalarmēṉ mātu'. _itu pukaḻāp pukaḻcci. `_iravaṟiyā yāvaraiyum piṉcellā nalla taruniḻalun taṇṇīrum pullu-moruvar paṭaittaṉavuṅ koḷḷāvip puḷḷimāṉ pārmēṟ ṟuṭaittaṉavē yaṉṟō tuyar'. _itu terivil pukaḻcci. `piṟarcelvaṅ kaṇṭāṟ periyōr makiḻvuñ ciṟiyōr poṟāta tiṟamu-maṟivuṟī_ic ceṅkamala meymalarnta tēṅkumuta mēpacanta poṅkoḷiyōṉ vīṟeytum pōtu'. _itu naṉmai veḷippaṭac colliya cuṭṭu. `periyō ruḻaiyum piḻaiciṟituṇ ṭāki lirunilattil yāru maṟiyat-terivikkun tēkkuṅ kaṭalulakil yāvarkkun teḷḷamutam vākku matimēṉ maṟu'. _itu tīmai tōṉṟac colliya cuṭṭu.


Vi_175 [T.V.Gangadharan's transl.]
((_oruṅkiyal, parimāṟṟam, _āci _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

tuppā roruṅkiyal tūya viṉaipaṇ piraṇṭuporuṭ(ku)
_oppā vorucollu vaippa tuyarpari māṟṟamatu
ceppār poruṇmā ṟiṭal; tika ḻāciyiṉ cīrmaicoliṉ
tappāta vācīr vacaṉa meṉavuṇar tāḻkuḻalē!

{{C PERUN}}

(_i-ḷ) _oruṅkiyal _alaṅkāram, _iraṇṭu poruṭkup porunta _oru coṟpuṇarvatu; _atu viṉai puṇarnilaiyum, paṇpu puṇarnilaiyum _eṉa _iraṇṭu vakaippaṭṭu mūṉṟām vēṟṟumaiyāṉ varum. puṇarnilaiyeṉiṉum _oruṅkiyal _eṉiṉumokkum. parimāṟṟamāvatu, poruḷ koṭuttup poruḷ koḷvatākak kūṟutal; parivarttaṉai _eṉiṉum parimāṟṟam _eṉiṉumokkum. _āci _eṉṉum _alaṅkāram _ācīr vacaṉañ collutalām (_e-ṟu.)

varalāṟu:- `pūkkāl puṉainta puṉavar maṭamaka ṇōkkānōk kuṇṭārai nōvatevaṉ-nōkkātē kaḷḷa niṟaiyuṅ karuṅkaṇṇāṟ kaṭṭaḻittā ḷuḷḷa niṟaiyō ṭoruṅku'. _itu viṉai puṇar nilai. `pūṅkāviṟ puḷḷoṭuṅ puṉmālaip pōḻtuṭaṉē nīṅkāta vemmaivāy nīṇṭaṉavāṟ-ṟāṅkātal vaikkun tuṇaivar varumavati pārttāvi yuykkun tamiyā ruyir'. _itu paṇpu puṇar nilai. `kāmaṉai veṉṟāṉ caṭaimatiyuṅ kaṅkaiyun tāma niḻaloṉṟu tāṅkoṭuttu-nāmap paruvā ḷaraviṉ paṇamaṇika ṭōṟu muruvā yirampeṟ ṟuḷa'. `cāyalu nāṇu mavarkoṇṭār kaimmāṟā nōyum pacalaiyun tantu'. _ivai parimāṟṟam. `mikaicērnta nākamum veṇmatiyun tammiṟ pakaitīrnta mālcaṭaiyōṉ kāppa-mukaimalarak kōḻi yaṉupamaṉa kōram pulivāḻi vāḻiya maṇṭalattu vāṉ'. _itu _āci moḻi. vāḻttu _eṉiṉum _amaiyum.


Vi_176 [T.V.Gangadharan's transl.]
((virāvu, pāvikam _eṉṉum _alaṅkāraṅkaḷ))

{{C PUTTA}}

paṇpu tarumpal lalaṅkārañ cērntu payiluvatu
naṇpu tarumvirā vām;pā vikamatu naṟkaviyiṉ
_oṇporu ḷiṉṟoṭar kāppiya muṟṟi ṉuraipeṟumāl;
viṇpuṭai niṉṟiṭai yaiccī ṟiyamulai melliyalē!

{{C PERUN}}

(_i-ḷ) virāvalaṅkāram, pala _alaṅkāraṅkūṭi niṟpatu. pāvikameṉpatu, muḻukkāppiyamum _oruṅku poruntiya kuṇamām (_e-ṟu.)

varalāṟu:- `taṇṭuṟainīr niṉṟa tavattā laḷimaruvu puṇṭarika niṉvataṉam pōṉṟatā-luṇṭō payiṉṟā ruḷamparukum pāṉmoḻiyāy pārmēṉ muyaṉṟāṉ muṭiyāp poruḷ'. _itu pala _alaṅkāramum maruvi niṉṟamaiyāl, virāvalaṅkāramām. virāveṉiṉum, viraviyal _eṉiṉum, caṅkīraṇam _eṉiṉum _okkum. pāvikam kāppiyat taṉmaiyātaliṉ, taṉic ceyyuḷāl _eṭuttukkāṭṭu _amaivataṉṟu.


Vi_177 [T.V.Gangadharan's transl.]
((mēl kūṟiya _alaṅkāraṅkaḷiṉ puṟanaṭai))

{{C PUTTA}}

_īṇṭiya muṟṟēka tēca vuvamai yuruvakameṉ
ṟōṇṭoru mūṉṟā vuruvaka mōtuvar; kāraṇamun
tūṇṭu makāra ṇamumā mikaimoḻi colvar; _ellām
vēṇṭiya vēṇṭiya vāṟu vikaṟpippa melliyalē!

{{C PERUN}}

mēl vakutta _alaṅkāramaṉaittiṟkum _āvatōr puṟanaṭai kūṟukiṉṟāṉ.

(_i-ḷ) muṟṟuruvakam, _ēkatēcavuruvakam, _uvamaiyuruvakam _eṉa _uruvakattai mūṉṟākavum; _akāraṇa mikaimoḻi, kāraṇa mikaimoḻi _eṉa mikaimoḻiyai _iraṇṭākavum vikaṟpippar; _ēṉaiya _alaṅkāraṅkaḷaiyum vēṇṭiya vēṇṭiyapaṭikkellām vikaṟpippar (_e-ṟu.)

cūttirattil `_uvamaiyuruvakam' _eṉṟāṉāyiṉum, moḻi māṟṟi `_uruvakavuvamai' _eṉṟu koḷka. `miṉṉirukkac cāṭi viḻuttuvalai mummatamā muṉṉurumik kōcai muḻakkākap-peṇṇuruva vārmeṉ mulaiyār maṉakkōṭṭai mēlvarumē kārmēka meṉṉuṅ kaḷiṟu'. _itu muṟṟuruvakam. `_iraṅku kuyiṉmuḻavā viṉṉicaiyāḻ tēṉā varaṅka maṇipoḻilā vāṭum pōlu miḷavēṉi laraṅka maṇipoḻilā vāṭumāyiṉ maraṅkoṉ maṇantakaṉṟār neñcameṉ ceyta tiḷavēṉil'. _itu _ēkatēca _uruvakam. `villē ruḻavar pakaikoḷiṉuṅ koḷḷaṟka collē ruḻavar pakai'. _itu villiṉai _ērākavuṭaiya _uḻavareṉṟum, colliṉai _ērākavuṭaiya _uḻavareṉṟum _uruvakamākki, _iruvaraiyum poruṭṭeḷivāl _uvamittaliṉāl _uruvakavuvamai. `paitta laippaṇa nāka maḻaṉṟiṭa moytta laikkiḷai muṉṉiya pōreṉak kaitta lattu mukiḻttatu kārmuka metta laiccilam pāyara veytumē'. _itu kāraṇa mikaimoḻi. _akāraṇa mikaimoḻi vantavaḻik kāṇka.


Vi_178 [T.V.Gangadharan's transl.]
((pāṭṭukkaḷiṉ vakai))

{{C PUTTA}}

yāppai yiyampiṭiṉ muttaka mōṭu kuḷakantokai
kāppiya mām; mut takantaṉ poruḷōr kaviyiṉmuṟṟum;
vāyppiṟ kuḷakam palapāṭ ṭoruviṉai; maṉṉutokai
kōppiṟ poruḷaṉa; kāppiya mānūl koṭiyiṭaiyē!

{{C PERUN}}

(_i-ḷ) ceyyuḷ muttakamum, kuḷakamum, tokainilaiyum, kāppiyamum _eṉa nālvakaippaṭum; muttakamāvatu, _oru kaviyilē viṉai muṭivatu; kuḷakamāvatu, pala kavi _oru viṉaiyāl muṭivatu. tokai nilaiyāvatu, poruḷ, _iṭam, kālam, toḻil _ākiyavaṟṟiṟ pala pāṭṭoruṅku tokkatu. kāppiyamāvatu, perunūlām (_e-ṟu.)

poruḷāṟṟokkatu puṟanāṉūṟu _iṭattāṟṟokkatu kaḷavaḻi nāṟpatu. kālattāṟṟokkatu kār nāṟpatu. toḻilāṟṟokkatu _aintiṇai. pāṭṭāṟṟokkatu kalit tokai. _aḷavāṟṟokkatu kuṟuntokai.


Vi_179 [T.V.Gangadharan's transl.]
((collaṇiyāmāṟu:))

{{C PUTTA}}

_ātiyu mīṟu miṭaiyu maṭiyoṉṟi lēmaṭakkum
_ōtiya pātaṅka ṇāṉkiṉu mām;_oru pātamuṟṟun
tītiya lāmai maṭakkalu muṇṭu; terintavaṟṟaik
kōtiya lāmai vikaṟpat tiṉilaṟi kōlvaḷaiyē!

{{C PERUN}}

(_i-ḷ) _ōraṭiyiṉkaṇṇē talaimaṭakkāy varutal, _iṭaimaṭakkāy varutal, kaṭaimaṭakkāy varutal, maṭakkalaṅkāramām; _ummaiyāṉ mūṉṟiṭattum _iraṇṭiṭattum maṭakkutalumuṇṭu. palapātattiṉ mutaliṭai kaṭai maṭakki varutalum mūṉṟiṭattum maṭakki varutalum _uṇṭu. pātamuṟṟum maṭakkiyum varum (_e-ṟu.)

`_otta veḻuttiṟ poruḷvē ṟāka vaittumoḻi maṭakkiṉatu maṭakkeṉap paṭumē'. _eṉak koḷka. `paṇṇaikku naṉmaruṅkiṟ pārittup pāṭṭayarum paṇṇaik kuvaḷaiyaṅkaṭ pāṉmoḻiyār-paṇṇaik koṭiyā ṭuyarmāṭak kuṉṟiṉavē yeṉṟik koṭiyā ṭuyarmāṭak kuṉṟu'. _itu mutaṉ maṭakku. _iṭai maṭakkiṉavu mīṟu maṭakkiṉavum vanta vaḻik kaṇṭukoḷka. maṭakkeṉiṉum yamakam _eṉiṉum _okkum. `maṇimaruṅ kuṭaiyaṉa vayirak kōṭṭaṉa vaṇimaruṅ karuviya vāla vāyiṉa maṇimaruṅ kuṭaiyaṉa vayirak kōṭṭaṉa vaṇimaruṅ karuviya varaca vēḻamē'. _iḵtu _aṭimaṭakku. piṟavum _aṉṉa.


Vi_180 [T.V.Gangadharan's transl.]
((piṟar kōḷ kūṟal))

{{C PUTTA}}

tantira vutti kuṇamata mēyurai tarkkantaṉṉil
vantiya leṇkōṇ mutalā yuḷamālai māṟṟumuṉṉā
vantiyal cittira meṉṟiṉ ṉavumalaṅ kārameṉṟē
tantiya laccilar coṉṉā ravaṟṟaiyuñ cārntaṟiyē.

{{C PERUN}}

(_i-ḷ) tantiravuttiyum, tantira kuṇamum, _āciriya matamum, tantiravuraiyum, tarkka nūliṟcoṉṉa _eṇkōḷum, _ētuvum, _eṭuttuk kāṭṭum, piramāṇamum mutaliyaṉavum, mālai māṟṟu mutaliya cittirac ceyyuḷum _alaṅkāram _eṉpārumuḷar. _avaiyellā mārāyntaṟika. `mutalāyuḷa' _eṉṟataṉāl niraṉiṟai mutaliya poruḷkōḷaṇiyum, _antāti, muraṇ mutaliya toṭaiyaṇiyum, mōṉai mutaliya yāppaṭiyaṇiyum, toṭarnilaic ceyyuṭku vallōr vakutta meymmakiḻvākiya ceyyuḷiṉaṇiyumaṟintukoḷka (_e-ṟu.)

tantiravuttiyāvaṉa: - nutalippukutal, _ottumuṟai vaittal,tokuttuc cuṭṭal, vakuttuk kāṭṭal, muṭittuk kāṭṭal, muṭiviṭaṅkūṟal, tāṉeṭuttu moḻital, piṟaṉkōṭ kūṟal, coṟporuḷ virittal,toṭarccoṟ puṇar/ttal, _iraṭṭuṟa moḻital, _ētuviṉ muṭittal, _oppiṉmuṭittal, māṭṭeṟintoḻukal, _oḻintatu vilakkal, _etiratu pōṟṟal,muṉmoḻintu kōṭal, piṉṉatu niṟuttal, vikaṟpattiṉ muṭittal,muṭintatu muṭittal, _uraittumeṉṟal, _uraittāmeṉṟal, _orutalaituṇital, _eṭuttukkāṭṭal, _eṭutta moḻiyiṉeyta vaittal,_aṉṉatallatituveṉa moḻital, _eñciyacolli ṉeytakkūṟal, piṟanūṉmuṭintatu tāṉuṭaṉpaṭutal, taṉkuṟi vaḻakkamika veṭutturaittal,colliṉ muṭiviṉapporuṇ muṭittal, _oṉṟiṉa muṭittal taṉṉiṉamuṭittal, _uyttuṇaravaittal _eṉa muppattiraṇṭām. tantira kuṇamāvaṉa:- curuṅka vaittal, viḷaṅkac collal,naviṉṟōrkkiṉimai, naṉmoḻi puṇarttal, _ōcaiyuṭaimai, _āḻamuṭaimai,_ulaka malaiyāmai, muṟaiyiṉ vaittal, viḻumiyatu payattal,viḷaṅkutāraṇantaral _eṉap pattām _eṉka. _āciriya matamāvaṉa:- maṟuttal, _uṭaṉpaṭutal, piṟartam matamēṟkoṇṭu kaḷaital, tā_aṉāṭṭit taṉā_atu niṟuttal, _iruvar māṟukōḷorutalaituṇivu, piṟanūṟkuṟṟaṅ kāṭṭal, piṟitoṭu paṭā_aṉ taṉmatamvakuttal _eṉa _ēḻum _eṉakkoḷka. tantira vuraiyāvaṉa:- cūttirantōṟṟal, col vakuttal, coṟporuḷuṇarttal, viṉātal, viṭuttal, vicēṭaṅ kāṭṭal, _utāraṇaṅ kāṭṭal,_āciriya vacaṉaṅ kāṭṭal, _atikāra vacaṉaṅkāṭṭal, tokuttumuṭittal, virittuk kāṭṭal, tuṇivu kūṟal, payaṉoṭu puṇarttal,karutturaittal _eṉap patiṉāṉku _eṉpa. _ivaṟṟuṭ cila varumāṟu:- `nallā ṟeṉiṉuṅ koḷaṟītu mēlulaka milleṉiṉu mītalē naṉṟu'. _iḵtu _iraṭṭuṟa moḻital. `_ilarpala rākiya kāraṇa nōṟpār cilarpalar nōlā tavar'. _itu _ētuviṉ muṭittal. `taṉṉuyir nīppiṉuñ ceyyaṟka tāṉpiṟi tiṉṉuyir nīkkum viṉai'. _itu maṟuttal. `_aruṭcelvañ celvattuṭ celvam poruṭcelvam pūriyār kaṇṇu muḷa'. _iḵtu _iṉṉatallatituveṉa moḻital. `mikiṉuṅ kuṟaiyiṉu nōyceyyu nūlōr vaḷimutalā veṇṇiya mūṉṟu'. _itu māṭṭeṟintoḻukal. `pirivuraikkum vaṉkaṇṇa rāki laritavar nalkuva reṉṉu nacai'. _itu _etir maṟuttal. `_aṟaviṉai yāteṉiṟ kollāmai kōṟal piṟaviṉai yellān tarum'. _itu tokuttuk kāṭṭal. `naṉṟi maṟappatu naṉṟaṉṟu naṉṟalla taṉṟē maṟappatu naṉṟu'. _itu viḷaṅkac collutal. `_ariyavaṟṟu ḷellā maritē periyāraip pēṇit tamarāk koḷal'. _itu naviṉṟōrkkiṉimai. `vīṇāḷ paṭāmai naṉṟāṟṟi ṉaḵtoruvaṉ vāṇāḷ vaḻiyaṭaikkuṅ kal'. _itu _uyttuṇara vaittal. `yātāṉu nāṭāmā lūrāmā leṉṉoruvaṉ cāntuṇaiyuṅ kallāta vāṟu'. _itu viṉātal. `_epporu ḷettaṉmait tākilu mapporuḷ meypporuḷ kāṇpa taṟivu'. _itu viḻumiyatu payattal. `tīyavai ceytār keṭuta ṉiḻaṟaṉṉai vīyā taṭiyuṟain taṟṟu'. `_aruḷilārk kavvulaka millaip poruḷilārk kivvulaka millā tiyāṅku'. _ivai tarkkattil _eṭuttukkāṭṭup pōli. `kaṭalōṭā kālva ṉeṭuntēr kaṭalōṭu nāvāyu mōṭā nilattu'. _itu kāṇṭal. `calattāṟ poruḷceytē mārttal pacumaṭ kalattuṇīr peytirī_i yaṟṟu'. _iḵtu _aṉumāṉam. `piṟarkkiṉṉā muṟpakaṟ ceyyiṟ ṟamakkiṉṉā piṟpakaṟ ṟāmē varum'. _itu piṟanūṉ muṭintatu tāṉuṭaṉpaṭutal. _iṉic cittirak kaviyāmāṟu collukiṉṟāṉ.


Vi_181 [T.V.Gangadharan's transl.]
((cittirak kavi))

{{C PUTTA}}

_ēṟiya mālaimāṟ ṟēcak karamiṉat tāleḻuttāṟ
kūṟiya pāṭṭu viṉāvut taramēka pātamaṉṟit
tēṟiya kātai karappuc cuḻikuḷañ cittirappā
vīṟiyal kōmūt tiriyum piṟavum viritturaiyē.

{{C PERUN}}

(_i-ḷ) mālai māṟṟu mutaṟ kōmūttiriyīṟākak kūṟiya _aṉaittuñ cittirakkaviyām (_e-ṟu.)

mālai māṟṟāvatu, mīḷa vācittālum _atuvēyāvatu. cakkaramāvatu, nāṉkāraic cakkaram _āṟāraic cakkaram _eṭṭāraiccakkaramutaliya cakkaramāka vācikkalāvatu. _iṉattālum _eḻuttāluṅ kūṟiya pāṭṭāvaṉa, valliṉam melliṉam_iṭaiyiṉattoṉṟālē varutal ceyyiṉ _ōriṉappāṭṭām. _ōreḻuttālē muṟṟum varuvaṉa _ōreḻuttuppāṭṭām. viṉāvuttaramāvatu, viṉuviṉukkuc coṉṉa _uttaramellāmoṉṟākattokukka _ōr poruḷ payappatu. _ēkapātam, nāṟkāluccarikkap poruḷ vēṟāvatu.

varalāṟu:- `kāṇimā pūvarē rēvapū māṇikā'. `nīvāta mātavā tāmōka rākamō tāvāta mātavā nī'. _ivai _iṟuti mutalāka vācittālum _avaiyēyātalāṉ mālai māṟṟām. cakkarakkavi varumāṟu:- `mātavā pōti varatā varuḷamalā pātamē yōtu curarainī-tītakala māyā neṟiyaḷippāy vāraṉ pakalāccīrt tāyā lalakilaru ṭāṉ'. _itu _ārtōṟu nāṉkeḻuttu niṉṟu koppūḻil rakāram peṟṟu, kuṟaṭṭiṉvacutārai _eṉṉum peyar vantu, cakkarattil _irupatteṭṭeḻuttāymuṭinta nāṉkāraiccakkaram. `taṇmalar villitaṉ pōrā ṉamakkut tayaiyaḷitta kaṇmalark kāvik ketirā vaṉavaṉṟu kaippolinta paṇmalar yāḻpayil vārārvu cērpati nākaimikka taṇmai yakattup patumatata mātar taṭaṅkaṇkaḷē'. /_iḵtu _ārtōṟum _oṉpatu _eḻuttu niṉṟu, koppūḻiṉ kaṇ rakaravākārampeṟṟu, kuṟaṭṭiṟ pōtivāṉavar _eṉṟu vantu, cakkarattil_irupattunāṉkeḻuttāy muṭinta _āṟāraic cakkaram. ##ha mālavaṉamutaliyavimaiya(vātipavāṉava) (patipakavāṉapumi)(patipavāṉapumi) revaṇamikakālaṉeḻi(ṉalala) (lava) (lala)ṉakāriyalaṅakitaṉaveceṭaṉiṉaṉuruvānatevākāṅakatuvā (ṇa) (ṉa) (ṉa)ṅakamikālacilareṉaṟapoṉaṟivuḷaṉetiripavaṉamakāmuraṇavācoṉaṉamaṉakā(laṉuma) (luṉu) (laṉu)ṉaṟuvetavāleṉa (ṉāṉa) (ṟāṉa)(ṉāṉa) kaḻakunāṭaṉamilakaṉaṟuṉaṉiyaveṉaṟukanatucori (yireyilepa)(yamireyileya) (yayireyileya)tāyayoviṉoṅakūranatamaroṅakūḻavāmamā [vu]ṇaṭāranataviraikakolapapūṇamālai [ca] cāra (pi) (pi) (ma)ṉamakimaṭi (tato) (kako) (tato)ṉaṟiyacacaṭaiyetapūṇaṭiṉiyuyirameṟapoṟapoṭeṇaṇiyalāranaṉaṉeṭu(mālaiyiṭatati) (yiṭakakiṉu) (yiṭakakiṉu)ṉuyatatamālakoḷāyaviṇaṇiṉiṉalalāra (maṇana) (maṉaṉa) (maṉaṉa)lalāraviḻatataṉaraciṟa [ra] papūkakūṟā [vica] [vici] paṇaṇokaro(pa) (ma) (pa) peṇaṇāranatu (nitatalu) (nikakalu) (nikakalu)vāyata tāraṅakoḷakaiyiṉoyatiratatārali (li) (vi) (vi)loyayeṉaveta(tu) (ta) (tu)tu(ni) (ṉi) (ṉi)ṉai[yā]velakeṉaṟuvaḷavaṉa pāramikucire. _itu _eṭṭāraic cakkaram. _itaṟkup pirattāra _ilakkaṇamāvatu:- _itu _eṭṭāraic cakkaram. _itaṟkup pirattāra _ilakkaṇamāvatu:- _eṭṭārāy nēmi patiṉēḻāy _ārtōṟum paṭṭa patiṉē #eḻuttāyac-cuṭṭiya koppūḻi ṉīṟṟeḻuttāyk koṇṭapuṟat tuṇṭattut tappā virupat tiraṇṭeḻuttāyt-tuppēṟa vīreṭ ṭaṭiyu meḻiṟcak karakkaviyai nēriṭṭeḻuti niṟuttuṅkāṟ-cīriṭṭa navvu maṉanaṭaiyi ṉaṉkaṇṇi ṉottiyaluñ cevvitaṉai yīṅkiyalac ceppiṭuva-ṉevvāyu moṉṟuviṭ ṭoṉṟā moḷinēmi yeṭṭiṉka ṇiṉṟapukaḻ vīraṉ ṟirunāmam-piṉṟāmai maṉṉiyavō reṭṭāku mālaimāṟ ṟāmatuvu muṉṉu cuḻikuḷamu mōraṭiyān-tuṉṉiya vīraṭiyuṅ kōmūt tiriyān tamiḻkkūṭṭuk kūriya kūṭa catukkamāñ-cīriya viṟpūṭṭu mētu veṉumivaiyā minnūliṟ kaṟpār karuttāk kaḷaiyuraitta-poṟpār kaviyeṉṟum vaḷḷuvaṉpā mūṉṟiṉu mūṉṟu ceviyeṉṟum vantu ciṟakkum-puviyiṉka ṇoṉṟukkoṉ ṟuḷḷāp patiṉeṭṭu vaṭṭamiṭa niṉṟapati ṉēḻu nilattu. _oṉṟukkoṉṟuḷḷākap patiṉeṭṭu vaṭṭaṅ kīṟap patiṉēḻu nēmiyuḷavām._ataṉ kaṇ _iccakkarak kaviyaip puṟattu niṉṟum valamākakkaṭalākavum _eḻutip pōtavum _eḻuti _ivvaṇṇam muṟaiyāṉē _eṭṭaṭiyum_eḻutuvatu. _eṭṭāmaṭiyiṉiṟuti toṭaṅkip puṟanēmit tuṇṭam _eṭṭiṉumorutuṇṭattuk kōraṭiyāka _eḻutuvatu. _ivvaṇṇam _eḻutamuṉpileṭṭaṭiyiṉ tuṇṭaveḻuttup piṉpileṭṭaṭikku _īṟṟeḻuttām._itaṉkaṇ _iraṇṭā nēmiyil kayilakulakaraṉum nāṉkā nēmiyil kāvērivallavaṉum, _āṟānēmiyil kaṇṇumuṉaṟivāṉum _eṭṭā nēmiyilkarikālakaṉṉaṉum, pattānēmiyil vikkirama cōḻaṉum, paṉṉiraṇṭānēmiyil vaḷavanārāyaṇaṉum, patiṉālā nēmiyil vīrarācēntiraṉum,patiṉāṟānēmiyil paranirupakālaṉum _eṉa _eṭṭup peyarum pulappaṭum. _itaṉkaṇ, `viṉaitēr vīra cōḻa ṉalarvaṉam vāṉari māra ṉālaiyō maṇivīra nārāyaṇa ṉōvatu'. _eṉṉum tamiḻkkūṭa catukkamum, `vīrattāl viṇṇātal meyttavattāl vīṭāta lārattā lāḷvatevar tāṭēṟac-cīrotta miṉṉār paṭaittaṭakkai vīrarā cēntiraṉuk koṉṉārāy vāḻva tuṟiṉ'. `viṇkū ṭalacaṅka mattuṭainta vēlvaṭuka reṇkū ṭalaṟu miruṅkāṉiṟ-kaṇkūṭap paṇṇiṉāṉ ṟaṉṉuṭaiya pātam paṇiyāmaik keṇṇiṉār cēru miṭam'. `_īṇṭunūl kaṇṭā ṉeḻiṉmālaik kūṟṟattup pūṇṭapukaṭ poṉpaṟṟi kāvalaṉē-mūṇṭavarai vellum paṭaittaṭakkai veṟṟipuṉai māṟaṉṟaṉ colliṉ paṭiyē tokuttu'. `miṉṉār vaṭivēṟkai vīrarācēntiraṉṟaṉ poṉṉār patayukaḷam pōṟṟātu kaṉṉāṭar puṉkū ṭalacaṅka mattiṉoṭum pōruṭaintār naṉkūṭalacaṅka mattu'. _eṉṉum veṇpākkaḷuṅ kātai karappāy vantaṉa. _ivaṟṟiṉiṟuti veṇpāviṉnālāmaṭikku _eḻuttu muṉṉiṉṟa mūṉṟaṭiyum perukkik koḷḷavantamaiyāl, kūṭacatukkamumāyiṟṟu. mālai māṟṟiṉ muṉpu coṉṉatum_itaṉuḷ _aṭaṅkiyateṉak kāṇka. `kaya(li)(li)(vi)yalakovaḷavaṉaṟaṉaica(ca)(ca)(cā)tatirama'. /_itu _ēka pātam. _itaṉai nāṟkāluccarittup poruḷai vēṟākkikkaṇṭukoḷka. `pāriṉaṉakuṭaiyiṉakaṇaṭaṅkave `ciri(nira)(ṉina)(ṉira)taṟakiruna(ta)(ta)(ti)mā(li)(ra)(ra)ṉe'. _itu _irupātam. _itaṉai yirukāluccarittup poruḷ vēṟākkikkaṇṭukoḷka. `kovaṉamālai(ma)(pa)(pa)rāvāno(na)(ra)(na) tāvāramālai(va)(ma)(ma)raṉamāccu'. _itaṉai _iraṇṭu variyāka _eḻutik kōmūttiriyāka vācittuk koḷka. `kātamataniniṭatulakakaṇaṇiṉamāṇapentu māṉitātumāṇaṭataṉa tukuṟukumāni. _itaṉai neṭṭeḻuttiyaṉṟa nālu variyāka _eḻutic cuḻikuḷamākavācittuk koḷka. _itaṉaiyē caturaṅkavaṟaiyiṉkaṇ talaitaṭumāṟākattiraṭṭi yeḻutit tuvāciyāy varumāṟu kaṇṭukoḷka. `puvitāṉiṭatulaviṇaṭā(ra)(na)(ra)raṭaṭayatunāṭā [ra]ḷara[ṉi]kimuṭaṭavirācenatirani'. _itaṉai muṉpiṟ kātai karappiṟ cuḻikuḷam _āka vācikka. _iccoṉṉacittirak kavikaḷōṭuṅ kūṭat `tāṉan tavamiraṇṭum' `cevikkuṇāvum',_uppamain `taṟṟāṟ pulaviyum' _eṉṉuṅ kuṟaḷ mūṉṟum _eṭṭaṟaiccatukkattuṭ kātai karappāy vantaṉa.

piṟavum _eṉṟataṉāl,
`mālai māṟṟē cakkarañ cuḻikuḷa mēka pāta meḻukūṟ ṟirukkai kātai karappē karantuṟai pāṭṭē tūcaṅ koḷalē vāvaṉ ñāṟṟuk kūṭa catukkaṅ kōmūt tiriyē yōreḻut tiṉattā luyarnta pāṭṭē. cittirap pāvē vicittirap pāvē vikaṟpa naṭaiyē viṉāvut taramē caruppatō pattirañ cārnta veḻuttu varuttaṉai maṟṟum vaṭanūṟ kaṭalu ḷoruṅkuṭaṉ vaitta vutāraṇa nōkki virittu muṭikku miṟaikkavip pāṭṭē yuruvaka māti virāviya līṟāy varumalaṅ kāramum vāḻttum vacaiyuṅ kaviyē kamakaṉ vāti vākkiyeṉ ṟavarka ṭammaiyu mavaiyi ṉamaitiyum pāṭutaṉ marapun tāraṇaip pakutiyu māṉanta mutaliya vūṉamuñ ceyyuḷum viḷampiṉa tiyaṟkaiyu narampu vikaṟpamum paṇṇun tiṟaṉum pālaiyuṅ kūṭṭamu meṇṇiya tiṇaiyu mirutuvuṅ kālamu meṇvakai maṇamu meḻuttuñ colluñ centuṟai mārkkamum veṇṭuṟai mārkkamun tantira vuttiyun tarukka muṭṭiyu muntunūṉ muṭinta muṟaimaiyiṉ vaḻāmai vantaṉa piṟavum vakuttiṉat turaippā ṉantamil kēḷvi yāciri yaṉṉē". _eṉṟu _amirta cākaraṉār kūṟiyaṉa koḷka.

_eḻukūṟṟirukkaiyāvatu, _ēḻu vari mūṉṟaṟaimutal _oṉṟaṟkoṉṟu_iraṇṭaṟai mēṟpaṭa muṟaiyākak kīṟi muṟaiyē makkaḷ pōkkum, pōntumīḷvum _āṭum peṟṟiyiṉ vaḻuvāmal _oṉṟu mutalākap pāṭuvatu. karantuṟai pāṭṭāvatu, _oru pāṭṭaic cevvē _eḻutiṉāl, _oṟṟu moḻikkumutalām _eḻuttut toṭaṅki _oṉṟu viṭṭu vācikka maṟṟoru pāṭṭāvatu. tūcaṅkoḷalāvatu, _oruvaṉ _oru veṇpāc coṉṉāl, _ataṉīṟē mutal_eḻuttāka maṟṟoru veṇpāp pāṭuvatu. vāvaṉ ñāṟṟāvatu, muntuṟak koṭutta _eḻuttukku _īṟu pāṭippiṉṉaikkoṭutta _eḻuttukku _īṟṟayalaṭi pāṭi, _ataṉ piṉpu koṭutta_eḻuttukku _iraṇṭāmaṭi pāṭi, _ataṉ piṉpu koṭutta _eḻuttiṟ pāṭimuṭippatu. pātamayakkamāvatu, mūvar mūṉṟu _āciriyavaṭi coṉṉāl, tāṉōraṭicollik kiriyai koḷuttuvatu. pāviṟ puṇarppāvatu, nālvar nāṉkaṭikku _īṟṟurai coṉṉāl, _ivaṉnālaṭikku mutal pāṭip poruṇ muṭippatu. _oṟṟup peyarttal _eṉpatu, _oru moḻiyaip pāṭi niṟutti vaittuppiṟitoru poruḷpaṭap pāṭuvatum pala peyar kūṭṭa _oru poruḷ varappāṭuvatum _eṉa _iraṇṭu vakaippaṭum. _oru poruṭpāṭṭāvatu, _oṉṟiṉaiyē tuṇittup pāṭuvatu. cittirappāvāvatu, nāṉku kūṭiṉavellām pattākavum, mūṉṟukūṭiṉavellām patiṉaintākavum, piṟavāṟṟāṉum _eṇ vaḻuvāmaṟpāṭuvatu. `_iruva reḻunāḷa māṟamarntāṉ kōyi loruvaṉai yeṭṭā vulantēṉ-poruvilā nantiyāṉ mukkaṇṇā ṉāṟkati yoṉpāṉō ṭaintukalai tantā ṉaṟi'. _itaṉai _oṉpataṟaiyākak kīṟik kaṇṭukoḷka. _iṉi vicittirap pāvāvatu, _eṅkum _ēḻaṟaiyākak kīṟi, mēloḻukunuṇmoḻi mutalākiya _eḻuttu _oru poruḷ payakka niṟuvi,_avveḻuttukkaḷē _eṅkum _oḻukuṅ kaṇṇaṟaiyum pāṭamu niṟuvi,_ōreḻuttukku _ōraṭi varap pāṭuvatu. vikaṟpa naṭaiyāvatu, vēṟupaṭṭa naṭaiyuṭaittāvatu. caruppatōpattiramāvatu, _eṭṭeṭṭeḻuttiṉ _aṟai _aṟupattu nāṉkuvarakkīṟi, _avai mālaimāṟṟum cuḻikuḷamumāy varappāṭuvatu. _ōreḻuttumutalāka _ovvoṉṟu kalai ciṟantēṟiya _eḻuttiṉ muṟaiyē piṟitu poruḷpayakkap pāṭuvatu _eḻuttu varuttaṉai. `marattiṉai yōreḻuttuc collumaṟ ṟoṉṟu nirappiṭa nīriṟpū voṉṟā-nirappiya vēṟō reḻuttuykka vīrarā cēntiraṉāṭ ṭāṟā meṉavuraikka lām'. mey vāḻttum _irupuṟa vāḻttum _eṉa vāḻttu _iraṇṭu vakaippaṭum. meyvacaiyum _irupuṟa vacaiyum _eṉa vacaiyum _iraṇṭu vakaippaṭum. _ācu kaviyum, matura kaviyum, cittira kaviyum, vittāra kaviyum_eṉak kavikaḷ nālvakaiyārāvar. kaṭuṅkavi, _iṉpakavi, _aruṅkavi,peruṅkavi _eṉavumamaiyum. kamakaṉāvāṉ, valla nūlaṟiviṉālum, matiyiṉatu perumaiyālum,kallāta nūlkaḷaiyum kaṟṟōr viyappat tanturaikkum pulavaṉ _eṉakkoḷka. vātiyāvāṉ, kāraṇamum mēṟkōḷum _eṭuttuk kāṭṭip piṟaṉkōḷ maṟuttuttaṉmata niṟuttip pāṭuvōṉ. vākkiyāvāṉ, _aṟam, poruḷ, _iṉpam, vīṭu _eṉṉum nāṉkaiyum virittuccollum _āciriyaṉ. _avaiyiṉamaitiyāvatu, nallōrirunta nallavaiyun tīyōriruntatīyavaiyumeṉak koḷka. pāṭutaṉ marapum, tāraṇaip pakutiyum vaṉṉamarapuḷḷum tāraṇai nāluḷḷuṅ kaṇṭu koḷka. _āṉanta mutaliya _ūṉam ceyyuḷiṉ kuṟṟamām _eṉak koḷka.ceyyuḷāvaṉa, taṉinilaic ceyyuḷum, toṭarnilaic ceyyuḷum,taṉippātac ceyyuḷum _eṉakkoḷka. `viḷampiṉa, tiyaṟkai virikkuṅ kālai yāriyan tamiḻiṉoṭu nēriti ṉaṭakki yulakiṉ ṟōṟṟamu mūḻiyi ṉiṟutiyu malaki ṟoṇṇūṟ ṟaṟuvara tiyaṟkaiyum vēta nālum vētiya roḻukkamu māti kālat taracuce yiyaṟkaiyu mappā ṉāṭṭā raṟiyum vakaiyā lāṭiyum pāṭiyu mamaivarak kiḷattal'. narampāvaṉa, `kuralē tuttaṅ kaikkiḷai yuḻaiyiḷi viḷari tārameṉa vēḻu narampē'. paṇṇāvaṉa, pālaiyāḻ, kuṟiñciyāḻ, marutayāḻ, cevvaḻi yāḻeṉa nāṉku. tiṟaṉāvaṉa, "_arākam nērtiṟam vaṟpuk kuṟuṅkali yāka nāṉkum pālaiyāṭ ṭiṟaṉē naivaḷaṅ kāntāram pañcuram paṭumalai maruḷoṭu centiṟaṅ kuṟiñciyāṭ ṭiṟaṉē". "navirē vaṭuku kuṟiñciyē tiṟameṉ ṟivaināṉ kāku marutayāṭ ṭiṟaṉē nērtiṟam piyātiṟam yāmayāḻ cātāri yeṉṟivai nāṉkucev vaḻiyāṭ ṭiṟaṉē". pālaiyāvaṉa, cempālai, paṭumalaippālai, cevvaḻippālai,_arumpālai, koṭṭippālai, _iṉappālai, viḷarippālai _eṉa vēḻum_eṉpa. kūṭṭamāvaṉa, _eḻuvakai yakattiṟ kaṇṭukoḷka. tiṇaiyāvaṉa, _akamē, _akappuṟamē, puṟamē, puṟappuṟamē _eṉanāṉkeṉpa. tiṇaiyiṉ pakutiyāvum poruḷatikārattiṟ kaṇṭukoḷka. _irutuvāvaṉa, "kārē kūtir muṉpaṉi piṉpaṉi cīriḷa vēṉi loṭumutu vēṉil". _eṉavāṟām. kālamāvaṉa, naṟkālamum tīkkālamum _eṉpaṉa. maṇameṭṭāvaṉa: "_oppāṉuk koppāḷōr pūppu nikaḻntapi ṉippāṉ matitōṉṟā vellaikka-ṇappāṟ ṟarumamē pōṟṟimuṉ ṟakkāṉuk kītal piramamē yeṉpa peyar". _eṉpataṉāṟ pirama maṟika. "koṭuppāṉ koṭuttuḻik koṇṭa poḻutu maṭuppāṅ kaṭuttaṟ kamaintār-maṭuppā ṉiraṇṭā maṭaṅkupē tittalē māya ṉiraṇṭā maṇatti ṉiyalpu". _eṉṟamaiyāṟ piracāpattiya maṟika. "_iṟkurampō loppavaruk koppava reṉṟoṭṭāp poṟkuḷampi ṉūṭu puṉaliṉiṭai-muṟkoṇarntu vāroṭuṅku meṉmulaiyai vāḻkkaik kamaipparē lāriṭampē rāku mataṟku". _eṉṟamaiyāl _āriṭa maṟika. "teyvan toḻutupeṟṟa cēyiḻaiyai yoppumaiyā ṉeyvanta tīmuṉṉā nērvatū_uṅ-kaivanta vēḷvi yakattu viṉaiyāṉ viḻaiporuḷā yāḷvatū_un teyvamaṇa mām". _itaṉāl teyvamaṇa maṟika. "muṉṉai viṉaiyiṉ muṟaiyāṟ kaḷaviyalāṟ kaṉṉiyaik kaṇṭuṭaṉ kātalittup-piṉṉa ruḷanika ḻārva muraittot tuṟutal vaḷamikukān tarppa maṇam". _eṉṟamaiyāṟ kāntarvamaṇa maṟika. "villēṟṟal vēḻamaṭa ṟaṉmey matavaliyāṟ kollēṟṟai naṇṇiyē koḷḷutalpoṉ-ṉallāṭ kariyaṉa vīta lacura macura rariyaṉa vāṟṟu maṇam". _eṉṟamaiyāl _acuramaṇa maṟika. "pūntukilāṉ vaṉmaimē liṭṭup putavaṭaintu pāyntu valittukkaip paṟṟikkoṇ-ṭēntiḻaiyai yeytap paṭuta lirākkatamā meṉparē maitīrntār coṉṉa maṇam". _eṉṟamaiyāl _irākkatamaṇa maṟika. "mañciṟ kaḷittal mayaṅkutal māḻātta lañca laṟiviḻattal cāvutaliṟ-ṟuñciṉa miṉṉai maṟattāl viḻaintakaṭu ceyvatē piṉṉaip picāca maṇam". _eṉpataṉāṟ picācamaṇa maṟika. _eḻuttum collum _avvatikāraṅkaḷālaṟika. centuṟai mārkkamum,veṇṭuṟai mārkkamumāvaṉa. "nāṟperum paṇṇu matiṉeḻu tiṟaṉun tōṟṟiya viṉṉicai centuṟai yākum _ēṉaiya vellām veṇṭuṟaiyākum". _eṉpataṉālaṟika. tantiravutti, muṉpē colliyaṉa. tarukkamāvatu, niyāyacūṭāmaṇi, patiyānuṭpam _ākiyavaṟṟuṭ kaṇṭukoḷka.


Vi_182 [T.V.Gangadharan's transl.]
((viraviyal, maṇippiravāḷam, kiḷavikkavi, tuṟaikkavi, piraḷikai mutaliya viṉāvik kavikaḷ.))

{{C PUTTA}}

_iṭaiyē vaṭaveḻut teytil viraviya līṇṭetukai
naṭaiyētu millā maṇippira vāḷanaṟ ṟeyvaccolliṉ
_iṭaiyē muṭiyum patamuṭait tāṅkiḷa vikkaviyiṉ
toṭaiyē tuṟainaṟ piraḷikai yāti tuṇintaṟiyē.

{{C PERUN}}

(_i-ḷ) vaṭaveḻuttu viravuvatu viraviyalām; vaṭamoḻi viraviṉ maṇippiravāḷamām; _ataṟketukaiyillai. kiḷavikkaviyum, tuṟaikkaviyum, piraḷikai mutaliya viṉāvikkaviyum _aṟika. (_e-ṟu.)


Vi_183 [T.V.Gangadharan's transl.]
((tuṟaikkaviyum, kiḷavikkaviyum _āmāṟum, ceyyuḷiṉ payaṉum.))

{{C PUTTA}}

maṟaṅkaḷi tātu vayirapañ campira tantavacuk
kuṟaṅkaṇi kammuta lāntuṟai yākuṅ kuvalayattē
tiṟampala pōkkuṅ kiḷavik kavicey yuḷiṉpayaṉē
_aṟamporu ḷiṉpa moṭuva ṭeṉavaṟi _āraṇaṅkē!

{{C PERUN}}

(_i-ḷ) maṟam, kaḷi, tātu, vayirapam, campiratam, tavacu, kuṟam, kaṇikam mutalāṉa _ellān tuṟaikkaviyām; tiṟam pala pōkkuṅ kiḷavikkavi; ceyyuḷiṉ payaṉ tarmārtta kāmamōṣam _eṉpa. (_e-ṟu.)

((_alaṅkāra muṟṟum.))